@i bauddha-saMskRta-granthAvalI-23 ##Buddhist Sanskrit Texts-No.23 @ii Buddhist Sanskrit Texts-No.23 AVADANA-KALPALATA ##OF## KSEMENDRA ##(Volume II) First Edition Edited by Dr. P.L. VAIDYA Second Edition Edited by Dr. SRIDHAR TRIPATHI PUBLISHED BY THE MITHILA INSTITUTE OF Post-Graduate Studies and Research in Sanskrit Learning, Darbhanga 1989## @iii bauddha-saMskRta-granthAvalI-23 kAzmIrikakavi-kSemendraviracitA avadAna-kalpalatA | dvitIya: khaNDa: | prathamasaMskaraNam mithilAvidyApIThapradhAnena vaidyopAhvazrIparazurAmazarmaNA sampAditam dvitIya saMskaraNam DA.c^ zrIdharatripAThinA sampAditam mithilAvidyApIThapradhAnena prakAzitA | zakAbda: 1910 saMvat 2045 aizavIyAbda: 1989 @iv ##Copies of the two Volumes of this work not sold separately may be had, postage paid, from your usual Book-seller or from the Director, Mithila Institute, Darbhanga, on pre-payment either in cash, Postal Order or M. O. of Rs. 65.00 per Volume Printed by R. P. Pandya at the Tara Printing Works, Varanasi and Published by Dr. S. Tripathi, Director, Mithila Institute, Darbhanga, Bihar, @v The Government of Bihar established the Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning at Darbhanga with the object, inter alia, to promote advanced studies and research in Sanskrit Learning to bring together the traditional Pandits with their profound learning and the modern scholars with their technique of research and investigation and to publish works of permanent value to scholars. This Institute is one of the six Research Institutes being run by Government of the Bihar as a token of their homage to the tradition of learning and scholarship for which Bihar was noted. The five others are : (i) Research Institute of Prakrit, Jainology and Ahimsa at Vaishali; (ii) Kashi Prasad Jayasawal Research Institute for research in ancient, medieval and modern Indian History at Patna; (iii) Bihar Rastrabhasa Parishad for Research and Advanced Studies in Hindi at Patna; (iv) Nava Nalanda Mahavihara for Research and Post-Graduate Studies in Buddhist Learning and Pali at Nalanda; and (v) Institute of Post-Graduate Studies and Research in Arabic and Persian Learning at Patna. As part of this programme of rehabilitating and reorientating ancient learning and scholarship, the editing and publication of this volume has been undertaken with the co-operation of scholars of Bihar and outside. The Government of Bihar hope to continue to sponsor such projects and trust that this humble service to the world of scholarship and learning would bear fruit in the fullness of time. @vi PREFACE TO THE SECOND EDITION This is a reprint of the## Avadana-KalpalatA# I & II first published by the Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning, Darbhanga in 1959. The objective here has all along been the reintegration of the Buddhist Culture in the light of modern knowledge and the resuscitation of its fundamental values in their pristine vigour. I cannot but be grateful for the greater demand for the book which seems to prove that the book still meets a real need. SHRIDHAR TRIPATHI## @i bodhisattvAvadAnakalpalatA | dvitIya: khaNDa: | anukramaNikA | 49 SaDdantAvadAnam (nopalabhyate) ... 305 50 dazakarmaplutyavadAnam ... 305 51 rukmavatyavadAnam ... 316 52 adInapuNyAvadAnam ... 320 53 subhASitagaveSyavadAnam ... 326 54 sattvauSadhAvadAnam ... 332 55 sarvadadAvadAnam ... 334 56 gopAlanAgadamanAvadAnam ... 338 57 stUpAvadAnam ... 341 58 puNyabalAvadAnam ... 343 59 kuNAlAvadAnam ... 346 60 nAgakumArAvadAnam ... 368 61 karSakAvadAnam ... 371 62 yazodAvadAnam ... 373 63 mahAkAzyapAvadAnam ... 381 64 sudhanakinnaryavadAnam ... 386 65 ekazRGgAvadAnam ... 411 66 kavikumArAvadAnam ... 421 67 saMgharakSitAvadAnam ... 428 68 padmAvatyavadAnam ... 434 69 dharmarAjikApratiSThAvadAnam ... 443 70 mAdhyantikAvadAnam ... 446 71 zANavAsyavadAnam ... 447 72 upaguptAvadAnam ... 449 73 nAgadUtapreSaNAvadAnam ... 454 74 pRthivIpradAnAvadAnam ... 457 75 pratItyasamutpAdAvadAnam ... 458 76 vidurAvadAnam ... 459 77 kaineyakAvadAnam ... 461 78 zakracyavanAvadAnam ... 463 @ii 79 mahendrasenAvadAnam ... 465 80 subhadrAvadAnam ... 470 81 hetuttamAvadAnam ... 477 82 mArapUrvikAvadAnam ... 479 83 rAhulakarmaplutyavadAnam ... 482 84 madhurasvarAvadAnam ... 485 85 hitaiSyavadAnam ... 489 86 kapiMjalAvadAnam ... 492 87 padmakAvadAnam ... 494 88 cittahastizayyAtiputrAvadAnam ... 497 89 dharmarucyavadAnam ... 503 90 dhanikAvadAnam ... 516 91 zibisubhASitAvadAnam ... 518 92 maitrakanyakAvadAnam ... 521 93 sumAgadhAvadAnam ... 526 94 yazomitrAvadAnam ... 535 95 vyAghryavadAnam ... 537 96hastyavadAnam ... 539 97kacchapAvadAnam ... 540 98 tApasAvadAnam ... 543 99 padmakAvadAnam ... 544 100 puNyaprabhAsAvadAnam ... 545 101 zyAmAkAvadAnam ... 547 102 siMhAvadAnam ... 552 103 priyapiNDAvadAnam ... 554 104 zazakAvadAnam ... 556 105 raivatAvadAnam ... 558 106 kanakavarmAvadAnam ... 561 107 zuddhodanAvadAnam ... 563 108 jImUtavAhanAvadAnam ... 565 praNidhAnam ... 590 vizeSanAmasUcI ... 591 @iii avadAna-kalpalatA | dvitIya: khaNDa: | @305 namo ratnatrayAya [49 ekonapaJcAzattamo nopalabhyate] 50 {1. ##Volume II of Bibliotheca Indica edition begins here.##}dazakarmaplutyavadAnam | ye helocchalitaprabhAvalaharIjAtAdbhutazreNaya: sattvotsAhabhuva: svabhAvavimalajJAnaprakAzAzayA: | AjJAlekhyalipiM vidhAtRnRpate: saMsaktakarmAvalIM citraM te’pi na laGghayanti kuTilAM velAmivAmbhodhaya: ||1|| zrAvastyAM preritAstadvaddurvRttaistIrthikAGganA: | kIrtibhaGgodyatA: zAstu sadehA narake’patan ||2|| tata: puNyanadIsaMghaparikSiptAmalAmbhasi | sarasyanavataptAkhye ratnasopAnasaMcaye ||3|| hemAbjapuJjakiJjalkapiJjarIkRtaSaTpade | padmAsanastho bhagavAn bhikSubhi: parivArita: ||4|| sarvajJa: karmatantrasya darzayannavilaGghyatAm | svakarmaplutivaicitryaM vaktuM samupacakrame ||5|| karmAkhyAnakSaNe tasmin bhagavAn bhaktavatsala: | zAriputrasamAhvAne maudgalyAnamAdizat ||6|| sUcyA sUtreNa saMghATIM kurvANaM racanAcitAm | sa zAriputramAsAdya gRdhrakUTAcalAzrame ||7|| aGgulIpaJcakenaiva sUcIkarma prabhAvavAn | vilambabhItyA kRtvAsya tamabhASata satvara: ||8|| ehyehi tUrNaM bhagavAn sarasyanavataptake | karmopadezaM bhikSuNAM sarvajJa: kartumudyata: ||9|| karmavyagratayA kSipra vilambaM vidadhAsi cet | tanmahaddhryA nayAmi tvAM vipulaM pazya me balam ||10|| iti tasya vaca: zrutvA zAriputrastamabravIt | acalaM naya me tAvattato jAnAmi te balam ||11|| ityuktvA gRdhrakUTAdrizikhare sa babandha tat | maudgalyAyanakRSTe ca tasmin girirakampat ||12|| giripAtabhayAnmerau zAriputro babandha tat | tena kRSTe tata’pyasmin vicacAla surAlaya: ||13|| @306 zAsturAsanahemAbjanAle maNimaye tata: | zAriputreNa baddhaM tat parasyAzakyatAM yayau ||14|| RddhikrameNa maudgalya: zAriputreNa nirjita: | tasmin pUrvataraM prApte yayau bhagavato’ntikam ||15|| tayormaharddhivikSobhAnnAgau nandopanandakau | pAtAlAdutthitau bhItyA bhagavantaM praNematu: ||16|| jayina: zAriputrasya prabhAvamatha bhikSubhi: | pRSTo babhASe bhagavAn prAgvRttaM jJAnalocana: ||17|| abhUtAM zaGkhalikhitau vArANasyAmRSI purA | varSAvarSavivAdena saMgharSo’bhUttayormitha: ||18|| kadAcidatha zaGkhena padbhyAM spRSTajaTa: krudhA | likhita: prAha taM mUrdhabheda: sUryodaye’stu te ||19|| zaGkho’vadanmadvacasA nodeSyati divAkara: | ityukte tena suciraM sAndhakAramabhUjjagat ||20|| kalpitaM likhitenAsya kRpayA mRNmayaM zira: | sUryodaye’tha sahasA zatadhA vasudhAM yayau ||21|| janmAntare sa zaGkho’dya maudgalyAyanatAM gata: | likhita: zAriputro’pi tadvijetA tadApyabhUt ||22|| sarvajJeneti kathite vRttAnte prAktane tayo: | tatkarmatantravaicitryaM papracchurmunaya: puna: ||23|| bhagavAn karmaNAM keSAmadbhuto’yaM sphuTodgama: | tava jJAnamayasyApi yena saMspRzyate vapu: ||24|| pAdAGguSTha: kSata: kasmAttava pASANadhArayA | viddha: khadirasUcyAyaM savraNazcaraNazca kim ||25|| zUnyapAtra: kimaprApya bhikSAmadyAgato bhavAn | mithyAkSipto’si sundaryA kiM pravrAjikayA tayA ||26|| vaJcA mANavikA kiM te sApavAdAbhavanmRSA | bhuktA: kiM kodravayavA vairaM teSu tvayA purA ||27|| varSANi SaD bhagavata: kimabhUdduSkarakriyA | praskandivyAdhinA spRSTaM kasmAcca bhavato vapu: ||28|| zirortirabhavatkiM te tasmin zAkyakulakSaye | vAyunA spRSTa: khedo’bhUtkasmAddivyatanostava ||29|| @307 iti tairbhagavAn pRSTastAnabhASata sasmita: | zrUyatAmanavacchinnaM vaicitryaM karmas aMtate: ||30|| gacchanti gacchata: pazcAt purastiSThanti tiSThata: | sadbhRtyA iva saMnaddhA: karmabandhA: zarIriNAm ||31|| gAhante gahanAni dikSuM vicarantyullaGghayantyambudhim Arohanti girIzvarAnabhisarantyAkramya zakrAlayam | pAtAlaM pravizantyalokaviSayaM karmANi kAlormivat nAstyeSAmanizaM janAnusaraNe mArgAvarodha: kvacit ||32|| dIrghA karmalatA naveva satataM vyAptA purANai: phalai: sAzcaryA sahacAriNI tanubhRtAM tatrApyalaM nizcalA | yAkRSTA pariveSTitA vighaTitA protpATitA moTitA nirghRSTA kaNaza: kRtApi kuzalairnaiva prayAti kSayam ||33|| kAnta: kAye vahati malinaM doSabinduM yadindu: krUrAkAra: kiraNajaTilaM yanmaNiM kRSNasarpa: | nAnArUpai: zabalacaritaM dehinAM darzayantI seyaM citrakramapariNatA karmanirmANalekhA ||34|| [1] abhUdgRhapati: pUrva karpaTe kharvaTAbhidha: | aprameyadhanotpattirbahuputrakalatravAn ||35|| avibhaktadhanastasya bhrAtA vaimAtRka: zizu: | mugdhanAmA gRhe tasthau vAtsalyAttena pAlita: ||36|| kadAcittaM gRhapatiM kAlikA nAma vallabhA | uvAca kuTilA svairaM gRhacintAkathAntare ||37|| Aryaputra tvayA gehe saralena pramAdinA | mohAdasodaro bhrAtA viSavRkSo vivardhita: ||38|| eko’pi bahuputrasya vyayinastava nirvyaya: | avibhaktadhanAdardhaM nyAyenaiSa hariSyati ||39|| asya vyAdherivaitasya vadha evAdyamauSadham | bandhucchedAdapi nRNAM dhanacchedo hi du:saha: ||40|| gambhIrAya vyayArambhasaMsArocitajanmanAm | vipannipAto mahatAM dvipendrapatanopama: ||41|| iti tasyA vaca: zrutvA krUramutkampitAzaya: | sa tAmuvAca praNayAtsnehapAzavazIkRta: ||42|| @308 hitamuktaM tvayA tAvatkiM tvetadatipAtakam | sahajaM kazchinatyaGgaM bahiraGgadhanAptaye ||43|| na yuktamarthazaktAnAmarthArthaM pApacintanam | kSaNenAyAnti vittAni rakSitAnyapi saMkSayam ||44|| muhu: karmormisaMrambhasaMbhavakSobhavibhramA: | gacchantya: kena vAryante zailakulyA iva zriya: ||45|| tasmAnna me mana: subhru bhrAtRdrohe pravartate | vittabhraMze’sti me vRttirvRttabhraMze tu kA gati: ||46|| iti tasya bruvANasya nAnAyuktinidarzanai: | zanai: sA vidadhe patyu: pAtakAbhimukhaM mana: ||47|| vardhitAn bahubhi: snehai: sahajAn mUrdhajAniva | chitvA haranti sahasA kSuradhArAkharA: striya:||48|| vakrA paraM krUratarakriyAsu pravartanAyaiva dRDhAbhiyogA | pApA nipAtAya bhavatyavazyaM mohAhatAnAM yuvatirmatizca ||49|| bandhumitraviraktAnAM svasukhakSIvacetasAm | zrIyutAnAmiva nati: strIjitAnAM mati: kuta: ||50|| atha bhrAtaramAhUya nItvA puSpoccayAya sa: | nyavadhIdazrutAkrandamazmanA vijane vane ||51|| ahameva sa tatpApaM bhuktvA pUrveSu janmasu | vahAmyadyApi zeSAMzamaGguSThakSatalakSaNam ||52|| [2] sArthavAho’rthadattAkhya: pUrNapravahaNa: purA | pavanasyAnukUlyena ratnadvIpAtsamAyayau ||53|| dvitIya: sArthavAho’tha naSTArthastaM samAzrita: | dveSAtpravahaNe chidraM pracchannaM kartumudyayau ||54|| atha dRSTo’rthadattena vAryamANa: puna: puna: | prAptaprayatno dveSAndha: kSaNaM na virarAma sa: ||55|| tata: sArthapati: kopAttaM mAtsaryavimohitam | tIvrazaktiprahAreNa cakAra gatajIvitam ||56|| ahaM sa tadvadhAtpApaphalaM bhuktvAnyajanmasu | vahAmyadyApi zeSAMzaM caraNe khadiravraNam ||57|| @309 [3] pratyekabuddha: piNDAya pAtrapANirdayArdradhI: | viveza kAmanagarImupAriSTAbhidha: purA ||58|| saMpUrNapAtramalokya tasya vidveSadUSita: | yuvA capalako nAma pANinApAtayadbhuvi ||59|| ahaM sa pApaM tadbhaktacchedotthaM bahujanmasu | bhuktvApi phalazeSeNa prayAta: zUnyapAtratAm ||60|| [4] vasiSThAkhya: purArhattvaM prAptazcittaprasAdavAn | uvAsa prazamArAme vihAre paurakalpite ||61|| bhrAtA pravrajitastasya bharadvAja: sadoditam | vilokya janasatkAraM yayau dveSAgnitaptatAm ||62|| guNinAM mAnamAlokya prayatnaM tadvinAzane | jana: karoti na tvAtmaguNAdhAnasamudyame ||63|| mahArhavastrayugalaM bhrAtre bhaktajanArpitam | tasmai vasiSTha: pradadau prItyA saralamAnasa: ||64|| tadAdAya guNadveSI na vairAdvirarAma sa: | nopakArairna vA prItyA nijatAM yAti durjana: ||65|| ekAnte sa samAhUya vihAraparicArikAm | datvAsyai vastrayugalaM jagAda kRtasatkRti: ||66|| idaM tvayA vastrayugaM paridhAya sumadhyame | vasiSThenArpitamiti prazne vAcya: zanairjana: ||67|| iti svIkRtya tenoktA tadAdiSTaM cakAra sA | yenAbhavadvasiSThasya jano viplavazaGkita: ||68|| zIlavaikalyavAdena so’tha paurairapUjita: | dUraM yayau mahAnto hi satkArabhraMzabhIrava: ||69|| so’hamAryApavAdena bharadvAjo’nyajanmasu | bhuktvApyapuNyaM taccheSAtsundaryAdya mRSArdita: ||70|| brAhmaNenerSyayA pUrvaM vArArANasyAM mayA mune: | durvAdena hatA kIrti: paJcAbhijJasya dhImata: ||71|| [5] vArANasyAmabhUtpUrvaM bhadrA nAma varAnanA | vezyA yaza:patAkeva kAntA kusumadhanvana: ||72|| tAM kadAcinmRNAlAkhyau viTa: kuTilaceSTita: | dRSTvA tasyai dadau rAtribhogAyAMzukabhUSaNam ||73|| @310 tatastaralarAgAyA: saMdhyAyA: saMgamonmukhe | gaganAGgaNaparyante lambamAne divAkare ||74|| gatvA svabhavanaM bhadrA puSpAMzukavibhUSaNai: | lAvaNyAbharaNA cakre punaruktaM prasAdhanam ||75|| alaktake pAdatalAvasakte kaNThAvalambinyapi tArahAre | kAryArthinI darpaNasaMmukhI sA cakAra vezyAcaritaM yathArtham ||76|| kaNThe'nyadanyadvadane’nyadoSThe babhAra tanvI hRdaye tathAnyat | sA bhUSaNaM lobhanameva puMsAM mUrtaM svakartavyamivAticitram ||77|| kalitataruNarAgA sAGgarAgA babhau sA timirazabalasaMdhyevollasaddhUpadhUmai: | manasijajayakIrti mUrtimAdyAmivendo- ralakatilakalekhAM lIlayA sUtrayantI ||78|| tata: pravizya tvaritA dAsI makarikAbhidhA | tAmUce kSaNasaMgArthI bahirAste yuvA nava: ||79|| kArSApaNAnAM tRNavadvitIrya zatapaJcakam | pravizyeva viniryAti so’yaM te nidhirAgata: ||80|| prabhUtadraviNatyAgI vyagratvAdacirasthiti: | channakAma: kSamI kAmI subhage labhyate kuta: ||81|| iti tasyA vaca: zrutvA bhadrA provAca sasmitA | kSaNaM dolAyamAneva madhye dAkSiNyalobhayo: ||82|| kathaM rathyAGganevAhamanyasmAdAttavetanA | gacchAmi prArthitAnyasya tatkSaNottAnapANitAm ||83|| prapANAmiva sarvasya svAdhInAnAmapi kSaNam | pUrvasevA vRtA yena sa svAmI vezayoSitAm ||84|| ekaivevaM mRNAlena krItA rAtri: kimucyate | para: prAta: samAyAtu navArambhA: sadA vayam ||85|| ityuktA bhadrayA kSudrA madhulubdheva sA param | saktA navanavAsvAde kupitA tAmabhASata ||86|| @311 na gata: prAtarAgantA prApta: saMtyajyate yadi | bhAgyairbhavati vezyAnAM vaNijAM ca bahukraya: ||87|| ita: kiMcidita: kiMciccinvantInAM divAnizam | vezyAnAM pauruSo lobha: kusumAvacayopama: ||88|| na dharmAya na kAmAya dhanAyaiva prasAdhyate | vezyA yAcakavidyeva bahupraNayinI sadA ||89|| nAyAtyazucitAM yezyA vratamasyA na lupyate | bhajate bahusaGgena pratyutAbhyarthanIyatAm ||90|| niryAntyanye vizantyanye pratIkSante bahi: pare | yasyA: sA zobhate vezyA sabhA bhUmipateriva ||91|| daurbhAgyaM paNyakAminyA: kimanyannAstyato’dhikam | tuleva kSINA vaNija: zUnyA: sIdanti yadgRhe ||92|| abhAgyairgrAhakAbhAve gaNikA zUnyazAyinI | mithyA varNayati prAta: kAmukairdvArabhaJjanam ||93|| sadya:krayaparityAgA dUravartipratIkSayA | mAlA ivAzu zuSyanti vezyA: paNyaprasArake ||94|| eSa kautukamAtrArthI kAryavyagro bahuprada: | pravizyaiva vinirthAti kA kSatirgRhyatAM dhanam ||95|| zrutvaitatsvahitaM bhadrA tatheti pratyapadyata | lobha: svabhAvo vezyAnAmaucityaM janaraJjanam ||96|| kSamyatAM kSaNamatraiva nAhaM sajjaprasAdhanA | [visasarja mRNAlAya dAsIM saMdezavAdinIm ||97|| kSaNaM sundarakAkhyena bahudAnena kAminA | sA padminI gajeneva bhuktA vyAlolatAM yayau ||98|| tatastasmin gate dantacchedocchiSTaradacchadA | nirdayAliGganaistena nItA nirmAlyatAM kSaNAt] ||99|| visasarja mRNAlAya punarAttaprasAdhanA | sA sakhIM gUDhavidveSAM tUrNamAgamyatAmiti ||100|| jJAtvA mRNAlastadvRttaM paizunyAtkathitaM tayA | ihaivAyAtu bhadreti gUDhakopa: samabhyadhAt ||101|| tata: sA prAptasaMdezA saurabhAkRSTaSaTpadA | mRNAlajuSTamudyAnaM prayayau phullapAdapam ||102|| @312 tAM dRSTaiva samAyAtAM rAgadveSaviSotkaTa: | saMsAra iva sAkAra: savikAro babhUva sa: ||103|| so’cintayaccapalayA madarthamupakalpitam | kRtamanyopabhogena lobhaluptaM prasAdhanam ||104|| nakhollekhairvakrai: kuTilacaritaM hantalikhitaM vahantI pratyagraM nijamiva samagraM stanataTe | viTocchiSTakliSTAdharadalaruci: kSAmavadanA bhujaMgI sarvAGgaM viSamaviSameSA dizati me ||105|| kSaNaM vicintyeti pRthuprakopa: kRzAnudhUmodgamavibhrameNa | bhruvorvikAreNa sa kAlavaktra: provAca tAM sAdhvasasaMniruddhAm ||106|| kSaNena vezyA bahusaMgatA yA gRhNAti sA kiM paravittamAdau | madarthamevAhita eSa veza: kRtastvayAsvedakaNAvazeSa: ||107|| iti bruvANa: sutano prakampa- vilolakAJcyAstaralasvanena | prasIda bAlAmabalAmavadhyAM rakSeti dainyAdiva yAcyamAna: ||108|| latAbhirapyAkulabhRGgamAlA- virAviNIbhirdayayeva dUrAt | nivAryamANa: praNatAnanAbhi: samantata: pallavapANikampai: ||109|| ghorAkRtirvyAghra ivAghRNo’sau trAsAvasannAGgalatAM kuraGgIm | hatvA nRzaMsastaralAyatAkSIM raktAktazastra: prayayau javena ||110|| teSAmakAryaM kimivAsti yeSAM krodhAndharuddhAni vilocanAni | dayAdaridrANi manAMsi nityaM nairghRNyaghorANi ca ceSTitAni ||111|| @313 pApena bhadrA vijane hateti kolahale tatra kRte’tha dAsyA | janAbhisAre surucerviveza pratyekabuddhasya sa kAnanAntam ||112|| dhRtvA tadagre rudhirArdrazastraM tasmin praviSTe janatAntarAlam | paurairapApo’pi gRhItacihnai: pratyekabuddha: sahasA gRhIta: ||113|| nIte’tha tasmin nRpazAsanena krUrAparAdhocitavadhyabhUmim | jAtAnutApa: prasabhaM mRNAla: pApaM mayaitatkRtamityuvAca ||114|| mukte tatastadvacasA vicArya pratyekabuddhe prakSipatya rAjJA | rasajJatAM du:sahazAsanasya nIto mRNAla: kukRtocitasya ||115|| ahaM sa pApaM bahujanmalakSai- rbhuktvA tadugraM narakAntareSu | adyApi tatkarmaphalAvazeSAt mithyaiva tIrthAGganayAbhiyukta: ||116|| [6] bandhumatyAM puri purA vipazyI bhagavAn jina: | bhogairabhyarcita: pauraistasthau bhikSugaNairvRta: ||117|| pUjyamAnaM tAmAlokya BrahmaNo maTharAbhidha: | uvAca paurAn vizikhA bhogayogyA na bhikSava: ||118|| purANai: kodravayavairbhojyameSAM vidhIyatAm | na muNDakAnAM vikaTaM divyAhArArhamAnanam ||119|| iti vAkyAtsa vipro’haM tatpApaM bahujanmasu | bhuktvAdya kodravayavAhAra: zeSeNa karmaNa: ||120|| [7] yadAhamabhavaM pUrvamuttaro nAma mANava: | puMgalasyApavAdena mayAptamazubhaM tadA ||121|| @314 SaDvarSANyadhunA tena karmaNA duSkarakriyA | caritaM na kSaNAdbodherna prAptaM tvadhikaM tata: ||122|| [8] purAbhavadgRhapatirdhanavAnnAma karvaTe | zrImAnnAma sutastasya babhUvAsvasthavigraha: ||123|| vaidyastiktamukho nAma taM bahudraviNAzayA | svAsthyaM ninAya tatpitrA dattaM cAsmai na kiMcana ||124|| kAlenAturatAM yAta: svAsthyaM tena puna: puna: | sa nItastatpitu: kiMcitprAptaM na tvArtibhASitam ||125|| amarSajvarasaMtaptastRSNAtaralita: zvasan | so’cintayAdbhiSagdu:khAdAtureNApi laGghita: ||126|| aho tavAhaM dhUrtena vAhita: saralAzaya: | kiM karomyadhunA hastAdgato me nidhirAtura: ||127|| kaTukauSadhavadvaidya: pUrvamArtasya saMmata: | cikitsitAtura: pazcAtsmRto’pi mukhakUNanam ||128|| siddhArthasyeva dhanavAn uttIrNasyeva nAvika: | ni:zeSavyAdhimuktasya vaidya: kasyopayujyate ||129|| sapAdapadanairmAnairArtairArAdhyate param | pazcAtsa kIrtite nAmni svasthai: phUtkriyate bhiSak ||130|| bandhAllubdhasya hariNazcauro rAjJazca nirgata: | puNyai: svasthazca vaidyasya puna: patati gocare ||131|| iti cintayatastasya satataM parizuSyata: | sa vaidyamiva sAkopaM punarvyAdhimavAptavAn ||132|| pracchannamanyustasyAtha vaidya: sadyovinAzanam | dadau viruddhasaMyogAdantrazAtanamauSadham ||133|| tasyAntrANi vyazIryanta taddattApathyapAyina: | kiM na kurvanti lobhAndhA: pAtakazvabhrapAtina: ||134|| vaidyo’hameva tatpApaM bhuktvA janmazatAyutai: | adyApi karmazeSeNa praskandivyAdhilezavAn ||135|| [9] purA matsyau mahAkAyAvAkRSTau matsyajIvibhi: | jaharSa chidyamAnAGgaud RSTvA kaivartadAraka: ||136|| @315 so’haM tatparitoSAptaM pApaM bhuktvAnyajanmasu | tasmin vinAze zAkyAnAM kSaNaM spRSTa: zirorujA ||137|| [10] purA jAnapado malla: prItimallaM balAbhidham | nipAtya yuddhe vyAjena pRSThamasya dvidhAkarot ||138|| so’haM tatpAtakaM bhuktvA vipulaM bahujanmasu | adyApi vAtazUlena pRSThe kRtapada: kSaNam ||139|| iti saMbuddhabodherme nirdoSasyApi vigrahe | karmapaGkAvazeSAGkA nipetu: klezavipluSa: ||140|| janmotsaveSu nidhaneSu ca saMnibaddhA mAleva karmasaraNi: zabalA zarIre | puMsAmiyaM praNayinI sukhadu:khasImni bhuktojjhitApi vidadhAtyadhivAsazeSam ||141|| iti zrutvA bhagavatA kathitaM sarvabhikSava: | menire karmavRttAnAmanatikramaNIyatAm ||142|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM dazakarmaplutyavadAnaM nAma paJcAzattama: pallava: || @316 51. rukmavatyavadAnam | ArtatrANadhiyAM dayApraNayinAM prANapravAhotsave zastraistIkSNatarai:kSatAni pulakAlaMkAralIlAjuSAm | lolAkSIzravaNotpalAhatitulAM yeSAM labhante tanau teSAM kairvacanairudAracaritaM bAlyocitairucyate ||1|| guhyakaivartadaradau vinIya bhagavAn purA | dezAdantarhitastasmAjjagAmAnyattapovanam ||2|| tatra sevAsamAyAtastasya deva: zacIpati: | smitacandrodayaM vaktre dRSTvA papraccha kAraNam ||3|| kautukapraNayAttena saMpRSTa: smitakAraNam | tamuvAca vanAnte’smin pUrvavRttaM smRtaM mayA ||4|| smaraNAnubhavAdetatsmitaM me na tvakAraNam | ityuktvA bhagavAn pUrvavRttaM vaktuM pracakrame ||5|| nagaryAmutpalAvatyAM dAnazIladayAnvitA | khyAtA rukmavatI nAma pauramukhyAGganAbhavat ||6|| sA kadAcitkSudhAkrAntAM prasUtAM durgatAGganAm | yAtudhAnImivApazyadbAlakaM bhoktumutsukAm ||7|| tAM dRSTvA karuNAkrAntA sA kSaNaM samacintayat | aho svadehasnehena mati: pApe pravartate ||8|| asyA bhojanamAhartuM vrajAmi svagRhaM yadi | tadiyaM kSutparikSAmA bhakSayatyeva dArakam ||9|| athavA zizumAdAya yadi gacchAmi mandiram | tadeSA kRzatAM yAtA sadyastyajati jIvitam ||10|| iti saMcitya dayayA tasminnubhayasaMzaye | jagatsaMtAraNAyaiva praNidhAnaM vidhAya sA ||11|| chittvA tayopanItena zitazasterNa nizcalA | nijaM stanayugaM tasyai dadau jIvitadhAraNam ||12|| trailokyaspRzI sAzcarye tasyA yazasi vizrute | viprarUpeNa zakreNa tata: pRSTA sametya sA ||13|| api te stanadAnena mano vikRtimAyayau | iti pRSTA satI satyavAdinI taM jagAda sA ||14|| @317 yadi me nAbhavatkazcidvikArAMza: stanArpaNe | tena satyena sahasA strItvaM tAvannivartatAm ||15|| ityuktamAtre strIrUpaM sA tyaktvA satyazAlinI | sarvalakSaNasaMpannaM puruSatvaM samAyayau ||16|| nagaryAmutpalAvatyAmasminnavasare nRpa: | utpalAkSa: samAptAyurvyAdhiyogAd vyapadyata ||17|| lakSaNajJairathAbhyetya pravarairvRddhamantribhi: | sadya: saMprAptapuMstvo’sau rukmavAnabhyaSicyata ||18|| sa rAjyaM rAjamAnazrI: kRtvA dharmadhanazciram | tanuM tatyAja kAlena sthAyino na hi dehina: ||19|| tatraiva zreSThina: sUnu: so’bhUtsattvavarAbhidha: | nirvyAjorjitadAneSu janmAbhyasteSu sAdara: ||20|| sarvabhUtArticintAsu sa sadA nyastamAnasa: | du:sahaM pakSiNAmeva kSuddu:khaM samacintayat ||21|| sa zmazAnavanaM gatvA kSureNollikhya vigraham | uttAnazAyI pradadau tanuM kravyAdapakSiNAm ||22|| uccairgativihaMgo’sya pakSiNaM nayanaM zanai: | utpATyotpAThya tuNDena protsasarja puna: puna: ||23|| dhairyanizcalasarvAGga: sa dRSTvA vismitaM khagam | uvAca bhuGkSva ni:zaGkaM naiva tvAM vArayAmyaham ||24|| ni:sAravirasa: kAya: sApAyo’yaM kSaNakSayI | paropakAralezena yAti saMsArasAratAm ||25|| kledasyandini nindite pratipadaM zvAsakSaNasyandini sneha: ko’yamapAyadhAmni maline mithyAzarIre nRNAm | ekaiva spRhaNIyatAsya yadidaM puNyai: kvacitkasyacit kiMcidvIkSya kadAcidArtisamaye trANAya saMnahyati ||26|| iti tasya bruvANasya kSutkSAmai: pakSibhi: kSaNAt | bhakSyamANasya vikSipya nIta: kAyo’sthizeSatAm ||27|| mahAzAlakulasyAtha brAhmaNasya sa putratAm | yAta: satyavrato nAma babhUva janasaMmata: ||28|| avAptAkhilavidyasya karuNAsaktacetasa: | tasya zAntiratasyAbhUdvivAhavimukhaM mana: ||29|| @318 kule janma guNAvAptirvivekAlaMkRtA mati: | sarvabhUtadayA maitrI lakSaNaM puNyakarmaNAm ||30|| vairAgyAbhiratirgatvA sa yuvaiva tapovanam | dattavrato maharSibhyAM bheje vizrAntimAzrame ||31|| tata: kAlena saMprAptavimalajJAnalocana: | AsannaprasavAM vyAghrIM sad RSTvA samacintayat ||32|| prasavo’syA: kSudhArtAyA: saptAhena bhaviSyati | spRhA cotpatsyate tIvrA nijapotakabhakSaNe ||33|| iti saMcitya taddu:khaM munibhyAM vinivedya sa: | cakAra tatpratIkAre kAruNyena manoratham ||34|| tata: prayAte saptAhe vyAghrI garbhabharAlasA | bahUpavAsasaMtaptA kRcchreNAsUta potakAn ||35|| nijazoNitagandhena jAtatIvrataraspRhAm | satyavratastAmAlokya dayArdra: samacintayat ||36|| iyaM varAkI kSuddu:khAdudyatA potabhakSaNe | aho batAsyA: svArthena putrasneho’pi vismRta: ||37|| sarva: svadu:khasaMtapta: parasaMtApazItala: | vizeSArta: parasyArtau viralo jAyate jana: ||38|| datvA zarIraM rakSAmi vyAghrImetAM sazAvakAm | na sahe du:khameteSAM paryAptaM prANasaMzaye ||39|| paraprANatrANe tRNakalanayA tyaktavapuSAM yaza:kAya: sthAyI bhavati pRthupuNyodayamaya: | prasaktApAyo’yaM prasaradanilAlolanalinI- dalotsaGgatvaGgajjalalavasuhRjjIvitakaNa: ||40|| dhyAtveti nyapatad vyAghryA: sa pura: karuNAnidhi: | galadraktaM gale kRtvA kSataM veNuzalAkayA ||41|| ApannatrANasarasaM na hi nAma mahAtmanAm | sahate parasaMtApaM karuNAkomalaM mana: ||42|| raktAbhilASanizitA nipapAta tasya vyAghrI tata: pratatavakSasi nizcalasya | AzcaryamAryacaritasya jagatsu jAta- harSasmitairiva nakhAMzubhirullikhantI ||43|| @319 maitrIva skhalitaM kSameva kukRtaM prajJeva cintAcayaM du:khaM du:sahaviplavaM dhRtiriva klezaM tapa:zrIriva | tasya vyAghravadhUnipAtaviSamakrUrAbhighAtolbaNaM sehe mUrtiracaJcalaiva dayayA sA sattvabhUmirbharam ||44|| vyAghrInakhAvalivilAsavilupyamAnA vakSa:sthalI kSaNamalakSata vikSatAsya | romAJcacarcitatanostuhinAMzuzubhra- sattvaprakAzakiraNAGkurapUriteva ||45|| tasyAmiSAharaNazoNitapAnamattAM vyAghrIM saharSamavalokayatazcakAra | dIrghapravAsasamayAkulitA muhUrtaM kaNThAvalambanadhRtiM nijajIvavRtti: ||46|| tRptA pradakSiNavilAsagatAgatena lajjAvazAdiva bhRzaM vinatAnanaiva | tasyAkarodapi vivAhaparAGgmukhasya pANigrahapraNayinI hRdayotsavaM sA ||47|| maitrIpavitramavikAramudArasattvaM saujanyapuNyataTinI bhuvaneSu kIrti: | bhavyAtmanAM bhavati bhUtahitasvabhAvaM svAdhInadInakaruNAbharaNaM ca ceta: ||48|| tattasya sattvamatulaM caturamburAzi- velAvilAsarasanA vasudhApuraMdhrI | vyAghrInakhAgradalitasya vilokya sadya: prANakSayakSaNabhiyeva ciraM cakampe ||49|| satyavrata: sa karuNAnirato’hameva smRtvA svavRttamiha saMprati jAtahAsa: | zrutveti pUrvacaritaM kathitaM jinena zakra: savismayamanA: stimitAnano’bhUt ||50|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM rukmavatyavadAnaM nAma ekapaJcAzattama: pallava: || @320 52. adInapuNyAvadAnam | arthinAM vanagato’pi valkalI ya: karotyavirataM kRtArthatAm | kairna cArucaritasya rucyate tasya candanatarozca satkRti: ||1|| viharantamathAnyasmin bhagavantaM tapovane | papraccha sasmitaM zakro vismita: smitakAraNam ||2|| pRSTa: praNayinA tena sarvajJastamabhASata | asmin deze sahasrAkSa pUrvavRttaM smRtaM mayA ||3|| madhUdakAkhye nagare purA surapuropame | adInapuNyanAmAbhUdbhUpatibhUSaNaM bhuva: ||4|| karuNAmuditopekSAmaitrIsaMsaktacetasa: | uvAserSyAvatIva zrIryasyArthijanavezmasu ||5|| kadAciccaritaM tasya zrutvA jagati vizrutam | tamAyayau brahmadatta: kSmApatirvijigISayA ||6|| tata: karighaTAbandhairandhIkRtadigantara: | cakAra nagarAbandhamanubandhAya tasya sa: ||7|| sattvAnukampI nRpatirna zatrukSayamicchati | dhyAtveti niryayuryoddhumanuktvaivAsya mantriNa: ||8|| vartamAne raNe tasmin gajavAjirathakSaye | adInapuNya: kAruNyavivigna: samacintayat ||9|| viSaya: kSatradharmo’yamadharmazatasaMmita: | yasmin prANivadhakraurya dharma ityabhidhIyate ||10|| dhigdharmaM rudhirAdigdhaM kSatriyANAM malImasam | kRte yasya prayatno’yaM tajjIvitamazAzvatam ||11|| sApAyasya vyasanasaraNau zIryamANasya nityaM du:khocchvAsai: pratihatadhRte: smaryamANasya pazcAt | so’yaM sadya: sukhalavadhiyA klezapAkasya puMsA bhogasyArthe bata bata paraprANahiMsAprayatna: ||12|| tasmAdidaM parityajya hiMsApApaniketanam | adharmabahulaM rAjyaM gacchAmyeSa tapovanam ||13|| @321 rAjJAmajJAnamUDhAnAM vadhabandhazatArjitAm | kAla: kavalayatyeva lakSmImakSINakilbiSAm ||14|| acintya: saMsAre bahulataramohAhatadhiyAM sthirairAzAbandhairviSayasukhajAlaM kalayatAm | akAle kalpAntaM pratipuruSameSa pratidizan balI kAla: puMsAM kila vilasitaM saMkalayati ||15|| iti saMcintya nRpatihiMsApApaparAGmukha: | daNDavalkalamAdAya yayau nizi tapovanam ||16|| tatastadgamanaM zrutvA loke pracchAdya mantriNa: | yudhyamAnA: zarodagraM ripuM garjantamUcire ||17|| gahane mattamAtaGga mA kRthA galagarjitam | ghanazabdakRtAkSAntirnivizatyatra kesarI ||18|| iti bruvANA: samara dhIrA yuyudhire param | te ghanasvAmisaMmAnasaMnAhacchannavigrahA: ||19|| atrAntare kosaleSu brAhmaNa: kapilAbhidha: | hiraNyavarmaNA rAjJA dhanadaNDena pIDita: ||20|| bandhanAgAravinyastasamastasutabAndhava: | dattAzeSadhano bhUri dAridryAddAtumakSama: ||21|| acintayatpratIkAraM bandhubandhanadu:khita: | saMsaktapAzasaciva: sAraGga iva anizcala: ||22|| pitA mAtA svasA bhrAtA duhitA tanayazca me | ruddhA: kArAgRhe muktiM nAyAnti draviNaM vinA ||23|| lobha: pravartate yatra dharmadveSeNa bhUpate: | tasyArdraklezadezasya parityAgena jIvyate ||24|| athavA kathamutsraSTuM deza: kRcchre’pi zakyate | jantubhi: satatAbaddherbandhubandhanarajjubhi: ||25|| draviNopArjanaM tasmAdasmin klezamaye hitam | nAsti tad vyasanaM loke tIryate na dhanena yat ||26|| prArthyamAnA: palAyante svayamAyAntyanarthitA: | vezyA iva vikAriNya: kuTilA dhanasaMpada: ||27|| virasA jIrNavallIva dIrghazoSAnubandhinI | kvacitkadAcitkRcchreNa sevA phalati naiva vA ||28|| @322 lajjAraja:paricitA yAJcA sajjanavarjitA | avamAnazatocchiSTA saphalApyaphalAyate ||29|| pura: satkArAMza: prathamasamayopAgamarasAt tato mAnamlAnirdraviNakaNayAJcAparicayAt | vimRzyAntastasmAttaralitamatirmArgaNagaNa: kSaNAdAzAbandhaM vipulayati saMkocayati ca ||30|| lobhasvabhAve loke’smin ko gRhNAti dhanairguNAn | sarvopAyavihInasya tasmAnnAstyeva me gati: ||31|| kiM karomi kva gacchAmi chAyArthIva maro: pathi | nAsAdayati vizrAntiM nirAlambo manoratha: ||32|| atyantasaMkulatare janakAnane’smin na prApyate vipadi ko’pi sa sAdhuvRkSa: | ya: saMtatArthijanasarvaphalArpaNe’pi no kampate na ca jahAti matiM kadAcit ||33|| adInapuNya: sarvArthikalpavRkSa: kSitIzvara: | zrUyate sattvadugdhAbdhirApannArtihara: param ||34|| iti saMcintya sa nRpaM pratasthe draSTumutsuka: | AzAbandhopadiSTena pathA harSapura:sara: ||35|| tata: sa zanakai: prApya puropAntatapovanam | dadarzAdhvaparizrAnta: saMvItaM valkalairnRpam ||36|| naranAtho’pi taM dRSTvA kSutpipAsAzramAturam | papraccha karuNAsindhurdUrAgamanakAraNam ||37|| sa tasmai nijavRttAntamuSNanizvAsasUcitam | nivedya bandhusaMrodhadukhArta: punarabravIt ||38|| AyAto’haM hiraNyArthI bandhubandhanamuktaye | adInapuNyaM nRpatiM draSTumarthisuradrumam ||39|| lokanAtha: sa me zrImAn karuNApUrNamAnasa: | sadya: saMdarzanenaiva saMkalpaM pUrayiSyati ||40|| amlAnaM klezasaMtApairavamAnairadUSitam | aparyuSitakAlaM ca phalaM sUte mahAjana: ||41|| @323 dAridryatIvratimirApahara: prajAnAM kIrtiprakAzavibhavai: paripUritAza: | abhyullasadvimalamAnasaharSabandhu- stApaM hariSyati sa me vasudhAsudhAMsu:||42|| zrutveti tena kathitaM vyathita: pRthivIpati: | saMkrAntaniSpratikArasaMtApa: samacintayat ||43|| aho nu tyaktarAjyo’hamakAle’smin dvijanmanA | cintita: kSutparItena zuSkavRkSa ivAdhvani ||44|| dUrAdhvazramavaiphalyasaMtApapradamarthinAm | saMmohajananaM dhiGmAM mRgatRSNAjalopamam ||45|| mukhAzmapAtatulyena mUrcchitAnAmivArthinAm | AzAbhaGgena gurutAM prayAtyadhvaparizrama: ||46|| ahaM sa rAjA saMtyaktarAjya: kAnanamAzrita:| iti zrutvaiva vipro’yaM sadyastyajati jIvitam ||47|| jAtaiva cintAmatulAM prasUte nidrApahAraM taruNI karoti | kanyeva vRddhA vidadhAti zokaM naSTA dahatyAzu zarIramAzA ||48|| rAjadhAnImito gatvA mAmaprApya vicintitam | kiM kariSyati saMtApAdayaM bhagnamanoratha: ||49|| jIvatyeka: kila sa kuzalI klezakAle narANAM zlAghyazcite sphurati sahasA ya: paritrANabandhu: | pratyAkhyAnAnmalinavadanastaptanizvAsazuSya- tsaMkalpAlpIkRtanatatanuryAti yasmAnna cArthI ||50|| dhigjanma kSArasindho: pathikajanapRthUcchvAsanirdagdhavRddhe- stApaM yo’rthiprajAnAM harati n aviSamaM tIvratRSNAsamuttham | jAtAsvAdo’pyagastyodarakuharaluThajjATharAgnipratApa- vyApAravyApyamAnakvathanaparicita: svapramAthavyathAnAm ||51|| iti saMcitya nRpati: kRtAtithya: phalAmbunA | tamuvAcApriyAkhyAnabhItibhIta iva kSaNam ||52|| brahmannadInapuNyo’haM rAjA zatruvadhodyame | hiMsAvirakta: saMtyajya rAjyaM vijanamAzrita: ||53|| @324 hiMsAphalaM mahIpAlA bhogaM bhrUbhaGgabhaGguram | pratyagrarudhirAdigdhaM kravyAda iva bhuJjate ||54|| kiM karomyapadastho’hamakAle tvamupAgata: | yattu zakyaM mayA kiMcittadayantritamucyatAm ||55|| iti rAjavaca: zrutvA vajreNeva samAhata: | bandhumokSaNanairAzyAtsa papAta mahItale ||56|| mUrcchitaM patitaM bhUmau taM dRSTvA sAzrulocana: | priyAbhirvAgbhirAzvasya rAjA punaracintayat ||57|| aho nu mandapuNyo’haM yasminnAzAlatAGkura: | marumArgopame jAta: sahasA zoSamarthina: ||58|| arthArthI prathamaM vicintya saphalAmasthAnayAcJAM kSaNAt AzAtUlikayAbhilikhya nikhilaM zAkhAsahasrai: sukham | aprApyAmramivAtha zuSkakhadirAnmUDhecchayA vAJchitaM sadyazchinnamanoratha: pRthutarArambhakSayAnmUrcchati ||59|| asmai yadi prayacchAmi yAcitAvAptamalpakam | tatkiM tena karotyeSa bhikSitvApi bubhukSita: ||60|| tasminneva gRhe jarattRNakaTacchanne yadi sthIyate cullIsuptabiDAlabAlasadayAstA eva yadyaGganA: | pAdAbhyAmavagamyate yadi punastenaiva sevAdhunA tatko nAma guNa: kSaNaM kSitibhujA dRSTena pRSTena vA ||61|| iti dhyAtvA dharAdhIza: kRpAvasudhayA dhiyA | tadyAcJAsiddhisaMnaddha: pratibodhya tamabhyadhAt ||62|| uttiSTha vatsa saMprAptastvatsamIhitasiddhaye | avilambiphalAvAptirupAya: paramo mayA ||63|| chittvA mama zirastAvadbrahmadattAya bhUbhuje | gatvA prayaccha tatprItyA sa te vittaM pradAsyati ||64|| tasyArthicandanataro: zrutvaitadvacanaM dvija: | uvAca taptasUcyeva viddha: karNapraviSTayA ||65|| tava trailokyasArasya jagatpuNyAptajanmana: | zastraM kaNThe zaThenAsmin kena pApena pAtyate ||66|| lobhalubdhamati: ko nu cintayedahitaM tava | aGgArakAraNaM krauryaM sahakAre karoti ka: ||67|| @325 iti bruvANaM nRpatirbrAhmaNaM pratyuvAca tam | jIvantaM naya baddhvA vA tasya mAmantikaM ripo: ||68|| yatnenAbhyarthito rAjJA sa taM baddhvA mahIpate: | ninAya brahmadattasya samIpaM zatruzaGkina: ||69|| tenAnItaM tamAdAya brahmadatta: kSitIzvaram | dhanaM dhanezatulyo’smai vAJchitAbhyadhikaM dadau ||70|| sattvAzcaryamadInapuNyanRpaterAkarNya viproditaM tyaktvA vairavikAradu:sahataraM krauryAbhidhAnaM viSam | dhRtvA maulimivonnate jinapade taM brahmadatta: svayaM cakre taccaraNAmbujapraNayiNomuSNISamAlAM kSaNAt ||71|| tasmin gate nijapuraM vinayaprapanne saMprApya rAjyamarihInamadInapuNya: | dharmeNa kIrtidhavalAmbudhiphenamAlA- velladdukUlalalitAM pRthivIM zazAsa ||72|| yo’bhUdvibhurbhuvanasAramadInapuNya: so’haM smRtaM caritamatra mayAdya tasya | kAlena yatra bahusaMghapadAbhirAmA bhUmirbhaviSyati nRNAM bhavamuktihetu: ||73|| sattvojjvalaM bhagavatazcaritaM nizamya pUrvAvadAnakathitoditavismayena | harSaspRza: kimapi nAkapaterbabhUva romAJcapatraracanAruciraM zarIram ||74|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM adInapuNyAvadAnaM nAma dvipaJcAzattama: pallava: || @326 53. subhASitagaveSyavadAnam | sUkti: kaNThavivartinI gurunatirmaulau zrutaM zrotrayo: satyaM nityamanAmayaM ca vadane vidvatpriyaM bhUSaNam | ratnodArasutArahAraracanAcitreNa dhattetarAM saMtoSaM savizeSaveSavanitAvezena zeSo jana: ||1|| zakreNAnyatra bhagavAn sasmita: smitakAraNam | pRSTastadAzayajJena sarvajJa: punarabravIt ||2|| subhASitagaveSIti vArANasyAmabhUnnRpa: | yasya jAtyuMjjvalA kIrtirmAleva vibabhau zriya: ||3|| suvRtte guNasaMyukte hRdi sakte vivekinAm | abhUdbhUSaNa evArthI ya: sUkte na tu mauktike ||4|| nityamarthiSu muktApi koSazrIryasya nizcalA | kIrtirguNanibaddhApi dUrAddUrataraM gatA ||5|| sa rAjahaMsa: sarasairvRta: kavivarai: sadA | vidvatsabhAkamalinIbhogasaubhAgyavAnabhUt ||6|| upadezapravRttasya saguNAstasya sUktaya: | janasya mohatimiraM jahurdIpazikhA iva ||7|| sa kadAcitsabhAsIna: subhASitakathAntare | sumati: sumatiM nAma pradhAnAmAtyamabravIt ||8|| sAdhuzabdapadArUDhairguNAlaMkArazAlibhi: | sabhA bhavadbhirbhAtyeSA bhAratIva subhASitai: ||9|| apyanviSTAni satpAkarasavanti navAni ca | subhASitAni bhavatAM kusumAnIva kAnicit ||10|| sUktInAM pratibhANAM ca maJjarINAM ca jambhitam | navameva manohAri nArINAmiva yauvanam ||11|| sarasamapi vihAya vyAyataM puSpasArthaM paricitaparihArI dUradUrAnusArI | bhramati satatasaktAsvAdamandAdaratvAt navanavamadhulubdha: SaTpada: kAnaneSu ||12|| asmin sadasi yakiMcitsUktaratnaM vicAryate | tatparIkSAsamutIrNaM sarvatrAyAtyanarghyatAm ||13|| @327 pANDityena vinAzitadhiyAM vyarthaM nRNAM jIvitaM pANDityaM zukapAThaSaNDhamasamollAsaM kavitvaM vinA | kAvyaM cArutaraM vinA sahRdayaistattvAntarAlocanA- zUnyaM nirjanakUpadIpakalanAmanta: samAlambate ||14|| tasmAdasminnavasare nUtanaM kiMciducyatAm | caitra: pikarutasyeva sUktasyAvasara: suhRt ||15|| camatkAro vAcAM jayati jitajAtIparimala: kSaNaM cettattvajJA: praguNamavadhAnaM vidadhati | udagrA sAmagrI tadapi viphalaiSA sphuritakRt na yAvatpAThena svajana iva labdho hyavasara: ||16|| ityuktaM naranAthena hRdayasparzI dhImatAm | vaca: zrutvA mahAmAtya: pratyabhASata bhUpatim ||17|| rAjannabhinavazlokastavaiva bhuvanatraye | gIyate vibudhAdhIza kimanyai: sUktavistarai: ||18|| tvayi vidyAvinode’smin vadAnyavara sAdare | vidyAdharapuraM sarvaM jAtametanmahItalam ||19|| kalAkamalinIkAnte mitre guNavatAM tvayi | udite yAti sAloka: sanmArgeNAkhilo jana: ||20|| sA sA kalA sa sa vilAsavizeSaleza- stet e guNA: sa sa janazcaritaM ca tattat | loke priyatvamadhirohati yatra yatra rAjA karoti sarasa: kSaNamAdarAMzam ||21|| bhUpAle viduSi spRzatyatizayaM vidyAvilAsotsavaM zUre saGgararaGgasaMgamarucirgRhNAti vIravratam | mUDhe muhyati caJcale vicalati krUre nRzaMsAyate yadyadbhUmipati: karoti kurute tattatsamasto jana: ||22|| sarasa: sAdhupuSpANAM vasanta: kusumAkara: | prajApuNyairbhavatyeva svayaM vidvAn mahIpati: ||23|| jana: suvRttirmatimAnamAtya: satyAbhilASI nRpatirmanISI | etAni kAlasya zubhodayasya pratyakSalakSyANi sulakSaNAni ||24|| @328 yannRtyanti pade pade matimatAM kAvyArthatattve dhiyo yatkarNAbharaNIbhavanti vibhave bhavyAtmanAM sUktaya: | yatsArasvata eSa kIrNamahimA mudrAdaridro nidhi- rvidyAnAM nRpati: svayaMvaravidhau so’yaM vivAhotsava: ||25|| rAjamAnena mahatA rAjamAne guNe satAm | lubdhakA: sUktivaicitrye lubdhakA: kAnaneSvapi ||26|| lubdhaka: krUrako nAma pratyante’sti vanecara: | sadA navanavaM tasmAtsUktaratnamavApyate ||27|| dRpyaddvipArinakharAghAtabhinnebhamauktikai: | satataM kavisArthebhya: sa gRhNAti subhASitam ||28|| zrutvetyamAtyasya vaca: kSitIza: sabhAM samutsRjya visRjya sabhyAn | anta:puraM guptamupetya rUpaM cakAra sAmAnyajanAnurUpam ||29|| parasparAMzupratibaddhatAraM visphAratArAnikarAbhirAmam | hAraM samAdAya subhASitArthI chAyAdvitIya: sa yayau vanAntam ||30|| sa tatra bAlAnilakIrNapuSpai: vRkSai: kRtAtithya ivAvanamrai: | anviSya yatnAnmRgayAprasaktaM girestaTe lubdhakamAsasAda ||31|| vAmena vAmaM kariNIsukhAnAM vaidhavyadIkSArasikaM mRgINAm | cakrakramaM krUrataraM kareNa cApaM svacittopamamudvahantam ||32|| vadhaikadakSeNa ca dakSiNena vanaukasAM nityamadakSiNena | hastena vinyastasamastahasti- vargApavargaM vizikhaM dadhAnam ||33|| mAyUrapakSairanilAvahelA- taraGgitAgrairvihitottarIyam | @329 netrairmRgINAM patijIvarakSAM saMtrAsalolairiva yAcyamAnam ||34|| sa taM girA pUjyamivAbhipUjya guru: prajAnAM guruvatpraNamya | uvAca zoNAdharakAntibhinnAM dantadyutiM pallavitAM dadhAna:||35|| mayA zruta: sAdhusubhASitAnAM tavAnizaM saMgrahaNe prayatna: | mArgopadezAya janasya dIptaM prayaccha kiMcinnavasUktaratnam ||36|| ayaM ca te tatpratipaNyarUpo lAvaNyalIlAdalitendudarpa: | hAra: prahArastimirotkarANAM lakSmIvilAse smitakelikAra: ||37|| uktveti hAraM karapUritAza- madarzayadbhUmipuraMdaro’smai | taM lubdhaka: svapnamanoratheSu duSprApamAlokya zanai: pradadhyau ||38|| datvApyadhImAnimamapradeyaM pazcAdayaM tApamupaiti nUnam | asminnatIte paralokabhUmiM hAra: kathaM me nijatAmupaiti ||39|| kSaNaM vicintyeti sa taM babhASe dadAmi sAdho samayena sUktam | zRGgAdigarerasya yadi svadehaM saMprAptasUkta: kSipasi prasahya ||40|| krauryocitaM lubdhakavAkyameta- dacintayadbhUmipatirnizamya | aho nu saMskAravato’sya kAmaM niSiddhakAryAcaraNAbhiyoga: ||41|| dUre guNAropaNavizrutAnAM pratyakSasaMlakSitaduSkRtAnAm | bhavatyatulya: kuTilAzayAnAmanya: pravAdazcaritaM tathAnyata ||42|| @330 kva kSudrataiSA kva vanAntavAsa: kva sattvasiMhA kva guNAbhiyoga: | kva sUktacarcA kva ca niSkRpatva- maho vimohAhatamasya vRttam ||43|| gAyatyasaktaM madhuraM purastAt vanyavratai: zAnta ivAvabhAti | lubdhasya lubdhasya kimucyate vA prANApahArI guNasaMgrahairya: ||44|| vidyAvizeSe’pi kRtaprayatna: khalo bhavatyeva svarasvabhAva: | vyAlA: phaNAratnaruciM dadhAnA: krUraM tama: krodhamayaM vahanti ||45|| zAstropadezai: parimRjyamAna: prasannatAM yAti na nAma jAlma: | karpUrapUrai: paripUrito’pi nodvAtyasahyaM lazuna: svagandham ||46|| ciraM vicAryeti sa sadguNArthI navopadezazravaNAbhilASAt | prayaccha sUktaM kSitibhRttaTAgrAt tyakSyAmi pazcAttanumityuvAca ||47|| zrutvA vaca: satyadhanasya tasya hAraM samAdAya rucAM vihAram | pragRhyatAmityabhidhAya sUktaM pracakrame vaktumayuktasakta: ||48|| pApaM zApaM svasukhazaraNe na spRzettIvratApaM zIlottAlaM kuzalasadanaM puNyapadmaM bhajeta | cittaM caitaccapalaviSayAsvAdasaMvAdalubdhaM kuryAdvItaspRhamabhimatAnantasaMtoSatRptam ||49|| idaM sugatazAsanaM prazamarAjyasiMhAsanaM nRNAM vyasanavAraNaM kuzaladhAma sAdhAraNam | manobhavavisarjanaM bhavavikArasaMtarjanaM manomukuramArjanaM sukRtasaMcayopArjanam ||50|| @331 saMprApyeti subhASitaM bhRgaripostattvAnusArI nRpa: sUktArthaM hRdaye nidhAya vimalaM taM cAtmasaMzodhanam | AruhyAdrizira: samunnatataraM dehaM samutsRSTavA- niSTaM satyamatIva puNyamanasAM nedaM vapuzcaJcalam ||51|| saMtAraNAya jagatAM praNidhAnamanta- rdhRtvA sa zailazikharAnnipapAta yAvat | tAvadgiristhitijuSA vijayAbhidhena yakSeNa rakSitatanu: kSitimAsasAda ||52|| tadvIryavismayavazAdiva ghUrNamAne lokatraye kusumavarSiNi cAntarIkSe | saMpUjyamAnacaritastridazavrajena rAjA jagAma zanakairnijarAjadhAnIm ||53|| tatropadezaviSayeNa subhASitena tenAnizaM janamazeSamatha kSitIza: | cakre bhavAbhibhavazarmaNi dharmanitye satkarmaNi praNihitaM hitasaMpravRtta: ||54|| atrAntare vipaNivartmani lubdhako’sau hArasya vikrayadhiyA parivartamAna: | cauro’yamityasamasAhasakampamAna: kSmAbhRtsabhAM nagararakSijanena nIta: ||55|| dUrAdeva sphuTatarakarAsaktavisphArahAraM prANApAtairvihitasamayaM taM parijJAya rAjA | AcAryo’yaM mama zamaguNavyaktasUktopadeSTA pUjArho’sAviti kRtanatirmAnayitvAtyajattam ||56|| ityAsItsa subhASitAkhyanRpati: satyavrata: satyavAn samyagbodhinidhAnalabdhamahimA kAlena so’haM puna: | zrutvaitatkathitaM nijaM bhagavatA vRttaM surANAM pati- rbheje harSavibuddhalocanavana: padmAkarasya zriyam ||57|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM subhASitagaveSyavadAnaM nAma tripaJcAzattama: pallava: || @332 54. sattvauSadhAvadAnam | zrlAghya: zazAGkarucira: pRthukIrtibhAjAM zaGkha: zikhAmaNirakhinnaparopakAra: | ya: sAdhuzabdavasatirgatajIvito’pi lokasya maGgalanidhi: kuzalaM tanoti ||1|| bhagavAn puSpilAM nAma vinIya kSaNadAcarIm | vijahAra harivrAtani:zaGkahariNe vane ||2|| tatrAnuyAyinA pRSTa: puna: zakreNa sasmita: | sa pUrvacaritaM smRtvA smitakAraNamabhyadhAt ||3|| dvAsaptatisahasrAbdadIrghAyuSi jane purA | abhUnmahendravatyAkhyA jitasvargotsavA purI ||4|| mahendrasena ityAsIttasyAM vasumatIpati: | yazcakre kIrtikarpUravartyA vitimirA diza: ||5|| ripudarpajvarahara: kRcchrahRddurdazAjuSAm | vyadhAttRSNApaha: svasthA ya: sadvaidya iva prajA: ||6|| tasyAbhUtpuNyasaMbhAra iva sAkAratAM gata: | putra: sattvauSadho nAma sarvasattvahitodyata: ||7|| sa bhAdrakalpiko bodhisattva: sattvavibhUSita: | karuNAmuditopekSAmaitrINAM vallabho’bhavat ||8|| puragrAmavanAntebhyo digdvIpebhyazca sarvaza: | rogiNo’bhyetya satataM tatsparzAtsvAsthyamAyayu: ||9|| sa ko’pyasmin janavane sujanazcandanAyate | paropakAramatanuM tanuryasya tanotyalam ||10|| sa dIrghavyAdhidagdhAnAM vidadhe sahasA sukham | durjanAyAsataptAnAmiva sAdhusamAgama: ||11|| roge sparzena zArIre mAnase draviNena ca | hate tenArthinAM dikSu nArto’bhUnna ca yAcaka: ||12|| tata: kAlavilAsena sarvAzcaryApahAriNA | sa yayau nidhanaM zrImAn janapuNyaparikSayAt ||13|| sudhAMzurnetrANAM katipayadinAsvAdyamahimA kSaNasthAyI varga: surabhiguNasarga: sumanasAm | @333 akAle kAlecchA priyatarasamucchedacaturA vidhatte kasyaiSA kimapi na mana:zalyakalanAm ||14|| yatpezalaM vipulapuNyapaNairavAptaM sarvArtibheSajamayatnasukhaM kSaNena | tattadvilokya kila kAlabalAvalIDhaM mUDhA: spRzanti na vivekalavaM kadAcit ||15|| atha tasmin yaza:zeSe tyaktvA tadvirahodbhavam | du:khaM svadu:khamevAdau bheje rogabhayAjjana: ||16|| lakSaNajJai: kumArasya zarIraM mantribhistata: | nyastaM hitAya lokAnAM vanopAnte surakSitam ||17|| tasmin puSkariNIramye deze phullalatAkule | aparyuSitamevAsIttasya puNyopamaM vapu: ||18|| AzAgatA digantebhya: sarvarogigaNA: puna: | tasya saMsparzamAtreNa sahasA svasthatAM yayu: ||19|| tatspRSTamArutavighaTTitapadmakhaNDa- DiNDIramaNDanajalAsu sarojinISu | snAtA vimuktasakalAmayanirvyapAyA: pItAmRtAM iva babhu: sahasaiva martyA: ||20|| sattvauSadhakumAro ya: so’hameva tadAbhavam | yasya saMkIrtanenaiva yAsyanti vyAdhaya: kSayam ||21|| smariSyati smRtisudhAM mamaitAM ya: kathAmapi | AdhivyAdhimayaM du:khaM tasya zAntimupaiSyati ||22|| azoko nAma deze’smin kAlenotpatsyate nRpa: | caityaM hitAya lokasya ya: pratiSThApayiSyati ||23|| iti sugatoditamekadhiyA zrutvaivAmararAja: | harSavilAsavikAzitayA vadanarucA virarAja ||24|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM sattvauSadhAvadAnaM nAma catu:paJcAzattama: pallava: || @334 55. sarvadadAvadAnam | cintAmaNi: kila vicintitavastudAtA kalpadrumazca parikalpitameva sUte | tasya stutau samucitAni padAni kAni dehapradAnasamaye svayamudyato ya: ||1|| ghATopaghATakau zAstA viniyonmadaguhyakau | kezinIkAnanAdanyadvanamantarhito yayau ||2|| prAgvRttasmaraNasmeravadana: smitakAraNam | sa tatra pRSTa: zakreNa praNayAtpunarabravIt ||3|| abhUtsarvAvatI nAma vasati: sarvasaMpadAm | nagarI gaganAlagnamaNiharmyAMzuhAsinI ||4|| AsItyasarvadadastasyAM rAjenduramaladyuti: | yasya tribhuvanajyotsnA babhau kIrtirdivAnizam ||5|| zobhAjuSa: sukRtasAradazAvizeSai- rlabdhasthitervinayavartmani bhadramUrte: | yasyAyayau vijayamaNDanaDiNDimatvaM dAnena kuJjarapateriva sAdhuvAdA ||6|| sa kadAcitprajAkAryadarzanAnugrahonmukha: | bheje bAhyAGgaNAsthAnabhuvaM bhUmizatakratu: ||7|| sa tatrAnantasAmantamauliratneSu bimbita: | zuzrAva pRthivIkAryamasaMkhyairiva vigrahai: ||8|| candrakAntamaye tasya saMkrAntA: praNatA: pura: | pAdapIThe punazcintAtApaM tajyajurarthina: ||9|| atrAntare paribhraSTa: pluSTapakSa ivAgati: | pArAvata: kSitipaterUrumUlamazizriyat ||10|| taM kAtaratarodbhrAntanetraM saMkocitAGgakam | dRSTvA dayAvidheyo’bhUtsahasA pRthivIpati: ||11|| sa samutphullakamalAlIlAkamalinItviSA | kuto’sya bhayamityAzA dRzA kSipraM vyalokayat ||12|| tasminnavasare sattvaM jijJAsu: pAkazAsana: | mAyayA lubdhakAkAra: samabhyetyAbravInnRpam ||13|| deva muJca cirAvAptaM bhakSyaM mama vihaMgamam | iyaM na: sahajA vRttiranivRttirayAcitA ||14|| @335 nisargasiddhametanme bhojanaM jagatIpate | tyajato jIvitaM nAsti prANA hyazanadhAraNA: ||15|| kSaNesminnazanacchedAnmayi saMtyaktajIvite | vinaMkSyati viluptAzA saputrA me kuTumbinI ||16|| ekasaMrakSaNenaiva ya: karoti bahukSayam | sa dharmo yatra dharmAtmannadharmastatra kIdRza: ||17|| mayi pArAvataprItyA na dveSaM kartumarhasi | na hi kAraNarAgeNa pravartante bhavadvidhA: ||18|| yathaivAyaM tathaivAhaM ko vizeSastavAvayo: | sarvabhUtasamA: santa: kRpAM naikatra kurvate ||19|| ityukte tena nRpatirlInaM kaGkaNarAviNA | na bhetavyamitIvAhakhagaM pracchAdya pANinA ||20|| sa tata: snigdhajImUtaghoSagambhIrayA girA | uvAca sarvasattvArtiparitrANakRtakSaNa: ||21|| mA kRthA: kSaNatRptyarthI viSamaM prANivaizasam | tulyavyathAvikAro’yaM prANasneha: zarIriNAm ||22|| paraprANApahAreNa yA vRtti: parikalpyate | nivRtti: zreyasAM sA hi pApatApaM prayacchati ||23|| adhunaivAparicchinnanijecchAsaMmatAdaram | gRhyatAmazanaM yadyanmadarthamupakalpitam ||24|| zrutveti rAjavacanaM parimlAnAnana: zvasan | varopabhogavimanA: pratyabhASata lubdhaka: ||25|| na vayaM rAjabhogAnAM rasajJA vanavAsina: | na hi zaSpAzanAbhyAsA modante modakairmRgA: ||26|| alabdhvA niSpatrAM maruparicitAM kaNTakalatAM vane snigdhazyAme kimapi karabha: zuSyati zucA | na kAka: satpAkaM kavalayati cUtaM viSamiva svabhAvAnAM bhedaducitamiha sarvasya sukhadam ||27|| rAjArhabhogaM bhutvAdya prAtarbhoktAsmi kiM puna: | tadbhuktaM sukhamAdhatte yadanyedyurna durlabham ||28|| rasodArAhArairna hi paricito’znAti virasaM na tiSThatyekAkI bahuparijanArambhapatita: | @336 rathArUDha: padbhyAM gamanasamaye zocatitarA- mavAttArthabhraMza: kaSati viSamaklezaparuSa: ||29|| deva tvaddRSTidRSTAnAM satataM naiva durlabham | rAjArhabhojanaM kiM tu janmApUrvaM na me priyam ||30|| mRgayAbhihataM mAMsamasmAkaM jIvitAyate | tatsvadehasamutkRttaM khagadviguNamarpyatAm ||31|| cintAviSaNNa: zrutvaitadvacanaM sahasA nRpa: | praharSotphullanayanAmbhoruhastamabhASata ||32|| khagasya tava ca prANarakSAyai tulyasaMzaye | mamopadiSTa: spaSTo’yamupAya: sudhiyA tvayA ||33|| ubhayaprANasaMdehadolArohaNavihvalam | tvayaiva dhRtimAnItaM vayasyeneva me mana: ||34|| tvaddRSTipAzabaddho’yaM vihaga: pravimucyatAm | manmAMsai: kriyatAM tAvatsaMprati prANadhAraNam ||35|| rAjJA satyapratijJena kAruNyAdityudIrite | amAtyA mumuhurviddhA viSadigdhai: zarairiva ||36|| na dAnAvasare vAcyaM sacivairme hitAhitam | ityabhUtsamayastasya zarIratyAganizcaya: ||37|| athAbravInnarapatistasmai vittaM prayacchata | tulAmAropayati me mAMsamutkRtya yastano: ||38|| hiraNyavarSiNA rAjJA samAhUtAstato janA: | kukarmakUNitadhiya: pidhAya zravaNau yayu: ||39|| ekastu dAruNamatirnAmnA kapilapiGgala: | abhUtkanakamAdAya saMnaddha: krUrakarmaNi ||40|| saralacchedadakSANAM vakrANAM ca nisargata: | krakacAnAmiva krauryAtkimakRtyaM durAtmanAm ||41|| na zastrai: zakyaM yadvidalayati tatkelivacasA na zakyaM yaduktaM kimapi kurute tacca sahasA | na zakyaM kartuM yattadapi kalayatyeva manasA khala: sarvAzcaryaM kirati caritairapratihata: ||42|| sa pArAvatamAropya tulAmatha mahIpate: | dakSiNorusamutkRttaM mAsaM tattulyamAdadhe ||43|| @337 prathamairatha bhUbhartu: spRSTA rudhirabindubhi: | vighUrNamAnA suciraM vihvaMlevAbhavanmahI ||44|| pArAvate’tha gurutAM mAMse ca laghutAM gate | dIyatAmanyadutkRtya mAMsamityAha bhUpati: ||45|| kRttorubhujamAMse’pi na prApte khagatulyatAm | trailokyasaMzayatulAmAruroha tulAM nRpa: ||46|| nRpatau svayamArUDhe snAyuzeSatanau tulAm | tattyAgadurgrahodvignA yayau kIrtirdigantaram ||47|| tasmin kSaNe kSitipateraparikSatena dhairyeNa vismayamayastridazAGganAnAm | dhammillamAlyaparipUritapANipadma: pUjAdara: kimapi taccarite babhUva ||48|| nirvikAraM samAlokya tulArUDhaM mahIpatim | krUrakArI sa papraccha puruSastaM sasAdhvasa: ||49|| anena dehadAnena na jAne kiM tavetsitam | sarvalAbhasamArambhA: zarIrArthA hi dehinAm ||50|| satyaM brUhi tanutyAge cittaM yadi na khaNDitam | iti bruvANaM taM rAjA babhASe sasmitAnana: ||51|| na prApyamasti me kiMcilloke’smin kiM tvanuttarAm | hitAya sarvajagatAM samyaksaMbodhimarthaye ||52|| akhaNDitamidaM cittaM yadi satyena tena me | astu prakRtimApannaM zarIramaparikSatam ||53|| ityudIritamAtreNa satyazIlasya bhUpate: | aklIbacandraruciraM rUDhavraNamabhUdvapu: ||54|| tata: pArAvate yAte lubdhake ca mahotsava: | bhUpAlo bhAsvadudaye prakAzavibhavo’bhavat ||55|| sarvadada: kSitipati: kila yo babhUva so’haM pizaGgapuruSa: sa ca devadatta: | tadvRttasaMsmaraNata: prasRtasmito’haM zrutveti zAsturamarAdhipatirnananda ||56|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpatAyAM sarvadadAvadAnaM nAma paJcapaJcAzattama: pallava: || @338 56. gopAlanAgadamanAvadAnam | saMdarzanena yeSAM dveSaviSoSmA prazAntimupayAti | amRtarasazItalAste kasya na sujanendavo vandyA: ||1|| dhArAmukhasya yakSasya sthAnAdantarhitastata: | kSaNAdavApa bhagavAnnagaraM hiGgumardanam ||2|| vinayAtpUjitastatra brahmadattena bhUbhujA | tatsaMsadi kSaNaM cakre dhanyAnAmanuzAsanam ||3|| tatra paurA: samabhyetya bhagavantaM vyajijJapu: | sarvApadvinipAteSu trAtAraM sarvadehinAm ||4|| bhagavannasti nagarasyAnte pASANaparvata: | tatra gopAlako nAga: krUro vasati du:saha: ||5|| sa pazUnAM janAnAM ca zasyAnAM ca mahAzani: | saMpannAnAmabhAvAya na vighna: kena nirmita:||6|| adAntadamanasyAsminnazAntazamanasya te | upasarge kRpAsmAkaM zaraNaM zaraNaiSiNAm ||7|| ityuktvA teSu yAteSu bhagavAn karuNAnidhi: | antarhita: sabhAmadhyAdyayau pASANabhUdharam ||8|| taTe visaMkaTe tasya bhavanaM bhImabhogina: | sa dadarza viSazvAsairiva zyAmIkRtodakam ||9|| valanniSkozanistriMzaviSamormivanAkule | tattIre bhagavAn buddha: paryaGkaM samupAvizat ||10|| prasannAlokanasudhAbandhunA snigdhacakSuSA | sa ninAyazu saviSaM viSaM nirviSatAmiva ||11|| nIlAmbubimbitatanu: sa babhau kanakadyuti: | ravirmarakatacchAyaM gAhamAna ivAmbaram ||12|| timiraM nAgabhavane tatprakAzavisUcitam | palAyamAnavyAlolavyAlajAlatulAM yayau ||13|| nAgarAjastamAlokya rudhirAruNalocana: | sahasAkAzamAvizya cakre meghamayaM jagat ||14|| krodhAgnidhUmanivahairiva tasya ghanodgamai: | vidyujjihvairakampanta diza: saMtrAsitA iva ||15|| @339 garjitairmattameghAnAM pralayArambhazaMsibhi: | guhAgehAnyabhajyanta hRdayAnIva bhUbhRtAm ||16|| tata: piSTadrumA vRSTi: kliSTAdrizakalAvalI | papAta pAtitadhUti: sthUlopalakulAkulA ||17|| sA duSTabhujagotsRSTA vRSTirdRSTyaiva tAyina: | yayau bAlAnilollAsalasatkusumavarSatAm ||18|| dRSTvA prakAzavizadAnyanupaplavAni bhRGgopagItakusumAni vanAni tatra | harSasmitaprasaranirjitatArahArA: krUraM phaNIndramavadan vanadevatAstam ||19|| bho kAlamegha vikRtiM parimuJca kiM ca niSkampa eva kanakrAcala eSa yasya | yuSmadvidhA: pralayamArutabhajyamAnA lIlAnitambakuharaM zaraNaM prayAnti ||20|| tata: sadya: parikSINamada: saMtyaktavikriya: | nAga: zAstAramabhyetya praNanAma kRtAJjali: ||21|| tasya yAtasya zaraNaM bhagavAn karuNAnidhi: | zikSApadapradazcakre kuzalAgramanugraham ||22|| praNayAdarthitastena caraNAlInamaulinA | satataM tasya bhavane saMnidhiM vidadhe jina: ||23|| tasminnavasare tatra prasaGgAptasya zAntaye | yakSasya cakre bhagavAn vajrapANeranugraham ||24|| lokopatApamasamaM vinivArya zAstA vistAritastutipadatridazArcyamAna: | bheje vanAni viharannatha pUrvabuddha- pAdAmbujapraNayapUtazilAtalAni ||25|| tatra saMdarzanAptena surarAjena sasmita: | smitasya kAraNaM pRSTa: sarvajJastamabhASata ||26|| eteSu puNyasalilAmalanirjhareSu nirvairasattvasubhageSu tapovaneSu | dharmAdhivAsamunimAnasamArjaneSu zAnte: padeSu nu mayaiva kRto vihAra: ||27|| @340 krakucchanda: zrImAn kanakamuniratraiva sugata: sa samyaksaMbuddha: zamavimaladhI: kAzyapamuni: | vivikte’smin siMhIstanatalavaladbAlahariNe vane cakru: zakra sthitimakhilalokArtibhiSaja: ||28|| iti bruvANa samupAgatasya sa puNyapAkAdatha lubdhakasya | saMdarzanaireva zamaM dideza zikSApadArhaM zaraNaM gatasya ||29|| bhAgyavAn bhagavato hyanugrahA- llubdhaka: kuzalalubdhamAnasa: | tatpradiSTanakhakezalAJchanaM tatra caityamakaronmRgAdhipam ||30|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM gopAlanAgadamanaM nAma SaTpaJcAzattama: pallava: || @341 57 stUpAvadAnam | dikkAntAzravaNottaMsatulAropitasadguNA: | te jayanti jagadyeSAM yaza:stUpairvirAjate ||1|| bhagavAnatha zakreNa tatra prANAvanArthita: | pUrvabuddhakRtastUpe nijastUpamakArayat ||2|| kRte ratnamaye tasmin devai: sUryazatatviSi | jagAma jagatAM kvApi mahAmohopamaM tama: ||3|| tatra kinnaragandharvanaranAgadivaukasAm | dharmopadezavinayaM samAdizya yayau jina: ||4|| pASANaparvate devairnyaste stUpacatuSTaye | bhagavAn paJcamaM stUpaM paJcastUpairnyavezayat ||5|| atha bAlokSanAmAnaM dezaM prAptastathAgata: | zreSThinA suprabuddhena kubereNeya pUjita: ||6|| dideza dharmavinayaM tasmai yena sa sAnuga: | mohanidrAkSaye prApa suprabuddha: prabuddhatAm ||7|| sa zAsanAdbhagavata: puNyaM nijamivonnatam | bAlokSIyAbhidhaM stUpaM ratnadIptaM nyavezayat ||8|| DambaragrAmamAsAdya zanairatha tathAgata: | vinIya DambaraM nAma yakSaM zikSApadaprada: ||9|| caNDAlagrAmamabhyetya caNDAlIM mallikAbhidhAm | sahitAM saptabhi: putrairvinayopanatAM vyadhAt ||10|| te karmazeSasaMprAptamAtaGgakuladUSitA: | padmAkara iva prApurvaimalyaM jinadarzanAt ||11|| anyeSu dUSitatareSu jugupsiteSu pApopatApavipulavyasanAtureSu | santa: pravRttakaruNA: kuvikalpahInA dInAvalambanavazAdadhikaM bhavanti ||12|| avApya pATalagrAmaM sAnuga: sugatastata: | dharmyAM gRhapatezcakre potalAkhyasya satkathAm ||13|| @342 zikSApadAptavaimalya: sugatAnugraheNa sa: | tatkezanakhalezAGkaM ratnastUpamakArayat ||14|| tatra saMdarzanAyAtaM bhagavAnindramabravIt | milindro nAma rAjAsmin deze stUpaM kariSyati ||15|| iti bhagavata: sthAne sthAne dayArdravilokana- dabhavadakhilo loka: zokapramohabhayojjhita: | abhinavakRtastUpotsaGgakvaNanmaNikiGkiNI- kulakalakalakrIDAlolA babhUva ca medinA ||16|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM stUpAvadAnaM nAma saptapaJcAzattama: pallava: || @343 58. puNyabalAvadAnam | anindyA vandyAste sakalakuzalotpattivasudhAM sudhAM siddhAmantardadhati kila ye pUrNakaruNA: | prasannairApannavyasanazamanAlokanarasai: kRtArogyA: puMsAM bhavaparibhavakSobhabhiSaja: ||1|| nagaryAM puSkalAvatyAM sarigata: smitakAraNam | surarAjena bhagavAn pRSTha: punarabhASata ||2|| zrImAn puNyabalo nAma purAbhUtpRthivIpati: | yasyAzItisahasrANi nagarINAM parigraha: ||3|| tasya puNyavatI nAma rAjadhAnI vyarAjata | sphaTikAgArarucirA jyotsneva rajanIpate: ||4|| sa kadAcinnavodyAnayAtrAyAM rathamAsthita: | dadarza pathyavirahAtpathi sIdantamAturam ||5|| sa taM dRSTvA parimlAnaM dIrgharogeNa durgatam | vivyathe karuNAkrAnta: krAntAkhiladigantara: ||6|| saMtaptaM paramAlokya sadya: saMkrAntidarpaNA: | santa: saMtApamAyAnti sUryakAntamayA iva ||7|| samastadvArarathyAsu sarveSu nagareSu sa: | rogiNAM bhaktabhaiSajyazAlAzayyAdyakArayat ||8|| Adideza tatastebhya: kuzalAn paricArakAn | prathamaM hi cikitsAGgaM vyAdhe: satparicAraka: ||9|| karuNArdra: kSama: kSAntazcikitsakamate sthita: | snehAdavicikitsazca durlabha: paricAraka: ||10|| rAjA tata: samAhUya niyatAn paricArakAn | avadatkriyatAM rogiparicaryA divAnizam ||11|| rAjArhazAlAsu kRtA varazayyAdikalpanA | rogiNAM ratnasopAnA: padminyazcAmalodakA: ||12|| bhiSagbhaiSajyasaMpattirvihitA ca mahIyasI | adhunA yuSmadAyattaM tatsvAsthyamiti me mati: ||13|| saMtApaM zamayatyatIva zizirai: zItaM sukhenoSmaNA tRSNAM zItajalairmuhurmitahitAhAropacArai: klamam | @344 svastho’sItyadhRtiM priyeNa vacasA kelikrameNAratiM loke’smin paricAraka: sthirabhiSagdharma: parasminnRNAm ||14|| tasmAdbhavadbhistaptAnAM rogayogena sIdatAm | kAryA muhurmuhurvAkyairiyamAzvAsanasmRti: ||15|| vaidyo’navadya: sugata: prasAdI dharmopadeza: paramauSadhaM ca | saMsAradIrghajvarazoSitAnAM parAyaNaM zAntirasAyanaM tat ||16|| ityAdiSTA nRpatinA te tena vasuvarSiNA | gatvA yathocitaM cakru: svAsthyAya kila rogiNAm ||17|| tata: kuzalavAdena tena tadgatamAnasAn | vyAdhimuktAnnarapati: svayaM draSTuM viniryayau ||18|| zakrastvaparazakrasya tasya puNyasamujjvalam | rathaM vinirmame yuktaM SaDdantai: pANDurairdvipai: ||19|| sukhasparzAnilAlolahemaratnasaroruhA: | bhRGgAGganopagItAzca divyA: kamalinI: pathi ||20|| teSu ratnasarojeSu sthitA nRtyakalAkulA: | dUrAnnRpatimAyAntaM suranArya: siSevire ||21|| tasya sattvasudhAsindho: sattvaM jJAtuM marutpati: | kRtvAndharUpamAtmAnamabhyetya tamabhASata ||22|| rAjannayahIno’haM janmAlokavivarjita: | sarvasattvaparitrANasaMnaddhaM tvAmupAgata: ||23|| ete tava prabhAveNa rogiNa: svAsthyamAgatA: | tvatkIrtivAdamukharAzcaranti ruciratviSa: ||24|| trAtumarhasi mAM deva du:khadInAndhabAndhava | dakSiNaM nayanaM mahyaM dIyatAM yadi zakyate ||25|| ityuktastena nRpati: prasannavadadadyuti: | saMtAraNAya jagatAM samyaksaMbodhisiddhaye ||26|| praNidhAnaM samAdhAya zasterNotpATya locanam | dadau dhairyanidhistasmai puSpairApUrita: surai: ||27|| @345 tasyAtyadbhutadAnena vismayAdiva sAcalA | vicacAlAkhilA pRthvI vilolArNavamekhalA ||28|| jAtAlokaM tamAlokya netreNaikena bhUpati: | atidAnarasaprItyA dvitIyaM dAtumudyayau ||29|| tata: surapatistasya samAsthAya nijaM vapu: | svasthaM vidhAya nayanaM prazazaMsAtisattvatAm ||30|| dAnakSaNe svAvayave’pi yasya na jAyate snehalava: kadAcit | kA nAma tasyorjitasattvasindhI rdhanAbhidhAne rajasi svabuddhi: ||31|| sa bhUpati: puNyabalo’hameva tadAbhavaM dAnaramAptabodhi: | AzcaryavRttasmaraNena tasya jAtasmitastanmayatAmavApta: ||32|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM puNyabalAvadhAnaM nAmASTapaJcAzattama: pallava: || @346 59. kuNAlAvadAnam | eka: sa eva sukRtocitacakravartI suvyaktakIrtitilakA guNaratnabhUSA | amlAnadAnakusumA kRtasatyacarcA yasyAvabhAti zucizIladukUlinI zrI: ||1|| purottame pATaliputranAmni mahIyuvatyAstilakAyamAne | yazonidhi: sauryakulAvataMsa: zrImAnazoka: kSitipo babhUva ||2|| pUrvaM sa kAmopapadena kAmI caNDopacAreNa tatazca tIkSNa: | dharmapradAnena jagAma pazcA- dvivekapAke vayasi prasiddhim ||3|| prasannapuNyopavanasthalInA- mudbhinnazobhAbharaNAyamAne | tasminnazoke kuzalaprarohai- razokatAmeva babhAra loka: ||4|| mUrdhni sthitAnta:purasundarINAM padmAvatI tasya sukhAya devI | sattvotsavaM putramasUta puNyai- styAgAnugA zrIriva sAdhuvAdam ||5|| narendrasUnu: kanakAvadAta: zrIpadminIpadmapalAzanetra: | himAdrihaMsasya kuNAlanAmna- stulyekSaNo’bhUtsa kuNAlanAmA ||6|| vidyAvadhUnAM vimalAtmadarza- zcaitrotsava: sarvakalAlatAnAm | sa sarvalokAbhimato babhUva candrodaya: kIrtikumudvatInAm ||7|| @347 tArAdhipotsaGgamRgopamasya tasyAyataM netrasarojayugmam | savibhramaM bhrUbhramarAbhirAmaM pazyannarendra: prayayau na tRptim ||8|| nAnAguNAlaMkaraNAya tasmai kandarpamuktAlatikAyamAnA: | samastadigdvIpadharAdhinAthA dhanyAbhimAnena vapu: svakanyA: ||9|| tasyAyatAkSI dayitA babhUva candrAnanA kAJcanamAlikAkhyA | janAnurAgodbhavabhavyamUrte- rjanmAntarasyeva rati: smarasya ||10|| tata: kadAcitpiturantikasthaM taM vIkSya saMghasthavira: kumAram | sa tena rAjJa: suyazovihAre viviktadezaM zanakairninAya ||11|| sa tasya kAlena vinAzamakSNo- rjJAtvA manISI SaDabhijJacarya: | AgAmidu:khoddharaNAya yogI kAruNyayogI tamuvAca vRddha: ||12|| idaM tavApAtanimittabhUtaM pazyAmi cittaM vibhavAbhibhUtam | vaya: sahAyaM kusumAyudhasya vapuzca lIlAdalitendudarpam ||13|| jAtyaiva cakSuzcapalaM kimanya- dasminnanAsthaiva sukhopapatti: | etena kRSTA: svapathapranaSTA: spRhAbhidhAne kuhare patanti ||14|| idaM hi nIlotpalapallavAbhaM vilocanaM nAma nRNAM vizAlam | rAgoragacchidrasamudrameva yenendriyANyAzu parisravanti ||15|| @348 dhanyAsta evAsamasattvadhIrA: zIlaprabhAvAnna bhavanti yeSAm | lAvaNyapAnena vizeSatRSNA- vighUrNamAnAni vilocanAni ||16|| ityAdi tasya prazamopapanna- mAkarNya vAkyaM naranAthasUnu: | tatheti kRtvA manasi prapanne kRtapraNAma: svapadaM jagAma ||17|| athAyayau bhRGgagaNopagIta: sindUrapUrAyikiMzukazir#: | manasvinImAnavadhAnubandhI madhu: zaratsaurabhamattanAga: ||18|| udyAnavallInavapallavAnAM viyoginItApavipallavAnAm | babhUva vRddhi: sahasA sahaiva pratyagrarAgodgamadu:sahaiva ||19|| vAteritaizcampakapatralekhai: maitrIM samAsUtrayata: smareNa | sa paprathe dikSu dhRtipramAthI caitrasya jaitra: prathamAbhiyoga: ||20|| lasatsu puSpeSvapi teSu teSu babhUva bhUmnA madhubAndhavasya | bhRGgasvanairgItayaza:prakAra: kRtopakAra: sahakAra eva ||21|| tasmin vasantotsavavibhrame’pi vicintayantaM sthaviropadezam | narendrasUnuM vijane dadarza taM tiSyarakSA kSitipAlapatnI ||22|| aklIbacandradyutimAyatAkSaM pInAMsamAjAnuvilambabAhum | abhyetya taM sneharasArdracittA yavIyasI sA jananI jagAda ||23|| @349 kumArapuSpeSu navAvatArA saMsArasArastava locanazrI: | dhRtiM haratyeva na kasya loke vizeSata: pezala eSa veza: ||24|| uktveti taM sA sahasA bhujAbhyA- mutsRjya lajjAM dRDhamAliliGga | prakampasiJjAmukharairasaktaM nivAryamANAbharaNairiva svai: ||25|| parApyasau me jananI nijeva vAtsalyamAviSkurute savaiva | dhyAtveti ni:zaGkamati: sa tasyA: pAdapraNAmAnatazekharo’bhUt ||26|| madoddhatAnAM ghanamohakAle prakSobhitAnAM makarAGkapAtai: | taraGgiNInAmiva nAGganAnAM zvabhrAvapAte’sti manAG nirodha: ||27|| sA taM babhASe madanAbhibhUtA pragalbhasaMrambhavizRGgalena | pApAvapAte zucinA kalaGka- bhItyeva zIlena vimucyamAnA ||28|| priyo’si me tulyavayA: kumAra mAtu: sapatnI tava nAsmi mAtA | idaM tvadAliGganasaGgayogyA saubhAgyabhogyaM bhaJjatA tanurme ||29|| nirlajjataiSA paramarthanIyA yadarthayante svayameva nArya: | prasIda kiM vA kriyate tvadaGga saGgazciraM me hRdaye prasanna: ||30|| stanasthalaM hAralatAbhirAmaM nitambabimbaM razanAsanAtham | strINAM nakhollekhadaridrameti nonnidrazobhAsubhagAbhimAnam ||31|| @350 navAbhilASAtizayonmukhAni cittAni vAtUlakutUhalAni | strINAM svabhAvena bhavanti loke lAvaNyalubdhAni ca locanAni ||32|| uktveti sA kampataraGgitAGgI zvAsAbhibhUtAdharapallavazrI: | svedAmbunazyattilakAdhikAraM smaropadiSTaM prakaTaM babhAra ||33|| vANIM viruddhAM sa nizamya tasyA- stAM taptasUcImiva dIrNakarNAm | nirIkSamANa: kSitimakSilagnaM mumoca tatpApamivAvanamra: ||34|| tasyA: zazAGkopamAnanaM tat samunmiSatpApamalaM kumAra: | draSTuM na sehe sahasA viSAda- lajjAnimIladvadanAravinda: ||35|| analpapApazravaNaprakampA- dvilolaratnojjvalakuNDalottham | tasya kSaNaM karNayugaM vizuddhyai prabhAvanaM vahnimivAviveza ||36|| sa pANinA zrotrayugaM pidhAya sasarja vAca dazanAMzuzubhrAm | prakSAlayaMstAM kSaNamaGgasaGgAM gaGgAmivAliGganadoSazAntyai ||37|| mAtarna yuktaM tava vaktumetat sadvartmanA gaccha niyaccha vAcam | sadya: parityAgadazAvilolaM zIlaM samAzvAsaya zIryamANam ||38|| darpa: pramAda: paravittavAJchA pApAnubandhI viSayAbhilASa: | etAni jantorvinipAtakAle dvArANyapAyasya nirargalAni ||39|| @351 dhanena kiM dAnaparAGmukhANAM zrutena kiM dveSavazIkRtAnAm | rUpeNa kiM sadguNavarjitAnAM kulena kiM zIlavinAzakAnAm ||40|| mAtazcaJcalatAM vimuJca ruciraM rakSAkSayenduM yaza: zIlaM pAlaya pazya vaMzamamalaM pApe matiM mA kRthA: | sphUrjannArakavahnipAkavikalapretapralApotkaTA: pApAnAM paralokavartmani kila klezAkulA bhUmaya: ||41|| zrutveti vAkyaM kSitipAtmajasya rAgagrahaM sA na mumoca tIvram | mohAndhakUpasya janasya nAnta- rdharmopadezArkakarA vizanti ||42|| corIva sA manmathapArthivena pramAthinA pravyathitA prasahya | zvAsaprayAsaskhalitAbhidhAna- masaMgatArthaM pralalApa tattat ||43|| svasthopadeza: kriyate tvayAyaM smarArditAhaM na zRNomi kiMcit | nAyAti vAgbhi: prazamaM vizAla- jvAlAkalApa: prabala: smarAgni: ||44|| deze skhalannirjharazItale’pi bhavanti taptAni marusthalAni | rAgAturANAmudaye’pi bhAno- rghorAndhakArANi digantarANi ||45|| nAstyeva taptAmabalAM dayAlo: saMrakSataste yadi ko’pi dharma: | tatsAdhubhirdarzitagauravasya tasyApyabhAve kathamastyadharma: ||46|| ye zItalA: svasthadhiya: sukhAya teSAM pramANaM sthira eSa dharma: | saMtApitAnAM vyasanAturANAM niSiddhakAryeSvapi ko vicAra: ||47|| @352 mayaiva pApaM prathamaM gRhItaM dharmo’sti te matparirakSaNena | sparzena nirvApaya saMtatAM me saMtApajArti zazizItalena ||48|| saMtApaM harato vidho: kSapayatastIvraM tamo bhAsvata: zItaklezamaharnizaM zamayata: pApaM kimagne: phalam | brUhi jJAtasamastazAstra yadi vA satyaM tvameva sphuTaM dRSTa: kiM vyasanArtarakSaNasama: satkarmadharma: kvacit ||49|| rahasyabhedo’tra na kazcidasti janojjhita: saMvRta eSa deza: | svecchApravRttapraNayopanamrA: prauDhAGganA bhAgyavatAM bhavanti ||50|| kliSTAdharaM klAntakapolapatraM srastAlakaM svedalavAdrairAgam | nitambinInAM ratitoSitAnAM pazyanti dhanyA vadanAravindam ||51|| vizanti kecitkaravAlavallI- vilolajihvaM raNakAlavaktram | yoSitkRte krodhananakracakra- karAlamanye makarAkaraugham ||52|| tIvraizciraklezavizeSazoSai- rartheSu puMsAM parama: prayatna: | dharmArtha evAthaM parigraho’yaM dharmasya kAma phalamagryamAhu: ||53|| iti bruvANAM bahubhi: parkArai- stAmabravIdAkulitAM kumAra: | mAtastrivargasya phalaM samUlaM dharma: pradhAnaM kuzalasya nAbhi: ||54|| na nirjane pApamupaiti gupti- mantarhita: svargigaNo’tra sAkSI | chAyA prayAtA hi sahAyabhAvaM jAyeva jAnAti janasya sarvam ||55|| @353 raha: kRtaM karma phalatyavazyaM na karmaNAmasti phalapraNAza: | viSaM nipItaM vijanAndhakAre prANeSu kiM na praharatyasahyam ||56|| jAtyA striya: pApanimittabhUtA- statrApi ghora: parade#rasaGga: | mAteti mohAtkalahe'bhiyuktAM nAnte’pi jantu: spRzati svakAntAm ||57|| ityarthanAbhaGgaparAGmukhI sA tiraskRtA tena nitAntataptA | harAmyavazyaM tava netradarpa- muktveti pApA svapadaM jagAma ||58|| tata: purIM takSazilAbhidhAnAM mahIpate: kuJjarakarNanAmna: | senAraja:puJjavinirjitArkaM jetuM kumAraM visasarja rAjA ||59|| sat AM purIM prApya gajAndhakAra- grastAkhilAza: parivArya tasthau | kSubdhAbdhidhIrairbhaTakuJjarANAM dvidheva kurvan bhuvanaM ninAdai: ||60|| tata: prasAdya praNipatya mUrdhnA nRpAtmajaM takSazilAdhinAtha: | gajAzvaratnairabhipUjya dhImAn svarAjadhAnIM svayamAninAya ||61|| priyopacArairabhipUjyamAna- stenAdarAttatra sa rAjaputra: | dineSu tasthau dhanayauvanArdra- samullasanmeghamalImaseSu ||62|| atrAntare putramukhAravinda- saMdarzanotkaNThitamAnasasya | cintAnubandhAdiva bhUmibhartu- rvyAdhirbabhUvodarabaddhamUtra: ||63|| @354 vaidyervRto’nta:puradhAmni nAnA- bhaiSajyacintAvihitAvadhAnai: | asAdhyarogAvagamAbhiyoga- saMdehasaMdarzitakhedavaktrai: ||64|| udvegabhItyeva niSadyamAna- kAJcIkalApena vadhUgaNena | citrArpitAkAratulAzritena niSpandanetreNa vilokyamAna: ||65|| AsannakAntAkaramandamanda- vispandinA cAmarapallavena | ucchvAsabhAjA paripANDureNa zokAkuleneva sa vIjyamAna: ||66|| zItAmbubhRGgAraniviSTadRSTi: kaSAyapAne vihitAvamAna: | nidrAniSedhapratipannakopa: pathyopadezapravizadviSAda: ||67|| nindyAmayodvegajugupsamAna: kAye’pi sa dveSadazAmavApta: | patnIstanotsaGganiSaNNamUrdhnA kSAmasvara: kSmApatirAcacakSe ||68|| vaidyai: kimadyApi nivRttavidyai- rvyathAnimittai: kimatathyapathyai: | azarmakarmopanipIDitAnAM dharmopadezapraNayazcikitsA ||69|| kAya: prayAto’yamapAyabhUmiM zalyAyate bhogagaNo’pyabhogya: | andhasya lAvaNyavatIva kAntA bhogojjhitA zrIrghana eva zApa: ||70|| atyantamandAgnirapi prasakta- pradIptazokAnaladahyamAna: | pravRddhatRSNo’pyanapetajADya: sukhI gatAsurna tu dIrgharogI ||71|| @355 pracchannamanta:parivartipApaM nIcAvamAna: kalahAnubandhI | vyAdhi: sthirArambhajugupsitazca dIptAgnitApena zamaM prayAti ||72|| kukarmaNAmeSa vicitrarUpa- viparyayAyAsamayo vilAsa: | dAridryakaSTaM yadarogabhAjAM lakSmIvatAM yacca sadaiva roga: ||73|| vandhyaM janma zarIriNAM virahitaM buddhyA vicArecchayA dhigbuddhirna kRta: prasAdhanavidhiryasyA: zrutenojjvala: | kiM tena zrutavistareNa na gato nirdainyatAM ya: zriyA kiM zrIvibhramajRmbhitena nitarAmArogyabhogyaM na yat ||74|| AnIyatAM me tvarayA kumAra: prajApriyastakSazilAniyukta: | pazyAmi tasmin vimale suvRtte saMkrAntamadyaiva kRtaM svarAjyam ||75|| samarpitodagrasitAtapatraM nibaddhamauliM praNayAnmayaiva | pazyantu taM puNyarasAyanena mAmeva paurAstaruNatvamAptam ||76|| ityuktamAkarNya narezvareNa taM tiSyarakSA nijagAda jAyA | tulyapravRttairbhayazokadainya- mAtsaryamohai: paripUryamANA ||77|| ahaM mahIpAla nirAmayaM tvAM karomi te pazya vizeSayuktim | yAntu svazikSArthakadarthitArthA janakSayAvadyajuSa: kuvaidyA: ||78|| mithovivAdai: zrutagarvavAdai- stajjApavAdairabudhAnuvAdai: | nirvidyavaidyA: kSapayanti nityaM kSayodyatA vAsaramAturaM ca ||79|| @356 tyAjyaM na rAjyaM svasute’pi rAjan spRhAM parasthaM vidadhAti sarvam | tyaktA ca lakSmI: kurute kSaNena vipatsahasrajvalanAnutApam ||80|| sadya: sutAropitazekharANAM tatkAlamIlatprabhugauravANAm | rAjJAmanamrairavadhIritAni tRNIbhavantyeva hi zAsanAni ||81|| iti kSitIzasya dhRtiM vidhAya nirgatya tasmAdbhavanAntarAtsA | anviSya tattulyagadAbhibhUta- mAbhIramekAntamathAninAya ||82|| krUrAzayA krUradhiyaiva dAsyA hatvA tamutpATitanAbhikoSam | tasyAntralagnaM paruSaM dadarza ghRNAvihInA vikRtaM kRmiM sA ||83|| UrdhvaM pracAreNa javAdadhazca sakRtsRjantaM tamavekSya hanta | sA pippalIhiGguvihaGgayuktaM cikSepa tasmai parivAdivargam ||84|| taistai: sa kITa: saviSaizca kaizcit kSArairasahyairna mumoca jIvam | palANDunA khaNDitakaNDalena saMspRSTamAtra: pralayaM jagAma ||85|| upAyamAsAdya paraprahRSTA gatA tata: sA nRpate: samIpam | palANDunA channatarArpitena kSaNena taM svasthatanuM cakAra ||86|| viSasya yatrAsti na jAtu zakti- ryatrAzu zastrANyapi kuNThitAni | yatrAlasotsAhahato hutAza- statrApyabhagnapraNayA yuvatya: ||87|| @357 tata: kRtajJa: kSitivallabho’syai premAnubandhapratibaddhabuddhi: | varaM dadau jIvitalAbhaharSAt tayArthitaM sapta dinAni rAjyam ||88|| saMprAptarAjyA svavazaiva sarvaM kartuM pravRttA kSitipAlakAryam | sA prAhiNottakSazilezvarAya lekhaM samudraM saha cAruratnai: ||89|| lekhaM tatastaM nRpazAsanAGka- mAdAya mAnyaM vinayAvanamra: | svayaM vibhaktAkSaralakSitArtha- mavAcayattakSazilAdhinAtha: ||90|| svasti zrIpATaliputrAdasamasamarasAhasasamAsAditasamastasindhusImAsamucchalada- viralavimalayaza:kalApakalitadhavaladukUlavasudhAvadhUdattabhogasaubhAgyagarvakharvIkRtavipularipu- pratApa: zApa ivArAtiramaNIvilAsAnAM praNatipratibimbitAnantasAmantavaktrazatapatraika- pAtrIkRtavimalamaNipAdapITha: suhRtkulakamalavikAsavAsarezvara: sphItasauryamauryamahAvaMza- vanapaJcAnana: zrImadazokadevastakSazilAdhipaM zrIkuJjarakarNaM saMbodhayati | yathA-eSa me nirapatrapa: kucaritamaitrIparisrastacAritra: putramukhazatrurapavitra: zAstravidveSI pitRkalatrA- bhilASaviSapAtrIkRtanetrazatapatra: pApAnurUparUpayauvanotsAhasAhasa: samutpATitalocana- maNirnirvasano nirvAsyatAM jananIjanabhujaGga ityasmadabhyarthanApraNaya: || lekhArthamityugrataraM vicArya nivAryamANa: kRpayA kRpAlu: | prItyA kumArasya nRpasya bhItyA dolAyamAno nRpatirbabhUva ||91|| tatra sthitastaM kSitimIkSamANaM nirIkSya bASpAkulitaM kumAra: | kimetadityAgatasaMzayArti: svayaM samAdAya dadarza lekham ||92|| AjJAM gurordu:sahadurgrahAM tAM nizcitya mithyotthitatIvramanyo: | tasminnasahyavyasanodaye’pi so’cintayannizcaladhairyavRtti: ||93|| @358 icchA pitustAvadiyaM na laGghyA rakSyazca tatkopabhayAnnRpo’yam | mithyAparAdhAtkupito’pi rAjA prasAdamAyAti na zuddhavAdai: ||94|| netre parityajya pitu: karomi kopAgnitApaprazamaM sukhAya | asyApi tacchAsanabhaGgajanmA mahIpatermA vyasanodayo bhUt ||95|| vinazvare kledamaye zarIre cakSurjalastokavikArarUpam | kA nAma tasmin kSaNikaprakAze tRNapradIpapratime guNAsthA ||96|| loke yadAlokanalAbhalobhAt saMrakSyate cakSuriti prayatnAt rUpaM tadetattaralendrajAla- svapnAvalImitramabhitticitram ||97|| ciraM vicAryeti narendrasUnu- stasminnanicchAvimukhe’pi rAjJI | nivAryamANo’pi janai: sabASpai- rakArayattatra vighAtamakSNo: ||98|| hemaprada: krUratareNa puMsA sa vittalubdhena samuddhRtAkSa: | durvAramAtaGgahRtAbjapuJja- padmAkarAkAratulAmavApa ||99|| jayodyame tatra sahopayAtA premocitA kAJcanamAlikAsya | taM dezamamyetya vinaSTanetraM dRSTvaiva taM mohahatA papAta ||100|| avAptasaMjJAM vipulapralApAM tAM netralAvaNyavilAsalubdhAm | @359 anityatAcintanadRSTasatya: srota:phalAptyA sa jagAda dhIra: ||101|| mugdhe dhRtiM saMzraya viklavatvA- nmA mohadainyodayakAtarA bhU: | avazyabhogyAni bhavanti bhIru svakarmaNAmeva phalAni janto: ||102|| andho’dhunAhaM vijanaM vrajAmi klezAsahA tvaM zraya bandhugeham | kAryo na zoka: subhagopabhoga- viyogasAro hi bhavasvabhAva: ||103|| iti bruvANaM tamuvAca jAyA viyogabhItA parikampitAGgI | lInAJjanAsrai: kucayorlikhantI du:khasya vikrItamiva svacittam ||104|| tyajAmi na tvAmahamAryaputra naitatkulArhaM vratamaGganAnAm | yadApadi svaM patimanyarUpaM vibhUSaNaM zIlamiva tyajanti ||105|| satIvrataM cittavatAM priyAya yatnena vezyA api darzayanti | pati: satInAmadhikaM priyastu vipadgato’rthIva mahAjanAnAm ||106|| yaSTi: prakRSTA nayanAndhakAre chAyA vipattApaparizrameSu | padacyutAnAM viSameSu puMsAM nAstyeva jAyAsadRza: sahAya: ||107|| ityarthita: pAdayuge nipatya patnyA prayatnAdatha rAjaputra: | sahaiva jIrNAMzukamAtrazeSa- stayA ca dhRtyA ca zanairjagAma ||108|| vINApravINa: sa sugItagIta: pUrvaM tadA vartmasu vRttimApa | @360 vipatsu paNyaM vibhave vilAsa: kalAsamaM nAsti dhanaM narANAm ||109|| mattAlimAlAkvaNitopamena vINAsvanena zravaNAmRtena | sikta: sa bhikSApraNayI pravizya geheSvagAyaddayitAsahAya: ||110|| gurujanakopasamudgamarAhunigIrNaprabhAvasUryANAm | vitathaparivAdaviklavakRSNadinakSapitacaritacandrANAm ||111|| guNigaNadUSaNanipatitaguNavararatnaprabhAdaridrANAm | bahutaraduSkRtapariNatipavanAhativigalitanetradIpAnAm ||112|| bhavavipulajaladavidyuttaralatarazrIprAzarahitAnAm | puNyai: prasarati punarapi dharmasmaraNanavAloka: ||113|| kAlaM kalAvAnativAhya gAyan paiNDinyavRtti: sa vivekacakSu: | yayau priyAM yaSTimivAvalambya pitu: puraM pATaliputrameva ||114|| taM dIrghadu:khAdhvadaridradehaM zItAtapApItamukhAbjavarNam | kAntAsakhaM vIkSya jana: kumAraM zApakSataM manmathameva mene ||115|| zanai: sa rAjopavanAvalInAM samIpamApta: kSaNavizramArthI | udyAnapAlai: paruSapralApai- ramaGgalatvAtpratiSidhyamAna: ||116|| ni:saMzraya: saMzrayamIhamAna: sa hastizAlAM nRpaterviveza | vINAvinodAdarakautukena dattAvakAza: paripAlakena ||117|| tatrAndhamAlokya nibaddhasaMjJa- staM kuJjarendra: parivRttavaktra: | tatsvAgatAyeva ghanaM jagarja krIDAzikhaNDivrajadattanRtya: ||118|| @361 taM nizcalaM kuJjaragarjitena ni:saMbhramaM hastipakA vilokya | aho nu sattvodadhiraprakampya: sukSatriya: ko’pyayamityavocan ||119|| gajonmukhI kAJcanamAlikApi ni:zvasya dIrghaM sahasoditAsrA | Uce smRtazrIvibhavAbhimAnA saMvAhayantI caraNau priyasya ||120|| nRtyanti te tava pura: zikhino dhanAzA- lolA: paraM karipativrajagarjitena | kaumArabarhikulasaMbhava eSa barhI garjatkSaNe gaNapaterapi nirvikAra: ||121|| tata: sarAgA capalAbhipatya doSonmukhI dveSavatIva saMdhyA | hRtvA raviM locanajIvabhUtaM vibaddhamAndhyaM vidadhe janasya ||122|| lakSmIviyogaglapitaM vilokya padmAkaraM saMkucitAnanAbjam | zokAbhibhUtA bhavitavyatAyA jagau svabhAvaM bhramarAvalIva ||123|| vizvaprakAzaikamaNipradIpe yAte ravau dIpasahasralakSai: | nAbhUddinAlokalavAnukAra: sarvAtiriktaM mahatAM hi teja: ||124|| sA rAjadhAnI maNihemaharmyA parkAzamAnA timire rarAja | bhaktyeva bharturvihitopakArA kRcchre ca zIlAbharaNA satIva ||125|| labdhAdhikArA timirodgati: sA kRtvA nirAlokamazeSalokam | indUdayArambhabhayAbhibhUtA nilIyamAneva zanairbabhUva ||126|| @362 athAyayau zyAmalalakSmalekhA- saMdezalIlAlipisaMniveza: | kumudvatIharSasuhRtsitAMzu: padmAkarazrIparihAralekha: ||127|| apUrayatkAntisitAMzukena zuci: sudhAMzuryazaseva vizvam | dugdhatviSA mugdhamRNAlavallI- navAGkurAkAramayUkhalekha: ||128|| tata: kSapAyAM zlathayauvanAyAM zanai: zazAGke divi lambamAne | klaibyakSayAnnAgabhRto vinidrA nidrAyamAnaM jagadu: kumAram ||129|| uttiSTha gAndharvika kiM na vINA- maGkaM samAropya kalaM kvaNantIm | kAntAmivaitAM nakhaghAtalolAM gItiM navInAM vitanoSi kAMcit ||130|| iti pralApai: zramanidrayArta: sa tairmadoddhairanubadhyamAna: | AdAya vINAM vimalAM muhUrta- macintayannIcavaca:pratapta: ||131|| jIvatyaho vyAghragaNairniSaktai- rAghrAtaraktairaghRNairgRhIta: | klIbairadhikSepakaTupralApai- rAbaddhapeTairna tu rAjaceTai: ||132|| nihanti mAnaM vidadhAti lajjAM chinatti zarmANi tanoti tApam | asahyanirvedavipadvidhAyI na nIcasevAsadRzo’sti zoka: ||133|| muhurvicintyeti sa nIcavAkyaM lInAvamAnavyasanAgnitapta: | ni:zvasya kAlakSapaNAbhikAGkSI zanairagAyatkalayan vipaJcIm ||134|| @363 mAnonmAthai: prathitavibhavabhraMzahelopahAsai- rnirmaryAdairucitacaritotpATanai: sApavAdai: | marmasparzavyasanaviSamaklezazalyAyamAnai- rhA saMsAra: khalakalanayA narmalIlA: karoti ||135|| vicaladanilodvelladvallIdalAJcalacaJcala: sthirataramahAmohaM puMsAM karoti bhavabhrama: | adhikataralAstatrApyetA jalAvilasaMmila- jjanaghanavanaprodyadvidyudvilAsarasA: zriya: ||136|| vibhavaviralaklezaklAnta: sukhAntamahAvaTe nayanavikala: paGgurmUkazcyuto’pi virAjate | sakalavipadAM rakSAratnaM parkAzasudhAmayaM yadi na vimalaM zIlaM puMsAM manAgapi khaNDitam ||137|| yaSTyA vedmi jalaM sthalaM sazakalaM sparzena gandhena vA buddhyA sarvamavaimi durgamapathaM zrutvA vrajAmyanyata: | ni:zvAsAntarasaktaghoranarakaklezaM na jAnAtyasA- vandheneti viDambyate bahutaraM mohAndhamugdho jana: ||138|| ityAtmavRttAnukRtipravRttaM gAyatyudAraM sa rasena tasmin | harmyaprasupta: sahasA prabuddha: kSapAvasAne kSitipa: pradadhyau ||139|| sadaiva du:svapnanirIkSaNena zaGkAkalaGkairbhRzamAkulo’ham | adyApi me takSazilAnivAsI na kiM kumAra: prahiNiti lekham ||140|| kiM vismRto nityamavismRtasya tasyAhamAsannasukhonmukhasya | cirapravAsena janasya nUnaM snehAnubandhA: zithilIbhavanti ||141|| zRNomi cemaM gamakAnubandhaM mUrcchadvipaJcyA madhurasvarAGkam | tattulyameva zravaNAnukUlaM gandharvalokAdiva gItazabdam ||142|| @364 tasyaiva tAvanmRdugItametad- gUDha: sa kasmAtkimidaM na jAne | kSaNaM vicintyeti visRjya rAjA mahattaraM putramathAninAya ||143|| dUrAttamAyAntamudastanetra- saroruhaM zrIrahitaM vilokya | putraM parijJAya vadhUsahAyaM mahIpatirmohahata: papAta ||144|| sa labdhasaMjJa: zanakairjalena himacchaTAzIkaradantureNa | samIpamAptaM nRpati: kumAra- mutsaGgamAropya ciraM zuzoca ||145|| hA putra netrotsava jIvaloke kasmAdimAM du:khadazAM zrito’si | vilobhanaM tatsurasundarINAM kva locanAmbhojayugaM gataM te ||146|| gAmbhIryabhUme guNaratnakoSa sarasvatIvallabha sattvarAze | tvatta: kva sA vibhramabhU: prayAtA himAhatAmbhojavanAdiva zrI: ||147|| rUpaM kva tatkvedamasahyamAndhyaM kva sA vibhUti: kva ca durdazeyam | na dIryate me hRdayaM na jAne kenAsya datta: kulizopadeza: ||148|| kvAsau janastvadvibhavAnusArI kulAnurUpA tava nizcalayam | ekaiva patnI parivArazeSa: kRcchre’pi sAdhoriva dhairyavRtti: ||149|| ityazrusaMvegavizIrNavarNaM pralApinastasya vaco nizamya | natvA kumArastamuvAca dhIra- stUrNaM tadaGkAdavatIrya bhUmim ||150|| @365 vimuJca pRthvIpuruhUta zokaM zucAbhibhUtA na bhavanti dhIrA: | kSayAya jAgarti natonnatAnA- meSa svabhAvo bhavitavyatAyA: ||151|| aizvaryamAzcaryasukhAvataMsaM lAvaNyalakSmItilakaM vapuzca | kSaNena yAtyeva kRtAntanarma karmorminirmANahRtaM narANAm ||152|| bhavedabhAvAnubhave bhave’smin satyasvabhAvo yadi bhAvavarga: | dhruvaM na kuryurmunayastadaite saMtyaktabhogA vijane nivAsam ||153|| iti bruvANa: sa vipannimittaM pRSTa:puna: zokamayena rAjJA | nyavedayallekhanibaddhamasmai nijaM zanairnetravinAzavRttam ||154|| zrutvaiva tattovranRzaMsavRttaM nivRttavRtteSvapi na pravRttam | kuThAradhArAparibhUtamUla: papAta zAkhIva dharAvamUla: ||155|| sa labdhasaMjJa: kuTilaM vicintya taM tiSyarakSAcaritaprayogam | samudyayau strIvadhapAtake’pi dharmAdareNaiva vinigrahe’syA: ||156|| krauryaprakAre vipulApakAre tasmin pratIkArasamudyataM tam | avArayaddu:sahadu:khayogaM svakarmapAkena vadan kumAra: ||157|| tamabravIdbhUmipatirvyathArta: zokena kopena ca dahyamAna: | mohAtkimetAM nizitAmanAryAM krauryaprasaktAM parirakSasi tvam ||158|| @366 dveSodyate snehanibandhane vA tulyaM mano yasya sa kiM manuSya: | yasyApakAre’sti na roSaleza: tasyopakAre’pi kathaM prasAdaM: ||159|| iti zvasantaM pralapantamArtaM dhIra: kumAra: pitaraM jagAda | rAjanna me du:khalavo’sti kazcit tIvrApakAre’pi na manyutApa: ||160|| mana: prasannaM yadi me jananyAM yenoddhRte ca svakareNa netre | tattena satyena mamAstu tAva- nnetradvayaM prAktanameva sadya: ||161|| ityuktamAtre nRpanandanasya prAdurbabhUvAkSisarojayugmam | satyavratapratyayakAri loke vilobhanaM tatkSaNameva lakSmyA: ||162|| nRpa: sukhotsAhakaraM prajAnAM virAjamAnaM nayanadvayena | taM yauvarAjye vimukhaM viditvA tamAtmajaM tatpratimaM nyayuGkta ||163|| ghorApacAre sadRzaM vidhAya patnyA: pratIkAramatha kSitIza: krodhAnalaM takSazilAdhipe’pi tanmarSaNAddu:sahamutsasarja ||164|| tatkautukAdbhikSugaNena pRSTa: provAca saMghasthavira: sa vidvAn | janmAntare lubdhaka eSa kAzI- pure babhUva kSitipAlaputra: ||165|| guhApraviSTaM himavattaTAnte labdhvA mRgANAM zatapaJcakaM sa: | andhaM vidhAyAkSivipATanena yathopayuktaM nyavadhItkrameNa ||166|| @367 athAnyajanmanyapi bAlako’sau mugdhAbhidha: zreSThisuta: pramohAt | cakAra caityapratimAjinasya zastreNa nirlocanamAnanAbjam ||167|| saMjAtasaMjJazca navendranIla- mayaM vyadhAdakSiyugaM sa tasya | tato'nyajanmanyapi zIrNacaitya- saMskArapUjAM sa punazcakAra ||168|| netrApahAreNa vane mRgANAM bAlye ca caityapratimAkSilopAt | avAptavAneSa vinAzamakSNo- rjanmAntareSvadya ca rAjaputra: ||169|| sa ratnanetrAM ca pratimAM ca kRtvA dRSTiM vinaSTAM punarAsasAda | vizIrNacaityapratipUraNena prAsAdika: kAntimayazca jAta: ||170|| srota:prAptiphalapravRttavimalAlokakrameNAmunA vairAgyojjvalasatyadarzanavidhau labdhAdhikArasthiti: | samyakpuNyavazAdupaiSyati zanai: kAlena saMbuddhatA- mityukta: sthavireNa bhikSunivaha: zrutvAbhavadvismita: ||171|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM kuNAlAvadAnaM nAma ekonaSaSTitama: pallava: || @368 60 nAgakumArAvadAnam | iha kaSati zarIraM klezarAzirnarANAM dahati ca paraloke nAraka: krUravahni: | zaraNagamanapuNyaprAptazikSApadAnAM prabhavati na tu dehe du:khadAha: kadAcit ||1|| dhananAmA samudrAnte nAgo’bhUdbahubAndhava: | phaNAratnojjvalAlokakalitApUrvavAsara: ||2|| papAtAharnizaM tasya bhavane taptavAlukA | yayAGgeSu bhujaMgAnAM tIvratAvyathAbhavat ||3|| kadAcitsudhano nAma putra: papraccha taM priya: | sukumAra: prakRtyaiva vAlukAparipIDita: ||4|| kasmAdasmAniyaM tAta bAdhate taptavAlukA | mantramUlaprayogeNa keneyamupazAmyati ||5|| asmadabhyadhikA: kecidasmatpratyavarA: pare | nAgA: santi samudre’smin du:khArtA vayameva kim ||6|| iti pRSTa: sa putreNa tamuvAca mahAmati: | yathAnye phaNina: putra dharmajJA na tathA vayam ||7|| dharmopadezazuddhAnAM zAntAnAM satyavAdinAm | upatApo bhavatyeva na zArIro na mAnasa: ||8|| na tAn spRzati saMtApa: puNyaM ratnatrayaM budhA: | ye buddhadhamasaMghAkhyaM zaraNyaM zaraNaM gatA: ||9|| zikSApadAnyavAptAni klezaprazamanAni yai: | teSAmamRtasiktAnAM pApatApabhayaM kuta: ||10|| zrAvastyAmasti bhagavAn jino jetavanAzraya: | loke zAkyamuni: sarvaklezaprazamabAndhava: ||11|| upadezAMzunivahai: sattvazubhrairjagattraye | karuNAkaumudIsUtiramRtaM so’bhivarSati ||12|| durvinItA na rakSanti prApya zikSApadAni ye | tIvratApamayasteSAM narakeSvakSaya: kSaya: ||13|| @369 iti zrutvA piturvAkyaM jananyAzca bhujaMgama: | AdAya divyapuSpANi puNyaM jetavanaM yayau ||14|| sugatAzramamAsAdya dharmazravaNasaMgatAm | dadarza parSadaM tatra sa saMtoSasukhonmukhIm ||15|| tatrApazyajjinaM kAntavadanaM dIrghalocanam | pUrNendupadmavanayoriva maitrIsukhapradam ||16|| upadezakRtA vyaktamadhareNAdharIkRtAm | tarjayantamivotsiktAM rAgivargasya raktatAm ||17|| nirAbharaNalAvaNyakarNapAzavibhUSitam | darzayantamivAsaktAM nirAvaraNazUnyatAm ||18|| dharmadvipakarau bAhU bibhrANaM dAnazobhitau | prabhAvabhavanastambhau zAtakumbhamayAviva ||19|| dizantaM caraNacchAyAM cIrairAvaraNaM bhuva: | labdhaprabodhairvihitAmiva rAjIvajIvitai: ||20|| dehakAntivitAnena nayanAmRtavarSiNA | saMsAramarusaMtApaM vArayantaM satAmiva ||21|| taM vilokyaiva tatyAja saMtApaM nAganandana: | sarvArtidoSazamanaM darzanaM hi mahAtmanAm ||22|| praNanAma sa taM kIrNasaMpUrNakusumAJjali: | tatpAdapadmasparzena sadya: zItalatAM gata: ||23|| kRtI bhagavata: prApya tata: zikSApadAni sa: | cakre kRtAJjalistasya yAvajjIvAdhivAsanAm ||24|| tamAbabhASe bhagavAnekasyaivAdhivAsanA | anugrAhyeSu sarveSu yAvajjIvaM na yujyate ||25|| ityuktvA praNayiprItyai bhagavAn satatodyata: | zanai: pratasthe saMkalpaM bhogina: paripUrayan ||26|| krameNAgacchatastasya bhikSusaMghAgrayAyina: | prabhAvAdvidadhe nAga: svargazobhAM pade pade ||27|| @370 hemaratnAMzuzabalAn divyodyAnamanoharAn | bhogopasaMgrahavyagradAsadAsIgaNAvRtAn ||28|| karpUracandanodArahAraprAlambabhUSitAn | sthAne sthAne bhagavata: sa vihArAnakArayat ||29|| kalandakanivAsAkhyaM prApya veNuvanaM tata: | sa sarvabhogasaMbhArairbhagavantamapUjayat ||30|| tena mAsatrayIM tatra sasaMgha: sugato’rcita: | Uce vismitamAnandaM hAraratnAMzukairvRta: ||31|| eSa kalpazatamacyuta: phaNI sarvabhogasukhabhAgbhaviSyati | bodhimapyaparajanmani sphuTAM kiM ca supraNihita: kariSyati ||32|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM nAgakumArAvadAnaM nAma SaSTitama: pallava: || @371 61. karSakAvadAnam | mUDhasya hastapatito’pi nidhi: prayAti lakSmI: svayaM bhavanameti vizuddhabuddhe: | dAridryatIvratimirApahara: prakAmaM puMsA vibhUSaNamaNirmanasa: prasAda: ||1|| zrAvastyAM svatiko nAma brAhmaNo nirdhana: purA | azizriyatkRsaphalAmagatyA kRSijIvikAm ||2|| sa kSetrakarmanirata: zItavAtAtapakSata: | cakAra halakuddAlabhAravAho gatAgatam ||3|| sa kadAcitsamAyAntaM zrAvakai: sahitaM pathi | jinaM jAyAsakho dRSTvA prasAdaM sahasA yayau ||4|| prasannavadanAM patnIM sa jagAda vicintayan | dAridryadu:khamasamaM dAnapuNyaparikSayAt ||5|| AvAbhyAmeSa bhagavAn piNDakenApi nArcita: | kuta: puNyapaNaprApyA dhanasaMpattirAvayo: ||6|| jIvatyavabhato loke naSTakIrtirvipadyate | na sa jIvo na nirjIva: zobhate nirdhano jana: ||7|| dhanaM jAtirdhanaM vidyA dhanaM dharmo dhanaM yaza: | kiM dhanena vihInAnAM yAJcAnirjIvitairguNai: ||8|| paropakaraNIbhUtai: kiM daridrasya sadguNai: | klezArthairbhArikasyeva maNikAJcanabhUSaNai: ||9|| daridro dAridryaM pravizati punardAnavirahA- ddaridra: pApAtmA bhavati dhanalipsAparavaza: | daridra: socchvAso mRta iti na cAtrAsti vimati- rdaridrasyaivaitA nijajanavihInA daza diza: ||10|| abhyarcayAva: sugataM tasmAtkRpaNavatsalam | anArAdhitabuddhAnAM mugdhAnAM kuzalaM kuta: ||11|| eSa padmapalAzAkSa: kSipatyApannabAndhava: | yatra yatra dRzaM jAne tatra tatrAzaya: zriya: ||12|| @372 iti patyurvaca: zrutvA brAhmaNI sAdarA gRhe | zuci praNItaM vidadhe bhojyaM bhagavata: kRte ||13|| bhagavAnapi sarvajJastayorjJAtvA samIhitam | prANayArthanayA cakre tasya pUjApratigraham ||14|| vyaktadAridryadu:khasya bhUyAnme vibhavodbhava: | cakAra jinapUjAnte praNidhAnamiti dvija: ||15|| atha gatvA nijaM kSetraM vipra: zasyayavAGkurAn | sarvAnapazyatsauvarNAn sahasA tyaktadurgati: ||16|| tasya puNyasamudbhUtaM dRSTvA hema mahIpati: | tatyAja vismita: prItyA rAjabhAgaM prasenajit ||17|| tena hemnA sumahatA labdhaizvaryanidhirdvija: | sa buddhapramukhaM saMghaM sarvabhogairapUjayat ||18|| dharmadezanayA zAstu: srota:prAptiphalodayAt | dRSTasatya: sa kAlena pravrajyAM samupAdade ||19|| sarvaklezaprahANena tasminnarhattvamAgate | tatkarma bhikSubhi: pRSTo bhagavAnabhyabhASata ||20|| anyajanmani vipro’yaM kAzyapasya mahAtmana: | brahmacaryaM bhagavata: zAsanena purAcarat ||21|| samAdiSTAsya tenaiva janmanyasmin mahIyasI | matsakAzAdiyaM siddhi: sendropendrasurArcitA ||22|| zrutveti tasya sukRtaM kathitaM jinena sarve savismayadhiya: kuzalAdareNa | harSAkulA: sucaritaM prazazaMsuranta:- saMkrAntatadguNamayA iva bhikSavaste ||23|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM karSakAvadAnaM nAma ekaSaSTitama: pallava: || @373 62 yazodAvadAnam | UrNAyupUrNajanakAnanasaMniveze jAtazcamatkRtimaya: puruSa: sa eka: | yasyArthayauvanasukhocitacAruveze vairAgyamAdizati zAntisitaM viveka: ||1|| nyagrodharucirArAmavihAriNi jine purA | vArANasyAM gRhapati: suprabuddhAbhidho’bhavat ||2|| tyAgopabhogasaMbhArabhUSitadhanodaya: | aizvaryaM ya: kuberasya kozalInaM nyavedayat ||3|| sa sarvasukhasaMpattau niSputra: putracintayA | paraM saMtApamApede ni:zalyA: kasya saMpada: ||4|| taM zokazikhisaMtaptaM bAndhavA bandhuvatsalam | Ucire cirasaMkrAntataccintAkrAntamAnasA: ||5|| klIbocitAM gRhapate na cintAM kartumarhasi | dhIrANAM pRthusattvAnAM nAsti lokeSu durlabham ||6|| ya eSa vizruto dikSu deze’smin paurapUjita: | nyagrodhapAdapastasya pUjayA sarvamApyate ||7|| aputrA: putriNa: kecit nirdhanA dhanina: pare | rogiNo’pyarujazcAnye dRSTAstadupayAcitai: ||8|| satyayAcanacaityAkhya: so’yaM nyagrodhapAdapa: | phalaM putrAbhidhaM tubhyaM dAsyatyucitamarthita: ||9|| iti teSAM vaca: zrutvA tAnuvAca sa sasmita: | aho nu mohAtsnehAdvA yUyaM mUrkhatvamAgatA: ||10|| svakarmaparatantre’smin loke niyatinizcale | sthitiM karoti puSNAti harate hanta kasya ka: ||11|| svakarmopanataM prApya tuSyatyanyasya mugdhadhI: | svalAlAlavamAsvAdya zveva zuSkasya carmaNa: ||12|| vRkSa: putrArthada: puMsAmityetanmUrkhabhASitam | dAtuM zakta: sa nAkAle patramAtramapi svayam ||13|| @374 tadadhiSThAtRdevazcetpUjAlubdha: karoti tat | pUrNopahArapUjAM kiM svayaM sRjati nAtmana: ||14|| prAptavyaM prApya yadi vA ghuNAkSarapadopamam | kAkatAlIyasaMvAdAttaddattaM manyate jana: ||15|| prAptavyaM yatphalapariNatau karmaNAM prApyate tat nAnAyatnapraNayapatanairlabhyate na tvalabhyam | yadyenaiva svayamupacitaM bhogabhAgI sa tasmin etainaitatkRtamiti mudhA manyate mugdhabuddhi: ||16|| iti bruvANa: sasnehairanubandhena bAndhavai: | prerita: sa yayau mUDha ekAkI pAdapAntikam ||17|| sa kuThAraM samAdAya nyagrodhatarumabhyadhAt | pUjAyAM mUlaghAte vA sajjo’haM tvAmupAgata: ||18|| putrapradAtu: pUjAM te kariSyAmyakRtAM parai: | nadyAM tvamanyathA chittvA dagdhvA piSTvA kSipAmyaham ||19|| iti tadvacanaM zrutvA devatA vRkSavAsinI | sahasaiva bhayodvignA kampamAnA vyacintayat ||20|| na mayA kasyacitsUnurvittaM vA dattamicchayA | jana: svakarmasaMprAptaM maddattamiti manyate ||21|| idaM tvapUrvamAyAtaM putrArthI yadayaM balAt | karmayogAdasaMprAptau daivataM chettumAgata: ||22|| sthitimAtramidaM pUjya: pUjyate yatphalArthibhi: | kamabaddhaphalAlAbhe kva deva: kena dApita: ||23|| cikitsAyAmasiddhAyAM vyAdhau puMsa: svakarmaNA | gRhyante naiva gaNakA na vaidyA na ca mantriNa: ||24|| vRkSacchedavikalpo’sti na cAsyA kAryakAriNa: | anyAyAbhiniviSTAnAM kimakAryaM pramAdinAm ||25|| vRkSacchede na zaknomi sthAtumanyatra ni:sukhA | saGgAdAbhyAsikI prItirmunInAmapi dustyajA ||26|| iti saMcitya tUrNaM sA gatvA zakrasya mandiram | tamarthaM vinivedyAsmai paritrastAvadatpura: ||27|| @375 janena pUjyamAnApi vRkSe tasminnahaM sadA | nAnArthArthibhiratyarthaM sopavAsai: kadarthitA ||28|| labhante sukRtAtkecitkecidgacchantyadhomukhA: | tatraivAnye pralIyante haThamUrkhA: khalavratai: ||29|| gatAnugatikatvena prasiddhizaraNo jana: | sarvArtiparihArAya maurkhyAnmAmeva dhAvati ||30|| udvejitApyahaM tIvraM janenAkRtabuddhinA | taruM tyaktuM na zaknoti tadguNAvarjitAzayA ||31|| bandhaklezaM vizati madhupa: paGkajaM gandhalubdha: paGkAtaGkaM gaNayati bias#svAdane naiva haMsa: | zItArtazca tyajati na jana: pAvakaM dhUmadhUmra: tasmin doSaM sa kila sahate yasya yenopayoga: ||32|| tasmAdvRkSaviyogArtAM trAtumarhasi mAM vibho | zarIratyAgasadRza: sthAnatyAgo hi dehinAm ||33|| arthita: praNayeneti paulomIramaNastayA | putralAbhaM gRhapate: karmAyattamacintayat ||34|| atrAntare vRtrazatrurdevaputraM triviSTape | sumatiM nAma saMprAptacyutikAlaM vyalokayat ||35|| mAlA mlAnimupAyayau khalanatikliSTeva kIrtistadA chAyA prAdurabhUttama:paricitA yAJceva dainyodaye | sveda: puNyaparikSaye nava ivApAyazcakArAspadaM tasyAbhUdaratirnipAtapizunA sadveSadoSeva dhI: ||36|| guNina: suprabuddhasya pRthivyAM prathitazriya: | summate putratAmehi tamityAha surezvara: ||37|| so’bravIttatra mAM kAle zAstu: zAkyamune: pura: | zakrasyAnuttarodAradharmacakrapravartane ||38|| pravrajyAsAdanAya tvaM yadi saMbodhayiSyasi | tadahaM suprabuddhasya vrajAmi bhuvi putratAm ||39|| ityukte devaputreNa zakreNokte tatheti ca | cyuta: sa tasmAdAjJaptastatpatnyA: kukSimAvizat ||40|| @376 devatA svapadaM gatvA suprabuddhamabhASata | pravrajyAbhirata: sAdho bhaviSyati sutastava ||41|| iti zrutvA gRhapati: prahRSTa: prayayau gRham | pravrajyAM vArayiSyAmi putrasyeti vicintayan ||42|| tata: kAlena tatpatnI lalitA nAma bAlakam | sarvAGgalakSaNopetamasUta kanakadyutim ||43|| sarvaM ratnamayaM tasya jAtasyeva vyajAyata | chatraM mUrtamivAzcaryamuttaMsaM sukRtazriya: ||44|| sa yazodAbhidhAno’bhUdyazovRddhyA pitu: param | vidyAkalAvibhUtInAM samAgamagRhopama: ||45|| devatAvacanaM smRtvA pravrajyAzaGkita: pitA | tasya cakre gRhapuradvAragopurarakSaNam ||46|| athAbhyetya sa zakreNa smArita: pUrvasaMvidA | babhUva zamasaMsikta: pravrajyAbhimukhAdara: ||47|| sa kadAcinnijodyAne rathArUDha: zanairbrajan | dadarza jinamAyAntaM bhagavantaM yadRcchayA ||48|| hRdaye sukhasaMsparzaM varSantaM prazamAmRtam | taM vilokyaiva sahasA rathAdavatatAra sa: ||49|| taM tri: pradakSiNIkRtya tatpAdanalinadvayam | sa vavande prasAdArdradRzA tenAvalokita: ||50|| bhagavantaM praNamyAtha prasannaM tadanujJayA | jagAma nijamudyAnaM sa tameva vicintayan ||51|| bhikSumazvajitaM prAha bhagavAnatha sasmita: | eSo’ntike’dya me rAtrau kumAra: pravrajiSyati ||52|| ityuktvA svapadaM yAte sugate saha bhikSubhi: | zakranirmitamadrAkSItkumAra: strIkalevaram ||53|| pUyaparyuSitakledasIdatkRmikulAkulam | sad RSTvA zavamudyAne sodvega: samacintayat ||54|| vikArA eva tAruNyarUpalAvaNyakAntaya: | carmamAMsasamUhAnAmiyaM sA prakRtirnRNAm ||55|| @377 lolallocanamunmiSatkucayugaM koSaM zazAGkatviSA- metattannavayauvanodayalasallAvaNyagaNyaM vapu: | yAtaM pUtivasAvasekavikalaM tAmyatkRmivyAkulaM klinnaklomayakRdvikIrNasakalaplIhAntraniryantratAm ||56|| asmin rAgavimovahAritadRza: sarvAGgasaGgotsahe saMlInA: stanamaNDale hatadhiya: prApu: parAM nirvRtim | yasmAdeSa gataspRha: kavalane vaimukhyavakrAnana: kledotsAdaviSAdakUNitamatirdUraM gato jambuka: ||57|| iti saMcintya saMjAtagADhavairAgyavAsana: | jagAmodyAnavimukha: sa zanairnijamandiram ||58|| atrAntare dinamlAnikhinno’bhUtprazamonmukha: | virasaM lokavRttAntaM vilokyeva divAkara: ||59|| azeSAzAparityAgayogyaM prazamamIyuSa: | saMdhyAraktAmbarajuSa: pravrajyeva raverabhUt ||60|| lokottarapadaM yAte bhAnau bhuvanacakSuSi | vAsaro’pi parityajya lokaM tadanugo’bhavat ||61|| tata: pratyagratimirodvegayogaM jagajjuSAm | pradIpamaNDalAloka: kRpayeva nyavArayat ||62|| asminnavasare zAstA yazodadayayA svayam | puranadyA: paraM pAraM tatprAptyai samupAyayau ||63|| yazodo’pi dinApAyatulayA kalayan muhu: | saMsArAsAratAmeva zayyAbhavanamAvizat ||64|| veNuvINAmRdaGgAdivinodairmadanirbharA: | tatrApazyatsvalalanA: zramanidrAnimIlitA: ||65|| vINAvinyastavadanA mRdaGgArpitadorlatA: | kSaNikatvAtsukhasyeva du:khadhyAnamupAgatA: ||66|| vilokya srastavasanAstA mRtA iv anizcalA: | saMjAtAdhikavairAgya: sa ciraM samacintayat ||67|| aho batAsmin viSaye paryantavirase param | evaMvidhe badhUnAmni mugdhAnAM bhRzamAdara: ||68|| @378 vidyudvilasitAnyAsAmasatsukhaghanodaye | sputAnAM ca mRtAnAM ca kva smitaM kva ca vibhramA:||69|| zete kAcidadhomukhI vivalitA pRSThe cyutAsyAparA yAtAnyApi vikAzitAsyavivarA sarvAGgamuttAnatAm | aMsAsaktavibhaktamuktakabarI kAkairvRtevAparA citraM me bhavanaM vilInanayanastraiNaM zmazAnAyate ||70|| ahamadyaiva niSkramya pravrajyArthI purAntarAt | bhagavantaM vrajAmyeva draSTuM mohanivRttaye ||71|| vicintyeti samAdAya mahArhe ratnapAduke | zakraprabhAvAtsa yayAvajJAta: purarakSibhi: ||72|| abhiniSkramya nagarAdvArAM prApya saridvarAm | saMsAramarusaMkrAntaM tApaM tyaktumivodyata: ||73|| tamAyAntaM vilokyaiva bhagavAn bhUtabhAvana: | prItyA saMtaraNe tasya yayau sotkaNThatAmiva ||74|| sa hemavarNamudyamya dakSiNaM dakSiNaM bhujam | dehaprabhAprakAzena tama: pariharan dizAm ||75|| ehyehi prApnuhi padaM nirapAyamanAmayam | abhyadhAditi taM dUrAnmeghaghoSaghanasvana: ||76|| zrutvA bhagavata: zabdamamRteneva pUrita: | yazodastyaktasaMtApa: sadya: zItalatAM yayau ||77|| tyaktvA sa saritastIre mahArhe ratnapAduke | dattAvagAhAmuttIrya tAM paraM pAramAptavAn ||78|| bhagavantaM sa saMprApya tApacandanapAdapam | praNanAma prasAdArhaM caraNAlInazekhara: ||79|| tatastasyAsamotkarSazAlinIM dharmadezanAm | cakAra zAstA lebhe’sau yayA vigatarAgatAm ||80|| svAkhyAte dharmavinaye brahmacaryAya suvrata: | sa niyukto bhagavatA prayayau pUrNakAmatAm ||81|| suprabuddha: prabuddho'tha zrutvA niSkrAntamAtmajam | tadviyogAgnisaMtaptastamanveSTuM viniryayau ||82|| @379 sa zokasahitasnehamohena mahatArdita: | vrajan dadarza vArAyAstaTAnte ratnapAduke ||83|| sa samuttIrya saritaM bhagavantaM vyalokayat | tatprabhAvapraticchannaM na tu putraM pura:sthitam ||84|| tata: kRtapramANasya tasyApi bhagavAn pura: | dharmyayA kathayA moha tviSA tama ivAharata ||85|| vItamohastata: putraM sa dRSTvA vimaladyutim | zAstuzcakArAnumata: praNayAdadhivAsanAm ||86|| bhagavAnatha tadgehe kRtvA pUjApratigraham | taM patnIsahitaM cakre zuddhazikSApadojjvalam ||87|| tato yazodasacivAzcatvAra: zrImatAM varA: | vimalAkhya: subAhuzca pUrNako’tha gavAMpati: ||88|| yaza:parkAzitadizaM yazodaM bhagavatpura: | brahmacaryavratAsaktaM zrutvA taM dezamAyayu: ||89|| teSAM kuzalapAkena prAptAnAM bhagavAn puna: | vidadhe dharmavinaye zAsanaM zuddhazAsana: ||90|| yazodaste ca catvAro bhikSava: paJca cApare | arhatpadaM daza prApustadA bhagavato’ntike ||91|| zrutvA yazodavRttAntaM dhanyAstatsacivA: pare | paJcAzadantikaM zAsturgatvA tattulyatAM yayu: ||92|| zatapaJcakamanyacca tadvRttAntoditAdaram | tattulyaM dharmavinayaM lebhe bhagavato’ntike ||93|| tata: kadAcidbhagavAn kautukAtsarvabhikSubhi: | pRSTa: puNyaM yazodasya sarvajJastAnabhASata ||94|| purA pratyekasaMbuddha: purAtsaMprAptapiNDaka: | vArAtaTAnte bhagavAn zikhI kSaNamupAvizat ||95|| vartmanA vrajatastena brahmadattasya bhUpate: | anuga: suprabho nAma vizrAntaM taM vyalokayat ||96|| sasvedaM tIvratApena pracaNDakiraNe ravau | taM dRSTvA chatramAdAya cchAyAM tasya cakAra sa: ||97|| @380 tasyAntike brahmacaryaM samAdAya sazAsanam | babhUva cittavaimalyAtkuzalapraNidhAnavAn ||98|| tata: pratyekasaMbuddhastamuvAca prasannadhI: | bhaviSyata: zAkyamunerantike bodhimApsyasi ||99|| ityuktastena niyataM kAlena tyaktavigraha: | so'bhavatsumatirnAma devaputrazciraM divi ||100|| sa eSa puNyavAnadya: yazoda: zreyaSAM nidhi: | suhRdAmapi saMprApta: kIrtyA kuzalasetuttAm ||101|| kRkirnAma zitipati: kAzyapasyAkarotpurA | zAstu: zarIre nirvANe ratnastUpamudAradhI: ||102|| yazasvI nAma tanayastRtIyastasya bhUpate: | bhaktyA tasmin maNistUpe ratnacchatraM nyavezayat ||103|| tenApi pUrvapuNyena janmanyasmin mahAyazA: | jAto yazodazchatreNa ratnadIptena bhUSita: ||104|| ityanyajanmasukRtodayabaddhamUla: sonmeSa eSa zazizubhrayazoMzupuSpa: | dharmadruma: pRthutara: phalito’sya sAdho: zrutveti vismayamavApa sa bhikSusaMgha: ||105|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM yazodAvadAnaM nAma dviSaSTitama: pallava: || @381 63 mahAkAzyapAvadAnam | zakravAyuvaruNAdaya: surA vikriyAM munivarAzca yatkRte | yAnti tatsmarasukhaM tRNAyate yasya kasya na sa vismayAspadam ||1|| dvijanmA mAgadhagrAme vizrutazrIrmahAsthale | nyagrodhakalpanAmAbhUnmahAzAlakulodbhava: ||2|| tasya bhAryA surUpAkhyA gRhodyAnavihAriNI | asUta sutamarkAbhaM pippalasya taroradha: ||3|| jAtamAtre sute tasmin dIptajAmbUnadadyutau | divyAMzukaM yaza:zubhraM tasmAtprAdurabhUtaro: ||4|| sa pippalAyano nAma bAla: kamalalocana: | vidyAkalAkalitadhIrvyavardhata saha zriyA ||5|| sa pitrA prArthyamAno’pi vivAhavimukha: sadA | babhUva viSayadveSI vivekavizadAzaya: ||6|| vaMzacchedabhayAtpitrA sa puna: punararthita: | tamUce rocate mahyaM na pANigrahabandhanam ||7|| na tAta kAmakAmo’haM brahmacarye matirmama | zamasvAcchandyamutsRjya kasyeSTaM bhavabandhanam ||8|| bASpasyAdyA satatapatane homadhUmai: pravRtti: satyagranthirvyasanasaraNau tulyahastArpaNena | saMsArAjJAsamayacalane bandhanaM mAlyadAmnA mohArohopahatamanasAM harSaheturvivAha: ||9|| yairnRtyAnilalolabAlalalanAvallIvilAsAnugA vINAMvaMzaravA vivAhasamaye protsAhitairna zrutA: | hA putreti vadhUpralApakalanaklIbA na teSAM zritA: zrUyante gurubASpagadgadagaladgADhAbhiyogA gira: ||10|| ityuktvA tIvranirbandhaM pitaraM jananIM ca sa: | hemakanyAM samAdAya kuzalai: zilpibhi: kRtAm ||11|| saMjAtAM kAntisiktasya kautukasyeva kandalIm | kulavicchedacintArtaM dhIra: punaruvAca tam ||12|| @382 tulyalAvaNyavarNAsyA labhyate yadi kanyakA | karomitvadgirA tAta tadahaM dArasaMgraham ||13|| iti putravaca: zrutvA tattulyAM divi durlabhAm | brAhmaNa: kanyakAM matvA nirAzo’bhUdadhomukha: ||14|| vigatAnandanispandaM suhRccaturakAbhidha: | taM vipra: zrutavRttAnta: zokaklAntamabhASata ||15|| prayatnamAtrasAdhye’rthe na zokaM kartumarhasi | eSa vrajAmyahaM draSTuM kanyakAM kanakaprabhAm ||16|| iti snigdhasya suhRda: sa kRtvA dhairyamagraja: | AdAya hemapratimAM yayau dhImAn digantaram ||17|| devatAlAJchanacchatraM samAlyAMzukabhUSaNam | gRhItvA dikSu babhrAma kanyApUjyamudAharan ||18|| tatpUjopagatA: kanyA nagaragrAmavartmasu | vilokayan sa satataM na tattulyAmavAptavAn ||19|| tata: kadAcidvaizAlyAM kapilasyAgrajanmana: | kanyAmapazyadbhadrAkhyAM hemakanyAdhikaprabhAm ||20|| vivAhavimukhIM kAntAM tAM vairAgyavivekinIm | sa hemazulkAM kapilaM yayAce kathitAnvaya: ||21|| taM kanyAjanaka: prAha satkulaM kulavizrutam | loke nyagrodhakalpasya gotre jAtasya kAzyape ||22|| kiM tu kanyA prayatnena dhanamanviSya dIyate | daridrocchvAsinI sA hi piturdahati mAnasam ||23|| patnI kalahasaMsaktA kanyakA nirdhanArpitA | vyasanopahata: sUnustaptAzcetasi sUcaya: ||24|| datvA zriyaM jalanidhi: puruSottamAya jJAtvAtha vAmanataraM baliyAJcayA tam | adyApi saktavaDavAnalarUpazoka: socchvAsa eva na vimuJcati tIvratApam ||25|| tasmAdvittaM samanviSya jJAtvA tadvibhavonnatim | dAsyAma: satkule kanyA dhanAdhInA hi sadguNA: ||26|| iti kanyApitu: zrutvA tatputrINAM ca bhASitam | tathetyuktvA dvija: prAyAtkumArajanakAntikam ||27|| @383 suvarNavarNalAvaNyA prAptA kanyeti tadvaca: | nyagrodhakalpa: zrutveva babhUvAnandanirbhara: ||28|| brahmacaryaiSiNIM zrutvA kanyakAM pippalAyana: | svayamevArthiveSeNa prayayau tadgRhaM zanai: ||29|| saMprAptAtithisatkAra: sad RSTvA tatra tAM kRtI | brahmacaryArthinIM jJAtvA prAha pUrNamanoratha: ||30|| kalyANi brahmacaryArthI vipro’haM pippalAyana: | yatkRte tena vipreNa tvaM prayatnena yAcitA ||31|| ahaM vivAhavimukha: pitrA cAtyarthamarthita: | tvamapyevaMvidhA bhadre diSTyA tulya: samAgama: ||32|| iti tasya vaca: zrutvA prahRSTA tamuvAca sA | Avayoraviruddho’yaM vivAha: zamasaMyamAt ||33|| tata: samucitAvAptapraharSotsAhapUrita: | nijaM gatvA sa bhavanaM piturvAkyamamanyata ||34|| kapilo’pi samanviSya tamanantadhanodayam | pradadau tanayAM tasmai vararatnairalaMkRtAm ||35|| tayormahArhavibhavairvRtte pariNayotsave | aluptabrahmacaryorunirvikAra: samAgama: ||36|| rUpayauvanasaMbhAre tayo: saMyamazIlayo: | babhUva vibhavaglAnirAjJAbhaGgAnmanobhuva: ||37|| paryAyeNaikanidrAyAM jAgartyeka: samutthita: | iti tau sparzarakSAyai cakratu: zayanasthitim ||38|| kadAcidatha zayyAnte kAlavyAlaM vyalokayat | nidrAmudritanetrAyAM bhadrAyAM pippalAyana: ||39|| tata: sa tadbhayAttasyA dorlatAM pArzvalambinIm | sadayazcAmarAntena rarakSotkSipya vAsasA ||40|| sahasA bAhucalanatrastA hariNalocanA | sA sakampakucAlolahArA patimabhASata ||41|| Aryaputra kathaM nAma samaya: satyavAdina: | vismRtastava saMjAto yadayaM cittaviplava: ||42|| lajjAvahA vikArasya keyamApatitA tava | tyajanti dhRtimaryAdAM bhUdharA na tu sAdhava: ||43|| @384 iti tasyA: vaca: zrutvA tAmuvAca sa sasmita: | bhadre nAstyeva manasa: svapne’pi mama viplava: ||44|| kiM tveSa kRSNasarpo’tra bhISaNa: parivartate | bAhuste zayanAlambI bhItyA saMrakSito mayA ||45|| etatpatyurvaca: zrutvA tyaktazaGkA jagAda sA | diSTyA te satyazIlasya na kAmamalinA mati: ||46|| sarpa: sAdhurvarAko’yaM bhayaM rAgoragAtparam | ekAM hanta tanuM sarpa: kAma: kAyazatAntakRt ||47|| rakSyastasmAdvikAro’yamityuktvA virarAma sA | tIvraM ca prazazaMsAsyA: saMyamaM pippalAyana: ||48|| nyagrodhakalpe kAlena sabhArye tridivaM gate | prabhUtagRhasaMbhAracintAbhAramuvAha sa: ||49|| kadAcittailapAnAya vRSANAM tilapIDane | tena bhadrA sakAdiSTA nyayuGkta paricArikA ||50|| tA: pIDitatilAstailakumbheSu kRmisaMcayam | cyutaM vilokya sIdantamUcu:sakaruNA mitha: ||51|| aho nu pApamasmAkaM bahuprANiparikSayAt | bhadrAyA: sarvametadvA pAtakaM yadgirA kRtam ||52|| tacchrutvAntargRhagatA bhadrA vairAgyamAyayau | tasminneva kSaNe bhartA pravizyovAca tAM raha: ||53|| bhadre gRhamahAbhArazrAnto’haM na sahe sadA | kRSiklezArditavRSaprANahiMsAnuzAsanam ||54|| imA: paryantavirasA ni:sArA: sukhasaMdapa: | AsvAdyamAnA: kurvanti naDazAkhA iva vyathAm ||55|| klezazaivAlajAleSu pApapaGkeSu vezmina: | avasanna gRheSveva paGkeSviva jaradgavA: ||56|| tasmAdgRhasamArambhastyAgayogyo’yamAvayo: | ityuktvAnumata: patnyA zAntyai nizcayamAdadhe ||57|| sa datvA dhanamarthibhyo gRhaM ca saparicchadam | nizcakrAma samunmuktasarvAzApAzabandhana: ||58|| @385 so’tha kAzyapagotratvAnmahAkAzyapatAM gata: | tatkAlasamyaksaMbuddhaM kAzyapaM samupAyayau ||59|| bahuputrAkhyacaityasya mUle sthitamupetya tam | taddattadharmavinaya: zuddhAM bodhimavAptavAn ||60|| bhadrApi labdhavinayA vairAgyAviSTavartmanA | prAkpuNyapariNAmena lebhe kuzalamujjvalam ||61|| mahAkAzyapamAlokya saMprAptaM suravandyatAm | tatpuNyaM bhikSubhi: pRSThastAnuvAca tathAgata: ||62|| praviratanikhilAnnazasyakAle viSamatare vinivRttapiNDapAtre | kRzadhanapuruSeNa kAzipuryAM tagarazikhI mahita: svabhojanena ||63|| kRkinarapatinA kRte’pi caitye vararuciratnacite tadAtmajazca | maNikanakavicitramAtapatraM vyadhita mahatkuzalAya puNyazIla: ||64|| janmadvayopacitapuNyamahodayena so’yaM mahopapadakAzyapatAmavApa | labdhonnati: kanakatAla iva prabhAva- marhatpadaM kuzalamUlaphalaM bibharti ||65|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM mahAkAzyapAvadAnaM nAma triSaSTitama: pallava: || @386 64. sudhanakinnaryavadAnam | abhinavakisalayakomalamanasAmapi kulizakaThinadhairyANAm | mahatAM maNivimalAnAmapi bhavati na rAgasaMkrAnti: ||1|| zAkyAlaye darzanameva pitrA sarvAnukampI bhRzamarthyamAna: | yadA yadAnandasudhArasendu- rviveza zAstA nijarAjadhAnIm ||2|| tadA tadA harmyagatA mRgAkSI karNAvataMsIkRtanetrakAnti: | kAntyA dizAM vismayamullikhantaM yazodharA taM dayitaM vilokya ||3|| tatsaMgamAliGganayornirAzA bhrAntAkhilAzA viSamUrcchiteva | dhRtiM vayasyAmiva vArayantIM nirasya saudhAttanumutsasarja ||4|| yadA yadA pallavapezalAGgI dehaM samutsRSTavatI satI sA | tadA tadA manmathamohitAM tAM dayArdracakSurbhagavAn rarakSa ||5|| tata: kadAcidbhagavAn vanAnte tatkautukAdbhikSugaNena pRSTa: | jagAda dantadyuticandrikAbhi- rnivArayan rAgamivAdharasya ||6|| yazodharA madviraheNa nityaM karoti yatsAhasametadArtA | haranti dhairyaM vitaranti moha- meSa svabhAva: smaravibhramANAm ||7|| mayApi tasyA viraheNa pUrvaM janmAntare mAravimohitena | @387 saMsaktasaMtApanimittabhUta: kheda: prabhUtavyasano’nubhUta:{1. ##WI has the following additional## Sloka :- svayambhvarcanamAhAtmyamathaM vakSyAmi he jinA: | yadarcanAtsudhano’sau strIratnAdikamAptavAn ||} ||8|| purA jitAmarapure satpure hastinApure | rAjA dhanAbhidhAno'bhUnnidhAnaM guNasaMpadAm ||9|| bhujenAliGgitA bhUmi: kRtA kaNThe sarasvatI | lakSmI: prasAdhitA yena kIrtireva pravAsitA ||10|| rAmAyAM tasya jAyAyAM tanaya: sudhanAbhidha: | abhavatsahasaMjAtanidhAnazatavizruta: ||11|| sarvavidyAkumudinIvikAsarasika: sadA | kalAvAnnirmalarucirya: pUrNendurivAbabhau ||12|| babhUva sasya bhUbharturbhUpatirbhUmyanantara: | mAnI mahendrasenAkhya: prakhyAtapRthuvikrama: ||13|| tena du:sahadaNDena sarvasarvasvahAriNA | akAlakAlakalpena pIDitA: zuzucu: prajA: ||14|| tasyAdharmapravRttasya nivRttasukRtotsave | tIvropatApasaMtapte pure na vavRSurghanA: ||15|| pratikUle mahIpAle tatra durbhikSaviplava: | babhUva vyasaneSveva bhavanti vyasanodayA: ||16|| tata: klezavizeSArtA: sarve puranivAsina: | kupativyasanodvegAdekIbhUtA vyacintayan ||17|| rAjJA doSAkareNeyaM jaDena janatA param | pratyagrakarapAtena nalinIva nimIlitA ||18|| eSa durvyasanI nityamasatyAmAtyasaMmata: | asmAnnipIDya puSNAti viTaceTakagAyanAn ||19|| kaSTA tatrApyanAvRSTi: pApazApena bhUpate: | durbhikSajananI jAtA janasaMkSayasAkSiNI ||20|| sutIkSNa: kSmApAla: kharamukharamUrkha: parijana: kadarthAzcAmAtyA: kaTukapaTakauTilyapaTava: | padasthA: kAyasthA viSamamukharogA: prakupitA: kathaM so’yaM sahya: kRpaNadalano dAruNagaNa: ||21|| @388 dhana: zrImAn kSitipati: zrUyate rASTravardhana: | gacchAmastatpuraM so’smAn vatsala: pAlayiSyati ||22|| apatyamiva rASTraM ya: sadA pazyati bhUpati: | viSaye jIvyate tasya janakasyeva vezmani ||23|| iti nizcayamAdhAya yayuste hastinApuram | tyAjya: kAyo’pi sApAya: kiM punardezasaMzraya: ||24|| jJAtvA mahendraseno’pi svapuraM nirjanaM nRpa: | tIvrAnutApa: sAmarSaM mahAmAtyAnabhASata ||25|| dhanasya dhanino rAjJa: puraM matpuravAsina: | prayAtA iti nazcArai: kathitaM gUDhacAribhi: ||26|| durbhikSakhinnA yadi te yAtA mama ripo: puram | tatsarvatra bhavantyeva paryAyairdevaviplavA: ||27|| athavA rAjadoSeNa gatAste sukhavAJchayA | viziSTadaNDakaronmukta: kasya rAjJa: pure jana: ||28|| prAya: paricitadveSAtsadA navanavaiSiNa: | dUrastha eva sarvasya sarvo bhavati vallabha: ||29|| asmadabhyadhika: ko’sau tasya bhUmipaterguNa: | pareSAM harate yena mugdhA jAyA iva prajA: ||30|| upAyazcintyatAM tAvattasya darpaprazAntaye | samRddhikAraNaM yacca tadvighAto vidhIyatAm ||31|| iti rAjavaca: zrutvA mahAmAtyA babhASire | zrUyatAM deva yenAsau rAjA dhanajanorjita: ||32|| viSaye nAgarAjo’sti citron Ama bahUdaka: | tasya kSitipatermUrta: puNyabaddha ivodaya: ||33|| akAle zasyaniSpattistatprabhAveNa jAyate | kRSisaMpattimUlAzca bhUbhujAM sarvasaMpada: ||34|| tasmAdvidyAbalAnnAga: saMhartuM yadi zakyate | tadA yAnti svayaM tasya prajAstvAmeva saMzrayam ||35|| dIptamantrabalaM kaMcittasmAdanviSya sAdhakam | nAgarAjasya haraNe kriyatAM tUrNamudyama: ||36|| ityamAtyavaca: zrutvA tathetyAha mahIpati: | svaguNAdhAnavikalA: paradoSodyatA: khalA: ||37|| @389 tata: prabhUtakanakapradAnapaNaghoSaNAm | kRtvA te mantriNa: prApurnAgabandhanamantriNam ||38|| sa tairvidyAdharo nAma suvarNArpaNasaMvidA | prArthitazcitramAnetuM prayayau hastinApuram ||39|| tatra kAnanaparyante snigdhazyAmalapAdape | bhavanaM bhoginAM bhartu: sa dadarza nabha:prabham ||40|| baladbakulamAlAyA vilasattilakazriya: | vanalakSmyA ivAsannamaNDanA maNidarpaNam ||41|| tadvilokyAmalajalaM spRhAmalinamAnasa: | mantrAnudhyAnasaMnaddha: siddhyai digbandhamAdadhe ||42|| digbandhe vihite tena vratenAtyugratejasA | zirovyadhA nAgapaterabhUttaptaphaNAmaNe: ||43|| athAdRzya: samutthAya taM dRSTvA mantrasAdhakam | kampamAna: phaNipatirbandhatrAsAdacintayat ||44|| babhrUbhrUzmazruzabalastaDitkapilalocana: | akAlakAlasaMkAza: kulaM hantuM samAgata: ||45|| vane saMprati digbandha: kRto’nena durAtmanA | badhnAtyeSa nay AvanmAM tAvadyuktikrama: kSama: ||46|| tIropAnte vasatyasmin maharSirvalkalAyana: | jAne so’pi na me sAdhu: paritrANe pragalbhate ||47|| tasyAzramapade yo’sau paricaryApara: sadA | lubdhaka: padmako nAma sa me saMrakSaNakSama: ||48|| iti nizcitya manasA gatvA sa lubdhakAntikam | svavRttAntaM nivedyAsmai bandharakSAmayAcata ||49|| sAdhakasya vadhAyaiva nAgarAjena so’rthita: | dhanvI taM dezamabhyetya mantradhIraM vyalokayat ||50|| asminnavasare mantrA sa prakopI hutAnala: | AkRSTiM nAgarAjasya vidadhe bandhanotsuka: ||51|| mantrAkRSTe phaNipatau kSaNaM tadbhavanodakam | saviSAdaM rurodeva prodyadbudbudazabditam ||52|| @390 saMtrAsavihvalabhujaMgavadhUviSAda- ni:zvAsavegavihitojjvalaphenamAlam | rakSArthanAmiva cakAra taraGgahasta- saktAJjalibalakampavilolamambha: ||53|| Atte vidyAbalAttena nAge garuDatejasA | saMkocitabilAbhoge kSpte ca jalabhAjane ||54|| taM hemalubdhaM bANena trAsasaMdigdhalocanam | vivyAdha dhanurAkRSya viSadigdhena lubdhaka: ||55|| bhagnabANaM tamabhetya bhUyastyaktabhujaMgamam | karAlakaravAlena tviDvilakSyaM cakAra sa: ||56|| sA vidyA bandhakI tasya lobhAdanyopayoginI | abhUtsiddhApi mugdhasya svavinAzAya kevalam ||57|| muktA: paropatApAya vidyAvibhavazaktaya: | sahasaiva vimUDhAnAM vinazyanti sahAsubhi: ||58|| tata: praharSasaMpUrNa: kRtajJa: phaNinAyaka: | taM ninAya svabhavanaM lubdhakaM snehalubdhaka: ||59|| tatra ratnatalodyAnavimAnamaNivezmasu | abhyarcyamAnazcitreNa kaMcitkAlamuvAsa sa: ||60|| kadAcidatha nAgena pUjyamAna: savismaya: | vidyuddAmopamaM pAzamamoghAkhyaM dadarza sa: ||61|| taM dRSTvA tatprabhAvaM ca zrutvA nAganiveditam | yatnAttadarthanAM cakre lubdhako lubdhamAnasa: ||62|| ajayyaM samarodyoge surANAmapi bandhanam | taM jIvitAdhikaM tasmai dadau prItyA phaNIzvara: ||63|| tatastaM pAzamAdAya citramAmantrya lubdhaka: | uttIrya nAgabhavanAllabdhArtha: svapadaM yayau ||64|| nAgaprabhAvasaMprAptAM ciraM bhuktvA sa saMpadam | putrAyotpalakAkhyAya pAzaM datvA vyapadyata ||65|| pAlayan piturAcAraM so’pi lubdhakumAraka: | munestasya kulasthityA paricaryAparo’bhavat ||66|| tata: kadAcitsa munervizrAntasya sthita: pura: | zuzrAva kAkalIgItaM kIrNaM karNarasAyanam ||67|| @391 gItazravaNanispandanilInahariNaM vanam | citranyastamivAlokya so’pRcchadvismito munim ||68|| kamalAbandhasaMruddhamadhupadhvanisodara: | kuto’yaM kokilAlApalalita: zrUyate svana: ||69|| iti lubdhakaputreNa pRSTastaM munirabravIt | gAyanti madhurAlApametA: kinnarakanyakA: ||70|| drumasya kinnarapate: kanyA kanyAzatairvRtA | paJcabhirnAgabhavane krIDatyeSA manoharA ||71|| zrutvaitatkautukAkrAnta: sa punarmunimabhyadhAt | api zaknoti puruSa: prAptuM kinnarakanyakAm ||72|| tamuvAca muniryasya bhavetpAza: karAgraga: | amoghAkhya: sa zaknoti hartuM kinnarakAminIm ||73|| sa tadAkarNya sotsAhastaM praNamyAtha lubdhaka: | prayayau pAzamAdAya bhogIndrabhavanAntikam ||74|| tatra kelivilAsAGgaM so’pazyatkinnarIgaNam | bibhrANamanilAlolahemavallIvanazriyam ||75|| madhye snAnotthitAM tAsAM sa dadarza manoharAm | smarasyeva trinetrAgninirvANajaladevatAm ||76|| anaGgavibhramArambhanirbharormiNi yauvane | majjata: zaizavasyeva kurvANAmavalambanam ||77|| mekhalAbandhasaMnaddhadivyAmbaramanoramAm | jalakelikalAsiktasphuratphenAvalImiva ||78|| lAvaNyaprasRteneva pravAheNa mahIyasA | harantIM tArahAreNa zazizubhranizAzriyam: ||79|| kalayantIM jalollIDhAM lIlApatralatAM puna: | karNAbharaNaratnAMzukarNotpalakapolayo: ||80|| kastUrIlekhayA sakhyA likhyamAnalalATikAm | kalaGkakalanAklaibyaM zamayantIM himatviSa: ||81|| tAM dRSTvA vismayAvezapAzenAkRSTamAnasa: | cakre pAzamoghAkhyaM sajjaM sapadi lubdhaka: ||82|| tata: saMtrAsataralA: sahasA hariNekSaNA: | kinnaryo divamutpetu: pAzahastaM vilokya tam ||83|| @392 laghuhastatayA kSiptvA pAzaM cakitalocanAm | manoharAM sa jagrAha hariNImiva lubdhaka: ||84|| sA pAzavivazA tena kRSTA kaSTadazAM zritA | kimetaditi nAjJAsItkSaNaM mUrcchAnimIlitA ||85|| yUthabhraSTeva kariNI svajanAlokanAzayA | nirIkSamANA kakubha: sA saMbhrAntA tamabhyadhAt ||86|| muJca muJca dRDhAkSiptAM mA sprAkSI: parirakSa mAm | krUrA api bhavantyeva zokArtiSu kRpAlava: ||87|| lobhAdanuttamapadaprayuktA divyakanyakA | sadya: pradIptA vidyeva nirdahatyeva sAdhakam ||88|| mAM vicArya dhiyA dhImannucitAya prayacchata: | bhaviSyati tavAvazyaM mahAn dharmadhanAgama: ||89|| pIDAM pAzakRtAmetAM na sahe muJca bandhanam | svayaM vrajAmyahaM tatra yatra te’bhimatA gati: ||90|| divamutpadya gacchAmi na tvahaM muktabandhanA | yadvazAnme gatirvyomni cUDAratnaM gRhANa tat ||91|| ityukta: sa tayA sAsraM prayAta: karuNArdratAm | cUDAmaNiM samAdAya pAzaM muktvA jagAda tAm ||92|| samAzvasihi kalyANi na zokaM kartumarhasi | na nAmAnucitAya tvAM prayacchAmi nijecchayA ||93|| astir Ajasuta: zrImAn guNaratnamahodadhi: | pUritA: kakubha: sarvA yena kRrtyamRtormibhi: ||94|| sa vidyAbandhanAdarza: kalAkelivibhUSaNa: | suvRtta: sudhano nAma nijavaMzavizeSaka: ||95|| sa te samucita: subhru vibhramAbharaNaM bhuva: | tyAgopabhogasubhaga: sukhotsava iva zriya: ||96|| surakinnaragandharvavidyAdharavilAsinAm | ya: kharvIkurute garvamurvarAzarvarIpati: ||97|| iti tena kRtAzvAsA bandhuvargaviyoginI | kurarIvAtikaruNaM vilalApa manoharA ||98|| atrAntare vindhyataTIM mRgayAkelikautukI | prasthita: sudhano dhanvI zanaistaM dezamAyayau ||99|| @393 rathanemisvanaistasya pranRtyacchikhimaNDalI | vanalakSmyA: kSaNaM lebhe lolanIladukUlatAm ||100|| sa kapolapraNayibhirbabhau svedodabindubhi: | saMkrAntai: kuNDalaprAntakAntamuktAphalairiva ||101|| syandanAzvakhuroddhUtaM dantadIdhitibhi: pura: | haranniva raja:puJjaM vyajahAra sa sArathim ||102|| aho manoratheneva rathenAnilaraMhasA | dUrojjhitA svasainyena kiyatI laGghitA kSiti: ||103|| etA bAlAnilollAsalolapippalapallavA: | haranti haritacchAyAM hariNAbharaNA bhuva: ||104|| etA bAlapravAloSThA: stabakastanabandhurA: | sotkaNThA iva jRmbhante maJjarya: zvasanAkulA: ||105|| imA marakatazyAmazaSpasaMcayakaJcukA: | rAjante kausumarajoraJjitA vanarAjaya: ||106|| etA vivalitagrIvA hariNyastrAsavidrutA: | nIlotpalavanAnIva sRjanti taralekSitai: ||107|| ete nizAkarakarAGkurakAntadantA: pallIpatipraNayinIstanatulyakumbhA: | pazyanti dantizizava: parito rathaM me nemisvanApahRtacApalalInakarNA: ||108|| ete nirmalanarmadAparisaravyAjRmbhivallIvala- tpuSpoddAmamadhUtsavapraNayina: kSIbA ivAghUrNitA: | saMnaddhA: zabarInitambavilasanmAyUrapatrAvalI- lIlAndolananarmavibhramakalAbandheSu vindhyAnilA: ||109|| iti bruvANa: kalayan vanalakSmIM nRpAtmaja: | zuzrAva nirjanAkIrNaM kinnaryA: karuNasvanam ||110|| zrutvaiva kautukAkRSTastatsamIpaM kRpAnidhi: | so’bhyetya sadguNAdarzastAM dadarza mRgIdRzam ||111|| yAcamAnAM paritrANaM lubdhakaM sAzrulocanAm | vanecarabhayodvignAmiva kAnanadevatAm ||112|| anveSTuM lubdhakAkRSTaM svamaGkamRgamAgatAm | khinnAmiva vanabhrAntyA lakSmIM hariNalakSmaNa: ||113|| @394 tAM vilokya sa sAzcaryarUpAtizayavismita: | abhilASapaTe kSipraM citranyasta ivAbhavat ||114|| so’cintayadaho ramyanirmANAbhyAsakAriNa: | asmin mukhasamullekhe rekhApariNatirvidhe ||115|| durlabhA bhogibhavane martyaloke kathaiva kA | manye lAvaNyamudreyaM svarge’pyabhinavoditA ||116|| tAruNyena nipItazaizavatayA sAnaGgazRGgAriNI tanvaGgyA: sakalAGgasaMgamasakhIbhaGgirnavAGgIkRtA | ni:saMrambhaparAkrama: pRthutarArambhAbhiyogaM vinA sAmrAjye jagatAM yayA vijayate devo vilAsAyudha: ||117|| iti vismayagarbheNa sAbhilASeNa cakSuSA | tAM pibantamivAbhyetya praNamya prAha lubdhaka: ||118|| kulakalpadrumasyeyaM drumasya dayitA sutA | deva kinnararAjasya pAzenApahRtA mayA ||119|| anItA tvatkRte divyakanyaiSA pratigRhyatAm | tvamevAsyA guNodAra bhartA bhuva ivocita: ||120|| asyAzcUDAmaNirayaM mayA svecchAgatiprada: | gRhItastadvirahitA neyaM yAti vihAyasA ||121|| rakSyo maNirayaM nAsti datte’smin saMgamo’nayA | ityuktvAsmai dadau kanyAratnaM ratnaM ca lubdhaka: ||122|| gRhItA rAjaputreNa sA mahImRgalakSmaNA | sudhAsikteva tatyAja svadezavirahAnalam ||123|| utkaNThAlokanAlolAM tAM bAlahariNImiva | babandha lubdhakatyaktAM rAgavAgurayA smara: ||124|| kinnarIM rathamAropya ratnairApUrya lubdhakam | harSapUrNa: svanagaraM pratasthe pArthivAtmaja: ||125|| sa hastinApuraM prApya nivedya svakathAM pitu: | harSAdvismayinA tena vivAhe vihitotsava: ||126|| sukRtairbhogyatAM yAtAM mUrtAmiva zazizriyam | anta:purapraNayinIM cakre kinnarakanyakAm ||127|| dadhatA madhupeneva tenAdharamadhuspRhAm | spRSTA natamukhAmbhojA cakampe nalinIva sA ||128|| @395 maune’pi kathitotkaNThA muhu: kampe’pi nizcalA | vailakSye’pi sphuTallakSmIstasya prItiM tatAna sA ||129|| sa zanairadharAsvAde datvA dantavibhISikAm | nimIlitadRzastasyA maunamudrAmavArayat ||130|| nIvomokSe niSedhe ca dampatyo: pANipadmayo: | vivAda iva sotkampa kaGkaNasvanayorabhUt ||131|| sa rAgapallavastasya vilAsasmitapuSpita: | kAntAkucaphalAGko’bhUdbhogya: saMbhogapAdapa: ||132|| atrAntare dAkSiNAtyau viprau kapilapuSkarau | AjagmaturvRttikAmau dhanasya nRpate: sabhAm ||133|| tau vidyAtizayazlAdhyau paurohityamavApatu: | kapila: kSitipAlasya rAjaputrasya cApara: ||134|| tayo: sparzAnubandhena sadA vivadamAnayo: | ekadravyAbhilASeNa vidveSa: samajAyata ||135|| dveSadoSeNa mAtaGgayogyanirghAtayostayo: | vidadhe madalekheva vidyA malinatAM mukhe ||136|| yeSAM vastuvivekinAM guNasakhI lokaprakAzonmukhI vidyAdIpazikhA karoti viSamaM dveSAndhakAraM pura: | te mohopahatA vicArarahitA: saujanyajanyAhitA dagdhAzcandanacandrakAntakamalasyandodgatenAgninA ||137|| zrutismRtivivAdeSu puSkareNa pade pade | nigRhyamANa: kapila: kopatApAdacintayat ||138|| mandAbhyAsaM dRDhAbhyAsastIkSNastIvramadoddhata: | sadA saMsadi mAmeva nayatyeSa vilakSatAm ||139|| prajJAvaJcakavRttAya zrutaM darpajvarAya ca | dhanaM dharmaniSedhAya bhavatyadhamacetasAm ||140|| dRpta: paribhavatyeSa rAjaputrAzrayeNa mAm | tasmAdAzrayamevAsya zrImUlaM praharAmyaham ||141|| nidhane rAjaputrasya yuktyupAyena kenacit | yukta: kartuM prayatno me mAnamlAniM kathaM sahe ||142|| ityugrapApasaMkalpastasya dveSAtsamudyayau | nAsti tatpAtakaM loke yanna kurvanti matsarA: ||143|| @396 kathaM pazyati saddharmaM samado vyathitAzraya: | dattaM nayanayoryena tIvrAmarSaviSAJjanam ||144|| rAga: pApaM paramamadhikaM darpapApaM tato’pi krodhAtpApaM jagati na paraM du:sahaM lobhapApam | yAvAneSa vyasanini jane gaNyate pApavarga: pApAMzasya spRzati na tulAM so’pi vidveSasUte: ||145|| tata: kadAcinmeghAkhyaM krUraM karvaTavAsinam | visRSTasainyahantAraM sAmantamapakAriNam ||146|| zrutvA narapati: kopAccaturthopAyanizcaye | amAtyAnAmanumate kumAramidamabravIt ||147|| kumAragamyatAM tUrNamucchettuM tarasA ripum | kramopapannaM sAmrAjyaM ni:zalyamidamastu te ||148|| ayaM te samarArambhe prabhAvAbharaNo bhuja: | AlAnastambhatAM yAtu jagadvijayadantina: ||149|| meghe bhUbhRtkulAkrAntasaMrambhAbhyadhikodaye | hate tava pratApasya nirvighnAvaraNA diza: ||150|| durbalai: kiM hatairanyai: sAmantairantavAsibhi: | dRpta: sa eva hantavyastadvadhe sarvasiddhaya: ||151|| kiM kaututaM yadi hari: karicakravAla- mAhanti daivavihitaM nijameva bhojyam | paJcAnanaM yadi bhinatti nakhATTahAsaM tattasya pauruSakathApathameti zauryam ||152|| iti pitrA samAdiSTa: samIhitaraNotsava: | kinnarIvirahAlola: so’bhUddolAkula: kSaNam ||153|| acirAgamanAkhyAnairyatnenAzvAsya vallabhAm | jananIM svairamabhyetya praNipatya jagAda sa: ||154|| duhitA zakrakalpasya kinnarendrasya mAninI | pAlyA virahazokArtA madvAtsalyadhiyA tvayA ||155|| asyAzcUDAmaNirayaM rakSya: svecchAgatiprada: | dAtavya: sarvathA mAtarnAnyatra prANasaMzayAt ||156|| ityuktvA jananIhaste kAntaM kAntAzikhAmaNim | nikSipya sa yayau tUrNaM sainyAcchAditadiGmukha: ||157|| @397 tasya vAjivrajoddhUtaraja:puJjaghanodaya: | prayayau rAjahaMsAnAM saMtrAsAyAsahetutAm ||158|| dUraM prayAte dayite viraheNa manoharA | babhUva bAlanalinIpalAzazayanAzrayA ||159|| sotkaNThAyA divasagaNanArambhanityAbhiyoge saMkhyAlekhAsaraNimavanau kampalolaM likhantyA: | tasyA: pANau nipatitaraNatkaGkaNe tAnavena kSipraM muktAvalayakalanAmazrudhArA cakAra ||160|| dveSa: puSpazare sukhe vimukhatA dehe'pi ni:snehatA patyau dhyAnaparAyaNamanizaM tannAmamantre japa: | zayyA bhUmitale tathApi sutanostApakSatirnAbhavat nUnaM nizcalalInarAgamanasAM muktirna tIvravratai: ||161|| nIlaM sphaTikaparyaGke haricandanapANDurA | candralekheva sA tanvI jyotsnAmadhyagatA babhau ||162|| kadAcidatha bhUpAla: svapnadarzanazaGkita: | purohitaM samAhUya papraccha kapilaM raha: ||163|| dRSTamadya mayA svapne niruddhaM zatrubhi: puram | pATitodarakRSTaizca mamAntrai: pariveSTitam ||164|| svapnasyAsya vipAkArhaM phalaM brUhi mahAmate | vicintaya zubhodarkAmucitAM ca pratikriyAm ||165|| iti pRSTa: kSItIzena kSaNamanta: purohita: | bhaktidambhadhRtadhyAna: samIhitamacintayat ||166|| upAyo'yaM mayA diSTyA prApta: suciracintita: | puSkarasyAzrayocchittyai rAjaputrAvanAzane ||167|| priyA manoharA jyeSThaM jIvitaM tasya kinnarI | abhAve niyataM tasyA na sa jIvati du:khita: ||168|| iti saMcintya zanakairmithyAkhedaviSAdavAn | abhyadhAdvasudhAdhIzamahitaiSI purohita: ||169|| du:khasvapno'yaM tvayA deva hRdayAkampana: param | dRSTa: spaSTaphalaM tasya du:sahaM kathamucyate ||170|| prabhubhaktivratasthAnAM doSeSvavihitAtmanAm | na karNakaTukaM vaktuM niSedho’sti hitaiSiNAm ||171|| @398 rAjyAdbhraMza: zarIrAdvA svapnasyAsya phalaM sphuTam | zaGkAvirahitai: kArya: pratIkAro’tra bhUtaye ||172|| puSkariNyAM kratukSetre pUrNAyAM pazuzoNitai: | snAtastvaM mArjito viprairbhUriratnasuvarNada: ||173|| kinnarImedasA vahniM hutvA kuzalamApsyasi | anta:pure snuSA te’sti kinnarI na tu durlabhA ||174|| iti tasya vaca: zrutvA krUrapAtakakUNita: | nRzaMsavRttasaMtrastastamabhASata bhUpati: ||175|| nijajIvitarakSAyai kathaM strIvadhamutsahe | kinnarIvirahe’vazyaM na ca jIvati me suta: ||176|| iti bhUmibhujA tasya pratyAkhyAte samIhite | taM pApAbhinivezena puna: prAha purohita: ||177|| aho rAjanna jAnISe dhImAnapi janasthitim | trivargasAdhanaM tyAjyaM na rAjyaM na ca jIvitam ||178|| arthA iva svajanamitrakalatraputrA naSTA: sthitasya puruSasya punarbhavanti | ucchvAsamAtravirahe gatajIvitasya tatkAlasaMnihitamapyasadeva sarvam ||179|| tyajyante jIvitasyArthe nijadezapriyAtmajA: | jIvitAdaparaM rAjan jIvaloke’sti na priyam ||180|| iti jIvitalobhAya tena nAnAnidarzanai: | zanai: pratArita: pApe rAjA yuktamamanyata ||181|| tata: susaMbhRtArambhe pravRte yajJakarmaNi | kRtAyAM puSkariNyAM ca pUrNAyAM pazuzoNitai: ||182|| rAjJA kathitavRttAntA nijapatnI svayaM raha: | putrapravAsazokArtA pApatrastA vyacintayat ||183|| aho mUrkhataro rAjA mohAndhena purodhasA | snuSAvadhavidhAne’smin prerita: pRthupAtakai: ||184|| yatnaiparihArye’pi nibaddhe nidhanAvadhau || paraprANApahAreNa mUDhA vAJchanti jIvitam ||185|| yadi jIvitalubdhena mugdhA mRgavadhUriva | snuSApi hanyate rAjJA tatkiM vakSyAmyahaM sutam ||186|| @399 mAtastvayeyaM vAtsalyAtpAlyA mama manoharA | ityuktvA sudhana: sUnurgato nikSipya me vadhUm ||187|| tasmAccUDAmaNiM matta: prApya vyomnA prayAtu sA | bhaviSyati tayA patyurjIvantyA saMgama: puna: ||188|| iti saMcintya sA gatvA sAzrunetrA snuSAntikam | rAjavRttaM vivedyAsyai sotkampA punarabravIt ||189|| vatse cUDAmaNiM baddhvA gaccha tUrNaM vihAyasA | nRpa: pApapravRtto’yaM na sadAcAramIkSate ||190|| yajJabhUmiM tvayA gatvA gantavyaM vyomavartmanA | anyathA tvAmasau vetti gUDhanyastAM mayA kvacit ||191|| iti bhartRpravAsArtA vaca: zrutvA manoharA | tatsaMgamAya rakSantI yatnAtpriyataraM vapu: ||192|| zvazrvA dattaM samAdAya baddhvA mUrdhni zikhAmaNim | nRpAhRtA kratukSetraM gatvA vyoma vyagAhata ||193|| rAjannaitattava samucitaM yatpriyasyApi sUno- rvadhyA patnI nijapadamiyaM svasti tubhyaM gatAham | rakSyazcAsau pratihatadhRtirmadviyoge kumAra: tatretyuktvA tanutarataDidvibhramai: sA jagAma ||194|| tasyAM gatAyAM nRpatiryajJavighnena zaGkita: | purohitastamavadaddeva mA saMzayaM kRthA: ||195|| mantrairmayA samAkRSTa: krUrAkhyo brahmarAkSasa: | nirvighnaste kratu: siddha: sA hatA tena kinnarI ||196|| iti mithyAvacastasya rAjA satyamamanyata | nartyante kuTilairmugdhA yantraputrakalIlayA ||197|| piturbhavanamabhyetya kIrNaharSA manoharA | nyavedayatsvavRttAntaM vahantI vallabhaM hRdi ||198|| sA pitu: zAsanAnmartyasaGgasaurabhazAntaye | hemakumbhazatai: snAnaM paJcabhi: pratyahaM vyadhAt ||199|| martyAmoda: pratanutAM kSAlitAyA: zanairyayau | sudhanasnehasaMyogI na tu rAgo mRgIdRza: ||200|| divyodyAnopabhogeSu na sA nirvRtimAyayau | anyatra baddharAgANAM ratirnAnyatra dehinAm ||201|| @400 sA kAntavirahaklAntA kadAcid vyomagAminI | tAM nAgabhavanopAntavanAntavasudhAM yayau ||202|| tatrAzramasthalIsaktaM maharSiM valkalAyanam | avadatsA samabhyetya praNAmavinamanmukhI ||203|| lubdhakasyopadizatA bhavatA mama bandhanam | tvameva brUhi bhagavan yadi yuktamidaM kRtam ||204|| iti tasyA vaca: zrutvA kiMcillajjAnatAnana: | tAmuvAca munirmugdhe tavaiSA bhavitavyatA ||205|| amoghapAzastasyAstItyajJAtvA kathitaM mayA | upalabhya kathAM dhUrtastvAM babandha sa lubdhaka: ||206|| duSTAtmanAM na jAnIma: kauTilyaM krUracetasAm | satyapravAdamukharA: sadbhAvasaralA vayam ||207|| ityuktvA muninA tanvI praNayAttamabhASata | bhagavan kSamyatAmetadbAlAvacanacApalam ||208|| idaM tu bhavatAmagre yanmayA kiMciducyate | lalanAsubhaga: so’yaM sadAcAravyatikrama: ||209|| {1 ##Tibetan translation of this verse is not available.##} kathAtithitvamAyAnti cApalye guravo’pi yat | sA viyogAgnitApasya jvAlAyogAsahiSNutA ||210|| du:khoddharaNasaMnaddhA: saMtaptAnAM dayAlava: | kAryAntaraGgA: prAyeNa bhavantyanuciteSvapi ||211|| pAzabandhAdviyuktAhaM lubdhakena pralApinI | nibaddhA rAjaputreNa snehapAzena hAriNA ||212|| subhaga: sudhanAkhyo’sau madviyogAnalAkula: | amunA yadi mArgeNa sameSyati tavAntikam ||213|| tadidaM bhavatA vAcyaM kAruNyAdvacasA mama | sthitA tvadvirahAyAsani:sukhAhaM gRhe pitu: ||214|| utkaNThAmanukampAM vA sahajAM vA kRtajJatAm | dAkSiNyaM vA puraskRtya tUrNamAgamyatAmiti ||215|| durgama: kinnarapure mArga: klezazatAzraya: | abhUmireva martyAnAmalpavIryabalaujasAm ||216|| @401 dIptA tapovanAnte’smin sudhA nAma mahauSadhi: | dRzyate haviSA paktvA pAtavyA sA svayaM tvayA ||217|| tatprabhAvAtsamuttIrya klezaM sattvasahAyavAn | kailAsahAsazubhreNa pathA matpurameSyasi ||218|| idaM ca tasmai dAtavyaM madabhijJAGgulIyakam | ityuktvA viSamaM mArgaM kathayitvA krameNa sA ||219|| vighnapratikriyopAyAn saMdizyAzcaryayuktibhi: | AzAbandhadhRtaprANA yayau datvAGgulIyakam ||220|| tayA kathitamAkarNya dUrAdhvataraNAdbhutam | aGgulIyakamAdAya tadevAcintayanmuni: ||221|| atrAntare rAjasUnurjitvA meghaM mahIpatim | Ayayau kozamAdAya dayitAdarzanotsuka: ||222|| sa viveza svanagarIM sAmantacchatramaNDalai: | phullaphenasmitasyAbdhe: kurvANa: saMnibhaM nabha: ||223|| snuSAvaizasavRttAntakathanaklezakampitam | athAnta:puramabhyetya janakaM praNanAma sa: ||224|| adhomukhAkhilajanaM zokazalyahatotsavam | pituranta:puraM dRSTvA sa vipriyamazaGkata ||225|| api jIvati sA tanvI virahArtA manoharA | iti bruvANaM na yadA tamUce kazcidapriyam ||226|| tadA jagAda jananI putra jIvati te priyA | gatA cUDAmaNiM prApya kiM tu jIvitasaMzaye ||227|| iti zrutvaiva sahasA sa papAta mahItale | kIrNahAralatAM kurvan sAzrudhArAmiva kSitim ||228|| tuSArazIkarasmeraharicandanavAribhi: | sa labdhasaMjJa: zanakairvilalApAzrugadgada: ||229|| anAkAzazazAGkazrIramanthAmRtavAhinI | ayatnaratnavalabhI kva sA kusumadhanvana: ||230|| guruzAsanayantritena dUraM vrajatA bASpaniruddhalocanAyA: | vihitA na dhRtirmayA mRgAkSyA- stadayaM me patita: smarAbhizApa: ||231|| @402 dehi prativaca: subhru kva gatAsi manohare | mayA pramAdamUDhena hariNAkSI na rakSitA ||232|| tatsamAgamasaubhAgyazlAghyasya surasaMsadi | mamaiva martyalokasya tvadviyuktasya kA dyuti: ||233|| iti bruvANa: zanakai: kAntAsaMbhogasAkSiSu | udyAneSu priyatamAM vicetuM svayamAyayau ||234|| vaJcayitvA parijanaM sa rajanyAmalakSita: | gatvA vanAntaM babhrAma sameSu viSameSu ca ||235|| tIvrarAgapizAcena mahatA sa vimohita: | unmatta iva papraccha cetanAcetanAnapi ||236|| brUhi sakhe zukazAvaka sakhyu: prANasakhIM nikhilendumukhIM tAm | taddazanacchadarAgavibhAge bimbaphale’stu sadA tava bhoga: ||237|| haMho haMsa sitAMsa zaMsa nalinIlIlAvataMsadyute dRSTA saurabhasadmapadmavadanA kiM kAntikallolinI | yasyA: pInapayodharAgraviluThanmuktAkalApasya sA haMsasyeva vibhAti romalatikA zaivAlavallIcyutA ||238|| tasyeti tIvravyasanAnubandhAt pralApina: praskhalata: same’pi | dizan prakAzaM dayayaiva mArge zanairjagAhe gaganaM sitAMzu: ||239|| zyAmApatermanmathabAndhavasya kAntaM sa dRSTvAmbaracumbi bimbam | saMdarzitaM sasmitamindumukhyA mene mukhaM vyomavimAnazRGgAt ||240|| mUkaM kalaGkAGkamavAptadoSa- mavibhramaM hAsavilAsahInam | cireNa nizcitya zazAGkameva papraccha gacchannaranAthasUnu: ||240 a || @403 api tvayA kAntisakhI sakhe khe tulyekSaNA lakSmamRgasya dRSTA | tavoditA yadvadanopamAna- saMbandhalabdhA jagati prasiddhi: ||241|| kathaM na kiMcitkathayatyayaM me gatasya kAntAkathanArthibhAvam | parArthasaMpAdanazItalena kalAvatA kasya kRto’nurodha: ||242|| api tvayA snigdhataDitprakAzA ghanastanI kvApi mayUra dRSTA | tvadvarhabhArasya suhRtsa yasyA vicitramAlya: kabarIkalApa: ||243|| bhujaMga kAcidbhavatA bhujaMgI dRSTA kvacitsA vararatnacUDA | viSacchaTA: pazya yayA visRSTA mAM du:sahe’smin virahe dahanti ||244|| sAraGga sAraGgavilAsinI kiM dRSTA tvayA manmathapArthivasya | yasyA: kaTAkSotpalasaMvibhAgai- rvibhAnti manye gahane hariNya: ||245|| api tvayA vibhramajanmabhUmi- rvanaspate pallavapezaloSThI | lIlAvilolA lalanA vanAnte lateva dRSTA stabakAvanamrA ||246|| anena nUnaM vanakuJjareNa sA rAjarambhA parirambhalaulyAt | AkRSya nItA ghanasaMnibhena saMchAditA vA zazina: kaleva ||247|| iti kAnanakuJjeSu tasyonmAdapralApina: | zokAdiva vivarNenduvadanA rajanI yayau ||248|| sa nAgabhavanAsannatoropAntaM tapovanam | zanai: pravizya papraccha maharSi valkalAyanam ||249|| @404 iha virahavicintAzokanizvAsamUrccha- nmadanadahanadhUmazyAmasaktaikaveNI | api zamitazazAGkoddAmasaundaryadarpA munivara hariNAkSI kinnarI kApi dRSTA ||250|| iti kAntAviyuktasya prAptasyonmAdinIM dazAm | muni: zrutvA vacastasya parijJAya tamabravIt ||251|| samAzvasihi vizrAmya saMtApastyajyatAmayam | dRSTA sA tava kalyANI mayA mAnasacandrikA ||252|| yUthabhraSTeva kariNI nirapekSApi jIvite | pAzAkRSTeva hariNI dhAryate sA tvadAzayA ||253|| pANau zete vadanakamalaM prastare pallavAnAM tApaklAntA taralavacanasraMsinI gAtralekhA | AzAbandhe dhRtiriva matistvadviyogAkulAyA- stasyA naiva kvacidapi mana: kiM tu vizrAntimeti ||254|| drumasya kinnarapate: sthitAhaM bhavane pitu: | AgantavyaM tvayA tUrNamiti tvAM saMdideza sA ||255|| vIryasattvabalopAyadhairyAtsAhavatAmapi | agamye kinnarapure kramAdvartma zazaMsa ca ||256|| idaM ca tvatkRte dattaM tayA ratnAGgulIyakam | yasya snigdhaprabhAbhyaGgairdizo yAnti pizaGgatAm ||257|| ityAnandasudhAsiktamuktvA dhairyAvalambanam | aGgulIyaM dadau tasmai mArgaM cAkathayanmuni: ||258|| pathA tadupadiSTena sopAyena nRpAtmaja: | dhIra: pracakrame gantuM dhanadAdhyuSitAM dizam ||259|| sa siddhAM ghRtapAkena sudhAM pItvA mahauSadhim | labdharddhibalamAhAtmya: sAyudha: prayayau zanai: ||260|| RddhyA saMnihitaM tasya sarvopakaraNaM pathi | abhUtsattvasahAyAnAM svAdhInA: sarvasaMpada: ||261|| atha vidyAdharavadhUvilAsahasitadyutim | himavantamatikramya kukUlAdrimavApa sa: ||262|| phalopahArai: svIkRtya tatra vAnarayUthapam | vAyuvegAkhyamAruhya sa taM zailamalaGghayat ||263|| @405 athAjapathanAmAnamaticakrAma bhUdharam | nihatyAjagaraM ghoraM vighnasaMghamiveSuNA ||264|| vINAsvanairvazIkRtya rAkSasIM kAmarUpiNIm | kAmarUpAdrimullaGghya prayayau kinnarIpriya: ||265|| balavAn mudgarAghAtanikhAtai: zastrazaGkubhi: | ekadhAraM tata: zailamArurohAtisAhasa: ||266|| athogrataralAruhya vajrakAkhyaM sa parvatam | gRdhrarUpAM samAlokya rAkSasIM pizitaiSiNIm ||267|| parivRttena saMchanna: samAMsamRgacarmaNA | sa pAdamUle tasyAdrestasthau nizcalavigraha: ||268|| mAMsalubdhA tamutkSipya gRdhrarUpA nizAcarI | nidadhe zikharasyAgre bhoktuM bhISaNavigrahA ||269|| mRgacarma samutsRjya tAM nihatya sa vIryavAn | nIrandhrakhadirAkIrNaM prApa khAdirabhUdharam ||270|| pravizya tadguhAM lebhe zilAM vyasya mahauSadhim | zItAtapatama:sarparAkSasAdibhayApahAm ||271|| sa yantraparvatau prApya saMghaTTai: prANahAriNam | yantrakIlaM zarAgreNa chittvA cakre vinizcalau ||272|| yantrakIlasamucchedairyantradvAraM vidArya sa: | chedanaM yantracakrasya yantrayuktau tathAyasau ||273|| tIvraprahArau puruSau yantrameSau ca du:sahau | yantrogradantaniSpeSau tathA makararAkSasau ||274|| ghorAndhakAragambhIraM guhAkUpaM vilaGghya ca | tuGgAM saritamuttIrya hatvA tatkUlarAkSasAn ||275|| AzIviSAvRtajalAM pataGgAkhyAM ca nimnagAm | rodinIM ca nadIM tIre tasyA: kinnaraceTikA: ||276|| kurvanti rodanaravairvighnaM tadgatacetasAm | tadvidhAM hAsinIM nAma hAsApahRtacetasAm ||277|| dizanti puline yasyA vyasanaM kinnarAGganA: | laGghayitvApagAzcAnyA vetrAM prApya nadIM tata: ||278|| kUlavetralatAlambI tasyAmatha titIrSayA | pavanapreritAM pAravetravallomavApa sa: ||279|| @406 tayA prApa paraM pAramAzayevAtidIrghayA | dadarza kinnarapuraM sphArasphaTikamandiram ||280|| pravizya sa zanai: prApya kAntAM kanakapadminIm | tattIratarumAruhya tasthau ratnalatAvRta: ||281|| sa dadarzAmbujaraja:puJjai: surabhipiJjaram | hemakumbhairjalaM tatra nayantI: kinnarAGganA: ||282|| kumbhotkSepe zramArtAyAstatraikasyA: sametya sa: | hastAlambena sAhAyyaM kRtvA papraccha tAM zanai: ||283|| mAta: kasya kRte toyamidaM yatnena nIyate | yadbhaktyA gaNyate nAyaM bhavatIbhi: parizrama: ||284|| iti tena priyagirA sA pRSTA tamabhASata | mAdhuryadhuryasaundarye pakSapAtavatI kSaNAt ||285|| martyAmodApanodAya sadA surabhivAribhi: | pitu: kinnararAjasya girA snAti manoharA ||286|| tayeti kathitaM zrutvA sudhAsikta iva kSaNAt | sa hemakumbhe cikSepa tadabhijJAGgulIyakam ||287|| snAntyAstatastadabhihAri manoharAyA: kumbhAtpapAta kucakumbhayuge’GgulIyam | yasyAMzumatpratimaratnamayUkhalekhA: kSipraM nakhakSatavilAsatulAmavApu: ||288|| mUrtaM tata: svamanurAgamivAkalayya ratnAGgulIyakamanaGgakathAntaraGgam | sA kAntamAgatamavetya kutastvayedaM saMprAptamityavadaducchvasiteva dAsIm ||289|| tatastAmavadaddAsI devi puSkariNItaTe | sthita: ko’pi yuvA kAnta: pratyakSa iva manmatha: ||290|| nikSiptaM hemakumbhe’sminnidaM tenAGgulIyakam | bhajate yatprabhAgarbhaM paya: kuGkumakAntatAm ||291|| iti tadvacanaM tanvI priyaM zrutvA manoharA | nizcitya dayitaM prAptamAninAya tayaiva tam ||292|| tayA guptatare nyastaM kAntamudyAnamandire | kumudvatIva zazinaM gatvApazyanmanoharA ||293|| @407 parasparAlokanavibhrameNa viyogasaMtApanivedanena | tayo: praharSAnubhavena lebhe zobhAmazeSAGgavatImanaGga: ||294|| yadyatkiMcidvirahasamaye cintayAbhyastamanta- ryadyatprauDhapramadasuhRdA manmathenopadiSTam | yadyatpremNa: sadRzamucitaM yadyadautsukyarAze- stattatsarvaM praNayasubhagaM dampatI cakratustau ||295|| tata: pracchannavRttAntaM lajjamAnA manoharA | nivedyAdarzayatpitro: patiM bhUmimanobhavam ||296|| tata: kinnararAjastAM kopaprasphuritAdhara: | uvAca darzanapathaM parihRtyAtmajApate: ||297|| aho pramAdapatitA daivAdanucite jane | na vimuJcasi durvRtte kSAlyamAnApi raktatAm ||298|| yauvanotpattilAvaNyaM spRhaNIyaM divaukasAm | bata prayAtametatte martyasnehena zocyatAm ||299|| udagragotraprabhavA ghanayauvananirbharA | nimnage zobhavibhraSTA yAtAsi sutarAmadha: ||300|| vidvadudvegajananI kulavailakSyakAriNI | malinA khalavidyeva saMmatAsi na kasyacit ||301|| rUpamAtreNa dRSTA tvaM yadi martyavazaM gatA | tatkiM na ramase hemanirmANapuruSatviSA ||302|| prabhAvaguNahInasya puMsazcArutarAkRte: | Alekhya puruSasyeva saundaryaM bhittiraJjanam ||303|| vadhyo me tvatpati: pApe hInasaMbandhalajjayA | mukhaM draSTuM na zaknomi tvadyAJcAptadivaukasAm ||304|| satyamutsAhayuktasya kulasyonnatizAlina: | jareva kila kAyasya kanyA saMkocakAriNI ||305|| iti sA bhartisatA pitrA tamuvAca natAnanA | asUtrahAraM kurvANA kucayorbASpabindubhi: ||306|| kopAdanucitaM tAta naitanmAM vaktumarhasi | na zrUyante prabhAveNa kiM narA: kinnarAdhikA: ||307|| @408 garuDasyApi durlaGghyAmimAmullaGghya ya: kSitim | prabhAvabhUmirAyAti manuSya: sa kathaM bhavet ||308|| guNasaMvAdinI mUrtirbhavatyeva zarIriNAm | karotyAnandasaMvAdaM dyutireva himatviSa: ||309|| jAtyA kiM kriyate tAta svabhAvAnuguNA guNA: | pUrNenduramRtasyandI kAlakUTasya sodara: ||310|| bhavatyantarguNA: kecicchannadoSAstathApare | aparIkSya na kartavyA maNInAM mUlyalaGghanA ||311|| zrutvaitatkinnarapatistattatheti vicintya ca | jAmAtaraM samAhUya guNajijJAsayAbravIt ||312|| tvayA kAntyA jitAstAvadete kinnaradArakA: | saMdarzitaprabhAvastu divyasaMbandhamarhasi ||313|| atyAyataM zaravaNaM kRtvoddhRtazaraM kSaNAt | vyuptamanyUnamuccitya punardehi tilADhakam ||314|| saMdarzaya dhanurvede dRDhalakSyAdikauzalam | tata: kIrtipatAkeyaM tavAyattA manoharA ||315|| ityazakye’pi kauTilyAtpreritastena karmaNi | sarvaM kAntAnurAgeNa kumAra: kartumudyayau ||316|| mithyAzramaklezaphale pravRttaM zarapATane | taM vijJAya sahasrAkSa: pakSapAtAdacintayat ||317|| kiM bhAdrakalpiko bodhisattvo’yaM pArthivAtmaja: | niyukta: kinnarendreNa niSphale klezakarmaNi ||318|| asyAsmin samayAyAse kAryaM sAhAyyakaM mayA | iti saMcintya zakro’sya karmaniSpattimAdadhe ||319|| zatakratusamAdiSTairyakSai: sUkararUpibhi: | utpATite zaravaNe same vyuptaM tilADhakam ||320|| ekIkRtaM samuccitya zakrasRSTai: pipIlakai: | kumAra: kinnarendrAya vismitAya nyavedayat ||321|| sa sapta kanakastambhAn sapta tAlAn balorjita: | sUkarIcakrasaMyuktAn viddhvA nizitapatriNA ||322|| @409 zastrAstravikramakalAzilpazaktimadarzayat | yayAsya peturmukuTe divyA: kusumavRSTaya: ||323|| vismito’pi prabhAveNa tasya kinnarabhUpati: | punastadvaJcanAyaiva tAM tAM yuktimacintayat ||324|| dadhati vipulAzcarye maunaM hasanti satAM stutau malinavadanA: kIrtyutkarSe vrajanti vivAditAm | api guNazatairnArAdhyante viruddhadhiya: paraM paraparibhavakSobhArambhasthirAbhinivezina: ||325|| sa tamUce prabhAvo’yaM divya: prakraTitastvayA | prajJAprakarSamadhunA saMdarzayiturmahasi ||326|| abhinnavarNarUpANAM tulyAbharaNavAsasAm | kinnarINAM sthitAM madhye gRhANa nijavallabhAm ||327|| ityukta: sa punastena kinnarIzatapaJcakam | tulyavarNavayoveSaM dadarza vyagramagrata: ||328|| tAsAM madhye parijJAya sa jagrAha manoharAm | vallarIvanasaMchannAM bhRGgazcUtalatAmiva ||329|| devo’yamiti nizcitya tatastaM kinnarezvara: | tuSTastasmai dadau divyaratnai: saha manoharAm ||330|| zlAghyopabhogavibhavai: pUjitastena sAdaram | jAyAsakhastamAmantrya kumAra: svapuraM yayau ||331|| manoharAgragaM putraM prAptamAlokya bhUpati: | rAkendudarzanodbhUta: sudhAmbudhirivAbabhau ||332|| putraM tatazcaritacandrasitAtapatre rAjye’bhiSicya paritApaharaM prajAnAm | saMtoSazItalavivekasukhAbhirAmAM chAyAmasevata nRpa: prazamadrumasya ||333|| prAptAbhiSekaM sudhanaM prabhAte taM saptaratnAni pRthupratApam | navaprabhAvaprabhubhAvabhItyA sevAnivAsArthamivopajagmu: ||334|| @410 sa bodhisattva: sudhano’hameva yazodharA sApi manoharAbhUt | tadviprayogavyasanAnalArti: kAmAnubandhAdiyatI mayAptA ||335|| tasmAtkAma: kamalavadanAnetraparyantavAsI varjya: sadbhi: zamamRgavadhUbandhakelIkirAta: | sphUrjatpuSpaprasarajaraja:puJjahAlAhalograi- rloka: zokavyasanavizikhairmohanairyena viddha: ||336|| iti bhikSugaNa: svayaM jinena svakathAM tAM viniveditAM nizamya | sarasaM pRthumUlameva mene zatazAkhasya manobhavaM bhavasya ||337|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM sudhanakinnaryaMvadAnaM nAma catu:SaSTitama: pallava: || @411 65 ekazRGgAvadAnam | prAgjanmAbhyAsalInAdatisarasalasadvAsanAmUlazeSAt ni:zaGkasyApi janto: kamalakalanayA jAyate mAnase’smin | rAga: saMbhogalIlAparimalapaTalAkRSTasarvendriyANA- mekatraivAtimAtraM sarasamadhulihAM bandhanaM ya: karoti ||1|| nyagrodhArAmanirataM purA zakyApure jinam | bhagavantaM samApannA: papracchurbhikSava: puna: ||2|| pravRttazAntiM parivRttaveSaM nivRttasaMsAravikAravRttam | anta:puraM tvAM nRpatervizantaM yazodharA vIkSya vimuhyatIva ||3|| tvaddarzane niSThati sarvathaiva vibhUSitA kampataraGgitAGgI | bhojyAdhivAse bhavata: karoti vilobhanaM modakapAtrahastA ||4|| nAdyApi zAntiM samupaiti tasyA manovikAra: sa bahuprakAra: | tvadAnanendudyutiviprayuktA sIdatyalaM sA hi kumudbatIva ||5|| iti smayAdbhikSugaNena pRSTa: kiMcitsmitenAdharapallavasya | pratyuptamuktAphalavidrumAbhAM nivezya zobhAM bhagavAn babhASe ||6|| yazodharAdyaiva vikArayuktAM bibharti naitAmabhilASalIlAm | janmAntare’pi smaravibhramairme sA modakairlobhanameva cakre ||7|| kAzya: purA kAzipure narendra- zcandrAvadAtadyutikIrtirAsIt | apyaGkuza: zatrumadadvipAnA- matIkSNavRtta: saralasvabhAva: ||8|| @412 putrArthinastasya tapa:prayatnai- rekaiva kanyA nalinI babhUva | prAya: prajApAlanasAvalepA: svalpAnvayA eva bhavanti bhUpA: ||9|| anta:pure tAM parivardhamAnAM citte ca cintAM nRpatirvicintya | AhUya vidvatpramukhAnamAtyAn prajAgaragrastaratirjagAda ||10|| vistIrNazAkhaM sthirabaddhamUla- mabhyunnataM sarvajanopajIvyam | avaimi tulyaprasavAvahInaM ghuNakSataM vRkSamivAdhipatyam ||11|| ekaiva kanyA nalinI mamAsti vaya: pradAnocitamAzrayantI | tasyAM prayatnena varrArpitAyA- mapatyatA tatpraNayo’pi dUre ||12|| pANau pradIptAmiva dIpavartiM dhartuM na zaknoti jana: svakanyAm | nyAsArthatulyA hi parArpaNIyA- zcintAphalA eva kulasya kanyA: ||13|| na bhRtyadeyA na ca paurayogyA dUrocitA eva narendrakanyA: | ajJAtanityAcaritasya dUraM mRtasya jAtasya ca ko vizeSa: ||14|| tasmAtprayatnena mayA sa kazci- jjAmAtRbhAve guNavAnniyojya: | svadezamutsRjya mamaiva deze bibharti ya: putra ivAdhipatyam ||15|| zrutaM mayA jahnasutApravAha- puNyAvadAte pulinopakaNThe | sAhaJjanInAmni tapovanAnte rAjarSirAste kila kAzyapAkhya: ||16|| @413 tasya srutaM prasravaNena vIryaM daivodayAdazmani saMnatAgre | toyaspRhArtA hariNI nipIya suvarNavarNaM suSuve kumAram ||17|| vane mRgIstanyavivardhito’sau pitrA gRhIto vihitavratazca | nAmnA prasiddha: zizurekazRGga: sa lakSyamANAGgulamAtrazRGga: ||18|| yuvA caturdhyAnaparAyaNazca sa brahmacArI vimalasvabhAva: | ni:saGgavAsAdviSayAnabhijJa- statrAkaThorArkarucizcakAsti ||19|| sa cennalinyA: patitAmupaiti tadeSa vaMza: prazamaM na yAti | tejonidherAnayane tu tasya vicintyatAM kApyanapAyayukti: ||20|| zrutveti vAkyaM nRpateramAtyA vicArya sarve sucirAttamUcu: | tadAzramopAntavane vihartuM visRjyatAM saMpratiM rAjaputrI ||21|| tadvAkyalubdhAnumatena rAjJA samIhitArthaM vinivedya sarvam | yayau visRSTA nalinI vihartuM hartuM pragalbheva mune: kumAram ||22|| kAntA vanAntaM zanakairavApya lIlAbhirAmA vijahAra tanvI | bAlAnilenAkalitA lateva saMcAriNI cAruvilocanA sA ||23|| vilAsapuSpAvacayena tasya bhRGgottaraGgaM vicalatkuraGgam | vanaM vilokya svatapovanAntAt samAyayau kautukavAn kumAra: ||24|| @414 sa saMnatAGgImamanuSyasaGga- staraGgitAM yauvanavibhrameNa | dadarza tAM vismayanirnimeSa: phullotpalAkSIM kamalAyatAkSa: ||25|| vilokya kAntAM mRgalocanAntAM rAmAnabhijJo’pi munirjaharSa | na vAsanAbhyAsavilInamanta- rjahAti janturviSayAbhilASam ||26|| susnigdhamugdhAM vinivezya dRSTiM mRgIsutastadvadanAravinde | vidyAdharaM vA muniputrakaM vA vijJAya tAM prItirasAdvavande ||27|| pratipraNAmAvanatAnanAyA- stasyA: pravAladyutinAdhareNa | AcchAdyamAnoM'zuvanena rAgaM jagrAha hAro’pyamalasvabhAva: ||28|| tAM svedasIdattilakAlakAntA- mutkampitAGgImavadatkumAra: | sakhyeva kAJcyA madhurasvareNa smaropacAreSu kRtopadezAm ||29|| bho: svAgataM te muniputra kaccit tapovanAnte kuzalaM mRgANAm | sadA tadAlokananizcalAnAM sthalISu yeSAM virala: pracAra: ||30|| idaM vilokyAdya tavAnavadyaM divyavratasyAmRtavarSi rUpam | vapurjaTAvalkalinAM munInAM zuSkadrumANAmiva tarkayAmi ||31|| ayaM tava snigdhajaTAkalApa: kRtopacAra: kusumairlatAbhi: | navAbhrasaMbhAravijRmbhamANa- mayUrabarhapratimAM bibharti ||32|| @415 idaM tava zrIphalayugmazobhi vakSo vinikSiptasitAkSasUtram | AsUtrayadvAlakuraGganetra- vaicitryamaitrIM manasazcakAsti ||33|| homAgnilagnasphuTavisphuliGgAM mauJjIM dadhAnA navapallavAGkAm | kutUhalaM bAlalateva tanvI tanustaveyaM na tanoti kasya ||34|| brUhi prasannaM kva tapovanaM te tvatpAdavinyAsavikAsinIbhi: | yatra prabhAbhi: satataM vibhAti saMcAriNI paGkajiMnI sthaleSu ||35|| iti bruvANaM lalanAnabhijJaM mRgasvabhAvaM tamavetya bAlA | utsRjya lajjAmavizaGkamAnA niryantralIlAbharaNA babhUva ||36|| tatastamAnandarasArdracittaM zanairbabhASe mRdubhaSiNI sA | tapovanasyAsya samIpavartI mamAzrama: svAduphalaprasUna: ||37|| uktveti khaNDasmitamodakai: sA tasyAtha karpUraparAgagarbhai: | cakAra mAdhuryacamatkriyArhai- rvilobhanaM satkavisUktitulyai: ||38|| tairmodakai: sA rasanAnukUlai- zcittotsavai: premamayairvilAsai: | karNAmRtaizca praNayoktibandhai- staM vAgurevAryamRgaM jahAra ||39|| tapovanaM darzaya me mahArha- mityullapantaM bhujavallarIbhyAm | gADhaM pariSvajya nimIlitAkSa- mehIti taM rAjasutA jagAda ||40|| @416 taM prasthitaM sA katicitpadAni gatvA purastadgamanAya sajjam | rathaM samAruhya visArya pANi- mArohaNAyaiva girA nyayuGkta ||41|| rathe turaGgAn sa vilokya yuktAn matvA kuraGgAn vigaladvizeSa: | mRgIsuto’haM na mRgAgrametaM spRzAmi padbhyAmiti tAmuvAca ||42|| rathena gatvAtha manojavena munIndrasUnuM manasA vahantI | narendrakanyA svapurImavApya nyavedayattaccaritaM nRpAya ||43|| rAjApi tasyAgamane prayatnA- dacintayanmantribhirabhyupAyam | haThaprayuktyA haraNAbhiyoge bhIta: kRzAnupratimAnmaharSe: ||44|| tata: kumArAharaNe punastAM vilAsavallIM visasarja rAjA | naubhirghaTAbandhakRtAzramAbhi- rmandAkinIkUlatapovanAntam ||45|| atrAntare tyaktasamastakRtyaM nRpAtmajAdhyAnanibaddhamaunam | navAbhilASavratamAkalayya putraM munirvismayanizcalo’bhUt ||46|| pRSTo’tha pitrA muniputrakastaM provAca ni:zvAsaparaMparAbhi: | samIpasaktAzramamaJjarINAM dizan muhu: pallavalAsyalIlAm ||47|| tapovane tAta mayAdya dRSTa: pramRSTacandrapratibimbavaktra: | maharSisUnurnayanaprabhAbhi- rdarpAhArI hariNAGganAnAm ||48|| @417 vakSa:kaTIpANigalAvasakta- vicitrasUtrANi vibhAnti tasya | indrAyudhApatyanibhAni santi mamApi kiM tAta na tadvidhAni ||49|| adyApi me’ntardadhatIva tasya vANI zatAMzapratimApi yasyA: | zrutA mayA cUtavane kadAcit na kolikAnAM na ca SaTpadAnAm ||50|| mandAkinImajjanalInaphena- samAnabhAsA navavalkalena | tanIyasI tasya tanurvibhAti nedaM priyaM valkalakaM mamAdya ||51|| nivezya vaktraM vadanAravinde nipIDya dorbhyAM suciraM vapurme | cakre japaprasphuritAdharo’sau harSAmRtasparzavizeSadIkSAm ||52|| na me kSamA kAntavilakSaNena naivaM kSaNaM tena vinA vane’smin | karoti me yadvratazAsanena dRzo: padaM mohasakhI na nidrA ||53|| dRSTistadAlokanamohate me zrutirvinA tadvacanaM na cAste | taccintayA tAmyati dhIrnitAntaM mantraM na jAnAti tanuvyathAyA: ||54|| zrutveti kAntAhRtamAnasasya saMtApacintApizunaM maharSi: | putrasya vAkyaM tapaso’ntarAyaM nipAtabhIta: suciraM pradadhyau ||55|| kaSTaM tapasvI mRgazAvako’yaM tIvreNa mugdha: smaralubdhakena | vArAGganAvAgurayA kaTAkSa- kUTAvapAtI sahasA nibaddha: ||56|| kSaNaM vicintyeti munirmanISI manovikAraM tanayasya hartum | @418 tamabravItkAmabhujaGgamuktaM viSaM vahantaM viSayAbhilASam ||57|| na putra sAdhu: sa maharSisUnu: sA strI manojanmabhujaMgabhUmi: | tatra kSatastIvratarAnurAga- viSayavyathAmeva bibharti mUDha: ||58|| jajA: prasaktAJjanakAlakUTai- rviddhA: sutIkSNaistaruNIkaTAkSai: | zocanti yoSidbhujapAzabaddhA: saMsArakArAsadane sadoSA: ||59|| ghanasya saMmohamalImazasya bhavasya madhye kuTilA: sphurantya: | kurvanti kAntAtaDita: kSaNAntA: puMsAM viyoge bhRzamandhakAram ||60|| etAbhirutsekakuTumbinIbhi- runmAdamUrcchAviSavallarIbhi: | strIbhirmahAmohapizAcikAbhi: saMspRzyamAna: kuzalI na loka: ||61|| svasthAsta ete nivasanti santa: saMtoSakAnteSu tapovaneSu | saMtApanaM strInayanAntazalyaM yeSAM zitaM cetasi nAvasannam ||62|| iti prayatnAjjanakena taistai- rvivekavAkyai: pratibodhyamAna: | nAbudhyatAsau madanAnvitena lAvaNyapAnena vighUrNamAna: ||63|| athAparedyurvihitasvakRtye munau phaledhmAharaNe prayAte | lIlAvatI lobhayituM kumAraM narendrakanyA punarAjagAma ||64|| dAsIgaNenAnugatA latAnAM puSpasmitAnAM zriyamAzrayanto | sAGgaM navAnaGgamivaikazRGga- mAsAdya hRSTA vibabhau natAGgI ||65|| @419 divyocitaM kalpalatAgralambi- phalAbhirAmaM rucirAzramaM me | draSTuM tvamehItyabhidhAya sA taM ninAya tIraM tridazApagAyA: ||66|| sa tatra ratnojjvalacitrapatra- suvarNavallIphalapuSparamyam | naubhirdhRtaM kRtrimamAkalayya sukhAzramaM harSanivAruroha ||67|| saMsAratulyena hRta: sa tena saritpravAhe kapaTAzrameNa | ajJAtatattvo’pyanuraktavRtti- rvArANasIM prItimivAsasAda ||68|| avApya kAzyasya sa rAjadhAnIM mahImahendrasya mahArharatnAm | mene munIndrai: kathitaM kathAsu svargAGgaNaM dRSTipathaM prayAtam ||69|| tata: pramodAkulita: kSitIza- stasmai mRgAkSIM vidhinA vidhijJa: | pradakSiNAvartavilolahArAM dadau sutAM pUrNamanorathazrI: ||70|| narendrakanyAkarasaktapANi- rvivAhahavyAvahitaM hutAzam | amanyatAnanyamati: kumAra- statrAgnihotrasya paraM prakAram ||71|| mahotsavotsAharasAkulena saMpUjyamAna: praNayena rAjJA | sthitvA tapa:saMyata eva tatra jAyAsakha: svaM prayayau vanAntam ||72|| jAyAdvitIyaM vijane bhramantaM dRSTvA mRgI taM jananI prahRSTA | muniprasAdAptamanuSyavAcA kutastaveyaM lalanetyuvAca ||73|| @420 sa tAM praNamya praNayAdvabhASe mAtarmamAyaM dyutimAn vayasya: | prApta: prayatnAtspRhaNIyarUpa: sakhyena dIptAnalasAkSikeNa ||74|| iti bruvANaM tamavetya mugdhaM mRgI vivAhAdikathAnabhijJam | pativratAnAmatha tApasInAM tapovanaM sA zanakairninAya ||75|| dharmAnugA te sahacAriNIyaM patnI tvamasyA: patirityazeSam | vivAhavRttaM kathitaM sa tAbhi: zrutvA priyAmeva viveda jAyAm ||76|| pitrA praharSAdapi kAzyapena vivAhadharme vihitopadeza: | praNamya taM tadvacasA jagAma purIM sabhArya: zvazurasya rAjJa: ||77|| vRddhena tena svapade'bhiSikta: sattvojjvalaM zAntipadaM zritena | zazAsa sAmantakirITakoTi- vizrAntapAda: sa mahImazeSAm ||78|| aizvaryamohAnabhibhUtabuddhi- rdharmasvabhAvAtsa lasadviveka: | jarAnvito’bhUdbahuputrapautra: pravrajyayA zAntipathAbhikAma: ||79|| yo’bhUtkumAro munirekazRGga: so’haM nalinyeva yazodharA sA | adyApi janmAntaravAsanAsyA vilolanAyaiva mamAbhiyuktA ||80|| nijajanmAntarakathAM jinenetyupavarNitAm | AkarNya bhikSava: sarve babhUvuste savismayA: ||81|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM ekazRGgAvadAnaM nAma paJcaSaSTitama: pallava: || @421 66. kavikumArAvadAnam | nAyAti kAyaparivRttizatairvirAmaM vicchedameti na javena palAyitasya | laGghyA na nAma vapuSa: sahacAriNIyaM chAyeva karmasaraNi: puruSasya loke ||1|| devadattazilApAtapAdAGguSThakSatAsRja: | kAraNaM bhagavAn pRSTo bhikSubhistAnabhASata ||2|| zrUyatAM yena durvAravairasmaraNajanmanA | mama karmavipAkena pAdAGguSTha: parikSata: ||3|| paJcAleSu mahIpAla: kAmpilye nagare purA | abhUtsatyarato nAma saMzrayo dharmakarmayo: ||4|| babhUva lakSaNA nAma patnI tasya sulakSaNA | prajAsaMrakSaNArhasya yajanasyeva dakSiNA ||5|| daivAttasyAmaputrAyAM putrArthI pRthivIpati: | sudharmAM nAma vaidehImupayeme tayArthita: ||6|| patyau kRtavivAhe’tha lakSaNAsUta dArakam | mithyAsapatnIlAbhena pazcAttApamuvAha ca ||7|| so’bhUdalolamantrAkhya: kumAra: piturIpsita: | vidyAvinayasaMpanna: kalAzAstrArthapAraga: ||8|| sudharmAyAM sagarbhAyAmatha rAjA vyapadyata | sarvArambhasthirAzAnAM dehinAM no sthirA tanu: ||9|| amAtyairabhiSikto’tha tasyAnte lakSaNAsuta: | navAGkuza ivAbhUdyastIkSNa: sAmantadantinAm ||10|| goviSANAbhidhastasya mahAmAtya: priyo’bhavat | gozRGgakuTilA yasya nItirna jJAyate parai: ||11|| pratyAsanne sudharmAyA: kAlena prasavAvadhau | garbhaM nRpAntakaM prAha nimittajJa: purohita: ||12|| atha mantrigirA rAjA janmakSaNavadhe zizo: | tadanta:purarakSArhAnAdidezodyatAyudhAn ||13|| tadvijJAya sudharmApi saMtrastA zaraNaM yayau | mahAmAtyaM vidhAtAramiva svacchandakAriNam ||14|| @422 prabhubhAryeti sA tena nirdiSTatanayAbhidhA | saMjAtaM sutamatyAkSItkaivartAnAM niketane ||15|| tata eva samAnItAM tayA kanyAM pradarzitAm | jJAtvA naimittikavaca: satyaM mene na bhUpati: ||16|| dhImAn kavikumArAkhya: sa kaivartagRhe zizu: | lebhe yatastatastAstA vidyAzilpAnvitA: kalA: ||17|| sa tatra bAlakai: sArdhaM krIDAnagarakRtpathi | rAjakelIparicayairvijahAra mahAbhuja: ||18|| yadRcchayAgatastatra naimittikapurohita: | taM dRSTvA nRpamabhyetya babhASe bhaktisaMmata: ||19|| deva kaivartasadane mayA dRSTa: kumAraka: | ya eva kathita: pUrvaM rAjyaprANApahastava ||20|| zrutveti nRpati: kopAnnirbhartsyAparamAtaram | goviSANaM samAhUya mahAmAtyamabhASata ||21|| aho batAvalepena bhavatA mama saMzaye | rAjyAbdhikarNadhAreNa nauriva zrIrupekSitA ||22|| tvanmatinyastacittasya sukhaM nidrAbhavanmama | saivAdya prANasaMdehajvaratandrIpadaM zritA ||23|| gUDhagarbhaM parityajya kaivarteSu madantakam | prahRSTAparamAtA me gaNayatyeva vAsarAn ||24|| adyApi tadvadhopAye tvayA yatno vidhIyatAm | nakhacchedye kuThAro’pi kAlenAyAti kuNThatAm ||25|| rakSati svAmirASTrArthaM durgamitrabalodayam | amAtyaprakRtistasmAtprakRtibhyo garIyasI ||26|| vyasanazamanadhyAnAsaktA: sadA hitajApina: praNidhiniyatavyaktA: bhaktivratA: kila mantriNa: | abhimataphalaprAptyA sadya: pradarzitasiddhaya: zuciparicayodArA: puNyairbhavanti mahIbhujAm ||27|| tUrNaM gurutarArambhairdArako’sau vidAryatAm | kAlahInaprayatno hi pazcAttApAya kevalam ||28|| iti rAjJA samAdiSTa: pUrvopekSAvilakSadhI: | gajavAjirathAnIkairamAtya: sahito yayau ||29|| @423 atrAntare sudharmApi gUDhamAhUya putrakam | tanmantritaM nivedyAsmai gamyatAmityuvAca tam ||30|| datvA cUDAmaNiM mAtrA sa visRSTastvarAkula: | vrajan dUrAdamAtyena dRSTo ratnavibhUSita: ||31|| rAjaputra: sa evAyaM nUnaM gUDhaM palAyate | ityuktvAsya vadhAyogrAn sa senAgryAnacodayat ||32|| javena dhAvatAM teSAM mRgavega: sa dUraga: | campakAkhyasya nAgasya mamajja bhavanAmbhasi ||33|| dRSTanaSTe tatastasmiMstamanveSTuM prayatnavAn | padakAkhyaM mahAmAtya: pazcAccAraM visRSTavAn ||34|| cUDAmaNiprabhAveNa saMstambhitajalaM tata: | nAga: kumAramAzvAsya sthoyatAmityabhASata ||35|| vilokya rAjaputrArhapAdamudrAvatIM bhuvam | sthitaM nAgasya bhavane padakastamasUcayat ||36|| atha nAgendrabhavanaM parivArya samantata: | azrAvayanmahAmAtya: pArthivAjJAM phaNIzvaram ||37|| pAMzubhi: pUrayAmyeSa bhavanaM te bhujaMgama | jalaM sthalaM sthalaM zvabhraM karoti kupita: prabhu: ||38|| bhujaMgIbhogavicchedaM na cedicchasi tatsvayam | ahitaM rAjarAjasya rAjaputraM parityaja ||39|| iti saMtarjitastena nAgastUrNaM kSapAkSaNe | tatyAjya rAjatanayaM bhayabhogyA hi jantava: ||40|| pracchannaM rAjaputro’tha rajakAvasathe sthita: | caraNanyAsamudrAbhi: padakenopalakSita: ||41|| tata: prApte mahAmAtye rajakenApi tadbhayAt | vastrabhArAntaragata: parityaktastaTAntare ||42|| gUDhaM tato'pi gatvAsau kumbhakAranivezane | tasthau yoddhuM samartho’pi kAlAkAGkSI nRipAtmaja: ||43|| tatrApi goviSANena pAdamudrAnusAriNA | mahatA balacakreNa saMniruddheSu vartmasu ||44|| vastrairAcchAdita: puSpamAlAGka: kSitipAtmaja: | tyakta: kulAlai: sAkrandai: zavavyAjena nirjane ||45|| @424 javena vrajatastasya vijane padapaGkibhi: | gatiM matvA mahAmAtyastUrNa cazcAtsamAyayau ||46|| asaMtyakta: sa sarvatra karmaNevAnusAriNA | anveSaNazramArtena dRSTa: kruddhena mantriNA ||47|| vegAdagaNitazvabhra: sa papAta mahAvaTe | lagnacUDAmaNi: zuSkalatAviTapasaMkaTe ||48|| taM dRSTvA patitaM mantrI viSame zvabhrakoTare | cUDAmaNiM samAdAya gatvA rAjJe nyavedayat ||49|| kumAro’pyaJjanAkhyena yakSeNa zvabhravAsinA | rakSita: kSitimAsAdya pakSivanna vyapadyata ||50|| sudharmA patitaM zrutvA putraM svaM nidhanaiSiNI | sutaste jIvatItyuktvA rakSitA divyayoSitA ||51|| kumAro’pi kharavyAghrakhurakSuNNazilAtalam | gajAsRGmattazArdUladrAruNaM vanamAvizat ||52|| tatra piGgalakAkhyena lubdhakena niveditam | mArgamAsAdya puruSaM kRttagAtraM vyalokayat ||53|| vilokya jAtakaruNastaM papraccha nRpAtmaja: | kenemAM vaizasAvasthAM nIto’si vijane vane ||54|| so'bravInnAtidUre’tra caNDAlazcaNDaceSTita: | nivasatyantaka: puMsAM sudAso nAma du:saha: ||55|| tasya zaGkhamukho nAma sArameyo’sti bhISaNa: | pAnthAsthizakalAkIrNA yenaitA vihitA diza: ||56|| tadgocaracyutasyeyamaGgacchedasamudbhavA | muhUrtazeSajIvasya vyathA me marmazAtinI ||57|| kruddhazaGkhamukhotkRttakaNThAnAM sArthagAminAm | madhyAhnataptazcaNDAla: sadA pibati zoNitam ||58|| iti tasya vaca: zrutvA rAjaputro nirAyudha: | kiM karomIti kRpayA pradadhyau viddhamAnasa: ||59|| athAjagAma caNDAlazcaNDakodaNDamaNDala: | dikSu kSipanniva dRzA vArAharudhiracchaTA: ||60|| tatpArzve krakacakrUradazana: zvApyadRzyata | pratyagrazoNitAsaktanakhakoTikSatAvani: ||61|| @425 aGgabhaGga: kuraGgANAM camarANAM galagraha: | zRgAlAnAM kulavyAdhi: sUkarANAM kSayajvara: ||62|| mAtaGgapakSapAtena vidhinA vanavartmani | krauryadarpa: sa siMhAnAmAyAsa iva nirmita: ||63|| tasyAdhvanyavadhUnavyavaidhavyavidhivedhasa: | hUMkAraghargharArAvairdudruvu: khaGgidhenava: ||64|| tamabhidrutamatyugracaNDAlakSobhasaMjJayA | dRSTvAruroha bhUpAlasUnurAmalakadrumam ||65|| taM vIkSya pAdapArUDhamAkarNAkRSTasAyaka: | kruddha: zaGkhamukhaM cakre caNDAlastadvadhonmukham ||66|| zarazvadaMSTratIkSNAbhirvAgbhiruddhatavAdinA | viddha: krUradRzA tena rAjasunuracintayat ||67|| aho nirAyudhasyAyaM vedhasA mama nirmita: | rAjarAjaraNotsAhayogyasya vapuSa: kSaya: ||68|| na snehena na dAnena na mAnena guNena vA | ayaM niSkAraNaripurjijatAmeti durjana: ||69|| narakaM niyatAvAsamasya sajjIkRtaM pura: | narakaGkAlamAlinyo vadanti vanabhUmaya: ||70|| kva janma rAmacandrasya vaMze kSatraziromaNe: | zunazcaNDAlaputrAdvA ni:zastrasya vadha: kva me ||71|| sarvathA nizcalAyaiva janmaparyantazAline | puruSArthaviruddhAya nama: prAktanakarmaNe ||72|| na cchidrAlI na ca guNatatirgaNyate jAlmajAle sarvonnatyA svakulazazinastasya janmaiva mA bhUt | doSaM doSapracayavasatirdarzayatyeva dUrAt yasyAGgulyA tanutaramativyaktamAlokya loka: ||73|| iti cintayatastasya viSame prANasaMzaye | abhUnmAnakSayAdeva na zarIrakSayAdbhayam ||74|| atrAntare divyadRzA jJAtvA vidyAdharo muni: | mAThara: kRpayA tasya tIvraklezavatIM dazAm ||75|| vyomamArgeNa niSkozakhaDgapANi: samAyayau | nabhonistrizayormaitrImekarUpAM pradarzayan ||76|| so’bhyetya bhISaNatanu: krodhakrUratarekSaNa: | caNDAlasUnozciccheda zira: zaGkhamukhasya ca ||77|| @426 atha svamAzramaM nItvA tamAzvAsya nRpAtmajam | sa tasmai pradadau mAyAvidyA: saha maharddhibhi: ||78|| tatastaM munimAmantrya mAnI zatrujigISayA | rAjyakAma: zanai: prAyAtkAmpilyaM pArthivAtmaja: ||79|| sa tatra nartakIrUpaM kRtvA ratimanoramam | lalitAbhinayaistaistai: pauralokamatoSayat ||80|| zrutvA narapatistasya kauzalaM nRtyavAdyayo: | svayaM draSTuM sahAmAtyai: prayayau nATyamaNDapam ||81|| sa tatra kaizikIlIlAlalitaM taM vyalokayat | amRtAharaNAyAtaM kAntArUpamivAcyutam ||82|| tasyAbhinavasaundaryaM vicArya dharaNIdhara: | zRGgArAsvAdanakSIba: pradhAnAmAtyamabravIt ||83|| aho saMpUrNalAvaNyA dhanyA varatanostanu: | iyaM harati nazcetazcitrAbhinayazAlinI ||84|| iyaM sA menakA nUnaM svargaraGgavilAsinI | anyathA navanepathyA kuta: kAnteyamAkRti: ||85|| bhAvA bhavyatarasvabhAvaracanA vaicitryacArukramai: AsvAdyasya rasasya saMgatatayA niSpAdanAyodyatA: | niSpannasya muhu: prasAdhanavidhirmadhye dhruvA{1.dhruvo ##in printed edition againts Mss.##} gItibhi: saMmUrcchanmurajoparaJjitamaho nATyaM mana: karSati ||86|| vANI pAThyaparigrahe parilasadvINAsvanAmodinI sattvavyaktivibhaktikampataralA tAlonmukhI mekhalA | AhAryaM racayatyahAryaruciraM saundaryarekhAsakhI tanvyA lAsyavilAsaziSyakalanAM bhrUyugmamAsevate ||87|| iti tadvadanAmbhojanyastanetrasya bhUpate: | udyayau vadanasvedasikto madanapAdapa: ||88|| dinAnte ratnasaMpUrNaM datvAsyai pAritoSikam | anta:purodaraM gatvA tAmevAcintayannRpa: ||89|| asatyarUpA tasyAntarvizrAntA kUTakAminI | cakre saMsAramAyeva vAmA mohaM mahIpate: ||90|| AninAya sa tAM svairaM sadanaM madanAtura: | pariNAmavirodhIni spRhayanti mumUrSava: ||91|| @427 yaza:puSpaprakArANAM trivargaphalazAlinAm | parazurnRpavRkSANAmindriyANAmanigraha: ||92|| naivAvaTe patati pAtini yUthanAtha: | saMpUrNadAnaparipUritabhRGgasArtha: | sA bandhakI yadi karoti na kuJjarasya gADhAnurAgavivazasya vimohadIkSAm ||93|| tata: svairaM gRhaM rAjJazceTakai: kUTakAminI | chandAnuvRttibhirmUDhairvinAzAya pravezitA ||94|| vivikte tyaktadhairyasya tasya gADhAbhilASiNa: | babhUva kAntArUpeNa kAla: kaNThagrahonmukha: ||95|| tatastaM dIrghanidrAyai zayyAmArUDhamAdarAt | vihAya nartakIrUpaM kumAra: sahasAbravIt ||96|| bhogalubdhena bhavatA bhrAtRsnehAnapekSiNA | sahabhogyamidaM rAjyaM kathamekena bhujyate ||97|| nirdoSa: klezajaladhau kSipto’haM viSame tvayA | svakarmayogAduttIrNastatpratIkAracintaka: ||98|| uktveti baddhvA nRpatiM prAptaM rAjyamavApya sa: | lubdhaprazamanaM cakre janatAzvasanena sa: ||99|| sa saMprAptapadastIvraM cintayan svaparAbhavam | zilAM prabhAte cikSepa nRpatermanyuniSkRpa: ||100|| tAM bhrAtRvadhasaMsaktaraktasiktAmiva zriyam | bhuktvA kavikumAro’pi dehAnte narakaM yayau ||101|| so’haM varSasahasrANi bhuktvA tatkarmapAtakam | prakSINakilbiSo’pyadya pAdAGguSThe parikSata: ||102|| janmAvartakramaparicayai: saMtatai: pacyamAnaM pazcAdyAtaM sthalajalatarugrAvagarbhAntare’pi | taistairnAnArasaparikarai: kAyapAtre svabhuktaM kalpApAyairapi na puruSa: karmazeSaM jahAti ||103|| ityanyajanmacaritaM zrutvA bhagavatoditam | alaGghyAM menire sarve bhikSava: karmasaMtatim ||104|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM kavikumArAvadAnaM SaTSaSTitama: pallava: || @428 67 saMgharakSihAvadAnam | dhanyAste paripUrNapuNyanidhaya: saddharmasaMbodhina: | jJAnodagragurUpadezamahimaprAptaprabhAvodaya: | gehaprAGgaNalIlayA bahutaraklezograsaMyApakRt yai: saMsAravisArimAravamahAmArga: samullaGghyate ||1|| purAbhavadgRhapati: zrAvastyAM buddharakSita: | arthisArthopakaraNagurvyo yasya gRhazriya: ||2|| ya: prasannamanovRtti: kuzalAya prasAdinA | kRta: zikSApadotsRSTa: zAriputreNa bhikSuNA ||3|| saMgharakSitanAmAbhUtsaMpUrNaguNalakSaNa: | putrastasya sadAcAra: sarvavidyAvicakSaNa: ||4|| taM kadAcidgRhAyAte zAriputre pitAbravIt | tvamupasthAyaka: putro garbhastho’sya pratizruta: ||5|| tasmAttadadhunA satyaM kartumarhasi me vaca: | puNyairbhavanti satputrA: piturAnRNyakAriNa: ||6|| iti pitrA samAdiSTa: prahRSTa: saMgharakSita: | anuga: zAriputrasya paricaryAparo’bhavat ||7|| tata: pravrAjitastena samudAcArazikSayA | adhyApita: sa nikhilaM dharmAgamacatuSTayam ||8|| tata: kadAcidvaNijAM mitrANAM tulyajanmanAm | zatai: paJcabhirambhodhigamanena sahArthita: ||9|| Aruroha pravahaNaM teSAM kuzalacintaka: | bhayeSu dhairyajananaM gRhItvA zAsanaM guro: ||10|| athAbdhimadhye saMruddhe tasmin pravahaNe kSaNam | sAkrande vaNijAM sArthe proccacAra vaco’mbhasa: ||11|| yadi pravahaNasyAsya muktiryuSmAkamIpsitA | tadeSa zipyatAM kSipraM salile saMgharakSita: ||12|| zrutvaitatprANasaMdehe teSAmekAbhavanmati: | varaM nidhanamevAstu na tu sAdhusuhRdvadha: ||13|| viSame saMzaye teSAM kRpayA rakSaNodyata: | cikSepa svayamAtmAnaM kSubdhAbdhau saMgharakSita: ||14|| @429 sa nAganilayaM prAptastatra nAgairathAnvita: | vidhAya pUrvasaMbuddhavRddhacaityAbhinandanam ||15|| dRSTizcAsaradasparzaviSANAM cintayA kRza: | sucirAbhimatAM teSAM vidadhe dharmadezanAm ||16|| tIvrAratisamudvignA: svadezagamanotsuka: | sa nAgairvaNijAmeva nyasta: pravahaNe kSaNAt ||17|| te prahRSTA: samAsAdya paralokAdivAgatam | pratyAvRttapravahaNAstIraM prApurmahodadhe: ||18|| svagRhotkaNThayA teSAM vrajatAmatisatvaram | nidrAlurvAlukAkUle vismRta: saMgharakSita: ||19|| gate sArthe prabuddho’tha prabhAte vijanA diza: | pazyan suhRdvirahita: pradadhyau sa viSaNNadhI: ||20|| aho dRSTAzca naSTAzca gandharvanagaropamA: | vimohayanti virahe suhRdbandhusamAgamA: ||21|| taruNazapharotphAlAlolA: parapriyasaMgamA vidadhati nRNAmAsthAM mithyAsthirasthitibandhanIm | svajanarahita: zete garbhe tathaiva vipadyate vicarati sahAsaktairjantu: zubhAzubhakarmabhi: ||22|| iti dhyAtvA dhiyA dhIra: sa vrajan viSamAdhvanA | janacintAmivAnantAM prApa zAlATavIM zanai: ||23|| tatastatra samudbhUtaratnaprAsAdamandiram | mahAvihAramadrAkSItsa mUrtamiva kautukam ||24|| svAstIrNAsanaparyaGke tasmin ruciracIvaram | dadarza saMghaM bhikSUNAmakSuNNazamalakSaNam ||25|| tatastairvihitAtithya: sa tatrAlaMkRtAsana: | labdhabhojanasatkAra: kSaNaM vizrAntimAptavAn ||26|| bhikSUNAmatha saMprApte bhojanAvasare pura: | sajjIkRtAni pAtrANi sthUlamudgaratAM yayu: ||27|| vihAre’ntarhite tasmiMste mahAmudgarAyudhA: | mitha: zirAMsi nirbhidya cakru: kSmAM zoNitokSitAm ||28|| AhArakAle’tikrAnte vihAre’bhyudite pura: | svasthAste bhikSavastasthustathaiva prazamAnvitA: ||29|| @430 sa tadAzcaryamAlokya tAn papraccha savismaya: | bhaktakAle kali: kasmAdyuSmAkamayamudgata: ||30|| tamavocata te’smAbhirvihAre pUrvajanmani | bhaktakAle kRtaM yuddhaM tasyaitatkarmaNa: phalam ||31|| te tAn babhASire mohAdAgantUnAM durAtmabhi: | bhaktavighna: kRto’smAbhirbhikSUNAM bhikSubhi: purA ||32|| etadAkarNya sa tato jJAtvApazyannavaM puna: | tRtIyaM rucirAvAsaM vihAraM bhikSubhirvRtam ||33|| bhikSubhaktakSaNe taM ca nirdagdhaM punarutthitam | dRSTvA taM vismita: saMghamapRcchaddAhakAraNam ||34|| te tamUcu: purAsmAbhi: bhikSubhirbhikSumatsarAt | AdIpita: krauryaratairvihAra: pUrvajanmani ||35|| zrutvaitatsa tato gatvA dadarzAnyatra nizcalAn | stambhakuzahalAkArAn mArjanIrajjusaMnibhAn ||36|| khaTvAdyulUkhalasthUlAMstantuzeSAn dvidhAgatAn | sattvAn sattvavatAmagryAn suptacaitanyani:sukhAn ||37|| sa tAn dRSTvA vrajanneva puNyaM prApa tapovanam | sevitaM tIvratapasAM munInAM paJcabhi: zatai: ||38|| te taM dUrAtsamAlokya cakrire nizcayaM mitha: | asya dAtavyamasmAbhirna sthAnaM na priyaM vaca: ||39|| zAkyaziSyo na saMbhASyo bahujalpa: svabhAvata: | iti saMvidamAdhAya te tasthurmaunina: param ||40|| tairadattAzrayastatra sa babhrAma dinakSaye | baddhakozairvinaSTAza: paGkajairiva SaTpada: ||41|| munirekastu vAsAya tasya zUnyAM kuTIM dadau | tvayA maunavatA rAtrau sthAnavyamiti saMvidA ||42|| tatra tairakRtAtithyaM taM kSapAkSayakAriNam | Uce zayAnamabhyetya zarairAzramadevatA ||43|| uttiSTha sAdho saujanyAtkuru me dharmadezanAm | saddharmavAdinAM loke prathamo hyasi me mata: ||44|| ityarthitastayA maunI sa tAM prAha laghusvana: | mAtarniSkAsanAyaiva tvaM me kenApi nirmitA ||45|| @431 asmin me muninA maunasamaya: saMzraya: kRta: | niSkAsayati mAmeSa tadvyatikramakAriNam ||46|| iti bruvANa: praNayAdbahuza: sa tayArthita: | brAhmaNAnumataM dharmaM vaktuM samupacakrame ||47|| naiva vratAni tanuzodhanasAdhanAni no pAvanAni vijanAni tapovanAni | puMsAM jaTAjinaparigrahadurgrahANAM ceta: spRhAparicitaM parizodhayanti ||48|| ete vane phalabhuja: kapayo na muktA vRkSA: savalkalapalAzajaTAsaTAzca antarjalapraNayinastimayazca tIrthe mithyA tapa:parikara: prazamojjhitAnAm ||49|| na bhUtidhavalairibhai: pavanapAyibhi: pannagai: vanavyasanibhirmRgai: salalakai: sthalIzAyibhi: | phalapraNayibhi: zukairapi nirambarairlubdhakai: amuktaviSayaspRhairadhigatA prazAnti: kvacit ||50|| iti tadvacanaM zrutvA munayo’pi savismayA: | tasmAdaronmukhA: sarve parivAryAvatasthire ||51|| so’cintayadiyaM parSatsaMsAraparivartinI | mithyaiva vratasaMtApasaMtataklezamaznute ||52|| nRNAmavidyA saMskArA vijJAnaM nAmarUpatA | SaDAyatanasaMsparzo vedanA saha tRSNayA ||53|| upAdAnaM bhavo jAtirjarAmaraNadurgati: | eSa du:khamaya: skandha: sumahAn parivardhate ||54|| avidyAdikrameNaiva prazAntAnAM manISiNAm | ekaikasya nirodhena layaM yAti para: para: ||55|| iti nizcitya manasA sa teSAM tadvidhAM pura: | saddharmadezanAM kRtvA punastAnidamabravIt ||56|| teSAmazocyaM spRhaNIyameva janmaprazAmocitamunnatAnAm | maitrIpavitrANi manAMsi yeSAM saddharmazuddhAni ca jIvitAni ||57|| @432 yAvanto’syAM bhuvi nabhasi bhoginAmAlaye vA sattvA: santi praNayavacasA tAn suhRtprArthaye’ham | maitrIpAtraM kuruta hRdayaM dharmabuddhiM bhajadhvaM dharmAdanyastamasi viSame dehinAM nAsti dIpa: ||58|| ityuktvA pAdapatale kRtaparyaGkabandhana: | RjuprakAzamarhattvaM tatra sAkSAccakAra sa: ||59|| te tamUcurbhadantAsmAnnaya zAkyamune: padam | svAkhyAte dharmavinaye pravrajyAmarthayAmahe ||60|| iti tairarthita: so’tha cIvaraprAntalambina: | tAnAdAya yayau vyomnA maharddhi: saMgharakSita: ||61|| sa zAstu: padamAsAdya tatpAdanalinadvayam | mUrdhnAbhivandya sAnandastasmai sarvaM nyavedayat ||62|| bhagavAn praNayiprItyA munInAmatha tadgirA | mana:prasAdajananIM cakre saddharmadezanAm ||63|| te tatprasAdasaMjAtavimalaprazamodayA: | sarvaklezaprahANArhaM pUjyamarhattvamAyayu: ||64|| teSu yAteSu zAstAramapRcchatsaMgharakSita: | bhagavan stambhakuDyAdirUpA: puSpaphalopamA: ||65|| rajjvAbhAstantuzeSAzca dRSTA: sattvA mayA pathi | tatteSAM karmaNa: kasya phalaM mohAnuvartinAm ||66|| iti tenAdarAtpRSTa: sarvajJastamabhASata | babhUvu: kAzyapAkhyasya te zAstu: zrAvakA: purA ||67|| stambhakuDyeSu tai: zleSma prakSiptaM saMghamandire | bhuktAni saMghavRkSebhya: phalapuSpANi cAparai: ||68|| bhikSubhojanapAneSu dveSAdvighna: kRto’parai: | saMghalAbhaparAvRttirbhikSUNAmaparai: kRtA ||69|| te tatkarmavipAkena tattadAkAratAM gatA: | ityAkhyAnaM bhagavatA zrutvA so’bhUtsavismaya: ||70|| prAptamarhatpadaM dRSTvA bhikSava: saMgharakSitam | jinaM tatkarma papracchu: pRSTa: sa ca jagAda tAn ||71|| @433 eSa prabrajita: zAstu: kAzyapAkhyasya zAsane | purA vihAre saMghasya vaiyApRtyakaro’bhavat ||72|| paJca cAsya zatAnyAsan saGgatAni vihAriNAm | praNidhAnaM zarIrAnte kuzalAya cakAra sa: ||73|| tenAsmiJjanmani prApadarhatvaM saMgharakSita: | tadaitatsaMgataM cAsya munInAM zatapaJcakam ||74|| raktai: zuklairasitazabalairdehinAM karmasUtrai- zcitrAkAraM bhavati bahuza: prAvRtaM janmavastram | tyakte tasmiJjaraThabhujagamlAnanirmokayuktyA tatkaivalyaM vizati kuzalI yanna zItaM na coSNam ||75|| iti tasya nizamya sAdarA: kathitaM tena tathAgatena te | prazazaMsurananyamAnasA: caritaM saccaritasya bhikSava: ||76|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM saMgharakSitAvadAnaM saptaSaSTitama: pallava: || @434 68. padmAvatyavadAnam | karmANi pUrvavihitAni hitAhitAni zliSTAni bhogasamayairativAhitAni | gacchanti jantuSu lasatkusumopamAni lInaM tileSviva nidhAya nijAdhivAsam ||1|| vajrAsane vajrasamAdhibandhA- dathotthite buddhasudhAmayUkhe | saMvatsarai: SaDbhiravAptadIpta- jJAnodaye bhikSugaNastamUce ||2|| tvadviyogAgnisaMtaptA bhagavan kukSikoTare | nilInaM suSuve garbhaM SaDbhirvarSairyazodharA ||3|| tasmin rAhulakAbhikhye jAte tvatsadRze zizau | jAta: kuto’yamityAha rAjA zuddhodana: krudhA ||4|| sA vadhyavasudhAM nItA zAsanena mahIpate: | satI tavaiva lekhena prabhAveNaiva rakSitA ||5|| tvadvyAyAmazilotsaGge nikSipte’tha tayA zizau | tatsatyayAcanenAsau salile pupluve zilA ||6|| sAdhvIvratapavitrAyAstasyA: zvazurakopaja: | du:khAvamAnasaMtApa: sa pAkAtkasya karmaNa: ||7|| iti bhikSuvaca: zrutvA bhagavAn pratyabhASata | zrUyatAM karmaNA yena du:khaM lebhe yazodharA ||8|| kAmpilye nagare rAjA brahmadatta: purAbhavat | bhUtalAkhaNDala: zrImAn kAminIkusumAyudha: ||9|| khaGgadhArAdhareNAjau bhujena janita: para: | prajajvAla pratApAgniryasyArAtitama:prada: ||10|| sa kadAcidvanaM dhanvI mRgayAkelikautukI | viveza dUramekAkI hRto’zvenAtiraMhasA ||11|| tasyArkakiraNodbhinnA: kapole svedabindava: | cakru: kuNDalamuktAnAM pratibimbaviDambanam ||12|| mArgAgatena sa muhurmRgazAvakena ramyAvalokanakutUhalanizcalena | hArAgraratnazakalapratibimbitena prApa kSaNaM sadRzarUpapadaM sudhAMzo: ||13|| @435 tasyAnuraktahariNIkariNIprasakta- vyAmIlitekSaNamRgadvipasevyamAnA: | jahnu: zramAmbuzabarIkabarIkalApa- puSpaspRza: surabhimattavanAntavAtA: ||14|| asminnavasare kanyAM zANDilyasya mahAmune: | prasrAvapAnasaMprAptagarbhamugdhamRgIsutAm ||15|| salilAharaNAyAtAM lAvaNyAmRtavAhinIm | sa dadarzAzramasarittIre taralalocanAm ||16|| kamalAM kamalAvAsaprItyeva kamalAkaram | sRjantI caraNanyAsajAtai: kamalamaNDalai: ||17|| apUrvakautukavatIM tAM dRSTvA manujezvara: | amaratvamiva prApa nirmimeSekSaNa: kSaNam ||18|| so’cintayadaho kApi kAnteyaM munikanyakA | hariNIva haratyeva snigdhamugdhairvilokitai: ||19|| sevAsImni vizezitA kamalinI saMvAhane pAdayo: pUrNendurvadanasya lakSmalikhitaM dAsatvamApAdita: | prArabdhe svayameva vizvavijaye bhrUvibhramai: subhruva: kAmaM nirmamakAmakArmulatA nairguNyamAlambate ||20|| kirati vadanabimbaM harSapIyUSamasyA lalitasitamayUkhollekhalekhAkrameNa | iyamatizayamaitrI netrayo: zrotramUle navakuvalayalIlottuGgakAntiM tanoti ||21|| iti saMcintya sa zanairavaruhya turaMgamAt | tAmuvAca samabhyetya kautukAlokanonmukhIm ||22|| amlAnasukRtodArasurakaNThagrahocitA | vijane maNimAleva kA tvaM kuvalayekSaNe ||23|| zyAmAnandasaMdohasyandinI lalitA tava | na kasya kurute kAnti: kautukAkuJcitaM mana: ||24|| brUhi kasya tvayA prAMzu: zaraccandrAvadAtayA | kAmamuktAlate vaMza: saMbhavena vibhUSita: ||25|| iti tenAdarAtpRSTA jJAtvA taM muniputrakam | ajJAtakAmavRttApi sAbhilASA jagAda sA ||26|| @436 ahaM padmAvatI nAma pAdodyatpadmamAlikA | mRgIgarbhasamudbhUtA zANDilyasya sutA mune: ||27|| svAgataM te munisuta priyaM me tava darzanam | manoharataraM citraM vatkalaM kimidaM vratam ||28|| vibhUSito’yaM mAyUrai: zikhaNDairiva paJcabhi: | surArcAkIrNakusuma: zobhate te jaTAbhara: ||29|| ayamAmalakasthUlaprAleyaphalakojjvala: | dIrghAkSasUtramAlAbhi: kaNThe bahuguNastava ||30|| AsUtrayati te pANizcitrai: kuzapavitrakai: | kuTile veNudaNDe’smin bAlapallavamAlikAm ||31|| ramaNIyavratavata: kathyatAM kva tavAzrama: | manomRgAjinaM zrAntaM tatra vizrAntimeti me ||32|| iti mugdhAvaca: svAdu sudhArdraM vasudhAdhipa: | AsvAdya datvA pAtheyamodakaM tAmabhASata ||33|| naivAsminnucitaM subhru darbhasUcIcayAcite | sukumAraM tava vapu: zuSyattarutRNe vane ||34|| ita: saMbhogayogyazrIrnAtidUre mamAzrama: | evaMvidhA vizIryante yasmin phalaparaMparA: ||35|| nivAsa: kriyatAM tatra caryatAM mAnmathaM tapa: | saMbhogaparicaryAsu jano’yaM viniyujyatAm ||36|| agnyutsaGgapataMgatAM gatavatastryakSaprakopakSaNe jIvotpAdanametadeva vidhinA manye navaM nirmitam | kAntaM te vasudhAsudhAkarakalAkozAnukAraM vapu: lAvaNyAvanipuNyapaNyamasamaM nAnyanmanojanmana: ||37|| iti zrutvA vidagdhasya mugdhA bhUmipatervaca: | candrAvadAtamAsvAdya modakaM tamabhASata ||38|| tvadvratAnuvrataivAhaM nivasAmi tavAzrame | pratIkSasva kSaNaM yAvadgatvAjJAmarthaye guro: ||39|| iti saMvidamAdhAya sA gatvA nijamAzramam | navAbhilASavivazA zvasantI munimabhyadhAt ||40|| dRSTastAta vane ko’pi mayA munikumAraka: | prasannasalilacchAyacitraparyantavalkala: ||41|| @437 divyaM tadAzramodbhUtaM phalamAsvAditaM mayA | yenAnyaphalasaMbhAre niyama: parikalpita: ||42|| gacchAmi tvadanujJAtA kAntaM tasya tapovanam | tatsaujanyaprasaktA me nAnyatra ramate mati: ||43|| iti tadvacanaM zrutvA vismita: smarasUcakam | tAmuvAca munirmugdhAM yauvanonmAdazaGkita: ||44|| dRSTastvayA bhujaMgo’sau manye ratnavibhUSita: | bhavanti munaya: putri na dvijihvA na bhogina: ||45|| sasnehairgurubhi: paraM pariNatau du:khapradairmodakai- rApAte viSayairivAtimadhurai: prItiM vRthA mA kRthA: | mugdhe kAmakalAnibhAni sarasAnyAyAsasiktAnyalaM yeSAmeva viSopamena janatA svAdena saMmUrcchati ||46|| ehi darzaya me dUrAtkastAvatsa mune: suta: | ityuktvA taTinItIraM tayA saha yayau muni: ||47|| sa vilokya sarittIre brahmadattaM mahIpatim | yogyaM guNagaNodAraM jAmAtaramamanyata ||48|| nRpo’pi munimAlokya vailakSyavinatAnana: | dviguNena praNAmena ninAyaiva prasannatAm ||49|| nijocitena vidhinA muninA pratipAditAm | tatastAM harSapIyUSalaharImagrahInnRpa: ||50|| nAsyA: kadAcitkartavyo manyu: paragirA tvayA | mugdhA pAlyeyamityuktvA muni: prAyAtsvamAzramam ||51|| atha harSamivAruhya hayaM jAyAsakha: kSaNAt | rAjadhAnIM samAsAdya nRpazcakre mahotsavam ||52|| sarvAnta:puravargasya mUrdhni nyastA mahIbhujA | sA yayau ziSyatAM patyu: kalAkauzalakeliSu ||53|| pAdanyAsai: kamalakalikAM bhUmimAlokya tasyA devIzabdaM nRpaparijanastatra mene yathArham | divyotkarSa: sukRtasaciva: sUcyate ketubhUta: sphItAzcaryairatizayamayairlakSaNai: puNyabhAjAm ||54|| anta:purapurandhrISu vimukheva mahIbhujA | lebhe saubhAgyazobhAM sA ramamANA ghanastanI ||55|| @438 atha kAlena sA garbhamAdhatta vasudhApate: | cintAzalyaM ca saMsaktamanta:puravadhUjana: ||56|| AsannaprasavAM mugdhAM tatastAmetya mandire | kauTilyakrUramAtsaryAdUce rAjAGganAjana: ||57|| prasavasya vidhiM mugdhe na jAnISe nRpocitam | jananI hi sutaM sUte paTTena pihitekSaNA ||58|| ityuktA sA sapatnIbhi: prauDhagarbhabharArditA | ucitaM bhavatIbhirme kriyAtAmityuvAca tA: ||59|| tatastAbhirniruddhAkSI dRDhabandhena vAsasA | sAsUta bAlayugalaM prataptakanakaprabham ||60|| dhRtvA tau vastrapihite maJjUSe gUDhamudrite | gaGgAjale niSkaruNA: kumArau cikSipu: striya: ||61|| kRtvA raktAktavadanAmUcu: padmAvatIM ca tA: | zakaladvayamaspandaM jAtaM te kSiptamambhasi ||62|| vipulotsavasaMnaddha: kiM jAtamiti bhUpati: | apRcchadAnta:purikAn putrasaMdarzanotsuka: ||63|| te taM babhASire deva sadRzaM te sutadvayam | saMjAtaM bhakSitaM devyA pizAcyeva kimucyate ||64|| trasta: zrutveti nRpatirgatvAnta:puramandiram | raktAktavadanAM devIM dRSTvA satyamamanyata ||65|| vadhAya bahirutsRSTA sA kruddhena mahIbhujA | guptaM dhRtA mantrivarai: sapatnIdoSazaGkibhi: ||66|| atha vyomnA samabhyetya zANDilyAzramadevatA | antarhitA janasyAgre jagAda jagatIpatim ||67|| nirdoSAM durdazAM yAtAM vadhAyotsRjatastava | nirvicArapravAdena manye nirmUlitaM yaza: ||68|| padmAvatI sapatnIbhirmugdhA vanamRgIsutA | vaJcitA svasukhAyeti na jAnISe vizAMpate ||69|| nibhavograpizAcena nityAdhiSThitacetasAm | evaMvidhaiva prAyeNa bhavatyunmAdinI mati: ||70|| @439 bhogAndhA: prabhava: svabhAvacapalA: zrIvibhramocchRGkhalA: satyavyatyayabhUmayo yuvataya: puNyAbhicArakriyA: | svacchandAdbhutavAdinazca pizunA: khe citrakarmodyatA yatraikatra vasanti tatra sarala: sAdhu: kathaM jIvati ||71|| antarhitatanordevyA: zrutveti vacanaM nRpa: | kupitastatra vRttAntaM papracchAnta: purAGganA: ||72|| krodhAkrAntasya nRpatestIvrazAsanazaGkitA: | tA nivedya yathAvRttaM babhUvurbhayavihvalA: ||73|| nirdoSAM dayitAM jJAtvA sapatnIvaJcitAM nRpa: | vadhyabhUmisamutsRSTAM zuzocAnuzayAkula: ||74|| rAgakrodhakRpAlajjAzokaistulyabalodayai: | mumoha mohasacivairbhAgIkRta ivAbhavat ||75|| hA priye hInapuNyasya kva puna: saMgamastvayA | mametyuktvA narapatirnipapAta mahItale ||76|| atha gaGgApravAhAptaM maJjUSaM jAlajIvina: | AdAya rAjamudrAGkamAyayurdhIvarA: sabhAm ||77|| tairnyaste puratastasmin sahasoddhArite nRpa: | dadarza bAlayugalaM pratyagrakanakojjvalam ||78|| tulyarUpau nRpasyemau sahasrAMzorivAzvinau | kumArau lakSaNodArau jAtAviti janasvana: ||79|| tata: sabASpastanayau gRhItvAGke mahIpati: | priyAvirahazokArta: saMtApamadhikaM yayau ||80|| atha dIrghamatirnAma mahAmAtyastamabravIt | deva jIvati te patnI sapatnIjanavaJcitA ||81|| zrutvaitatsahasA rAjA labdhajIva ivotthita: | hRSTa: saMdarzayetyuktvA prayayau mantrimandiram ||82|| tatra tAM du:sthitAM dRSTvA manyuvismRtasaMbhrAm | avamAnasamudvignAM jagAda jagatIpati: ||83|| yaireSa viSama: kleza: priye tava vinirmita: | ehi pazyAdhunA teSAM vicitravadhavaizasam ||84|| prasIda tyaja saMtApaM mA maunAbhimukhI bhava | ityuktvA nipapAtAsyA: pAdayo: pRthivIpati: ||85|| @440 sAvadadvASpadhArAbhi: sicyamAnonnatastanI | narendra mA kRthA: kopaM jane tIvrApakAriNi ||86|| satyaM vipriyakAriNISu nRpate manyurna me vidyate vairaM hi kSamayaiva yAtyupazamaM vaireNa tadvardhate | zatrurnaiva vibhu: parAbhavavidhau naivopakAre suhRt sarvaM prAktanakarmanirmitamidaM du:khAdikaM dehinAm ||87|| kRtApakAre’pi parAbhavodyamaM na nAma kuryAdavicArya buddhimAn | krudhA parakrodhaviSaM vivardhate na zAntimeti jvalito’gniragninA ||88|| du:khasaMtApitA tAvattAtasyaiva tapovanam | gacchAmi tadvaca: pUrvaM kAminyA na kRtaM mayA ||89|| vAritApi paraM tena mama kAmaphalaspRhA | yauvanonmAdadoSeNa na nirvRttA karomi kim ||90|| ityuktvA ni:zvasantI sA vilikhantI padA bhuvam | babhUvAnamravadanA kSaNaM maunAvalambinI ||91|| praNAmenApi nRpaterna sA prApa prasannatAm | premNi zalyatulAM dhatte mithyAdoSaparigraha: ||92|| sA dhAturaktavasanA jagAma piturAzramam | bhujaMgakuTilo manyurmAninInAM hi du:saha: ||93|| AliGgyamAneva latAsakhIbhi- rbhRGgasvanai: svAgatavAdinIbhi: | premNA mRgIbhi: parivAryamANA tapovanaM sA piturAsasAda ||94|| yAte munau puNyanidhau prasannaM tapovizeSArjitameva lokam | dRSTvAzramaM zUnyamadhIravRtti: padmAvatI mohahatA babhUva ||95|| vAtsalyamAjanmanilInamanta: svacchaprabhAvasya pitu: smarantI | zUnyAM trilokImiva manyamAnA viSArditevAhihateva sAbhUt ||96|| @441 tadeva tasyA muninA vihInaM vanaM jagAma priyamapriyatvam | kAlena ni:zeSanipItasArA bhavanti bhAvA virasasvabhAvA: ||97|| teSveva dezeSu manohareSu teSveva puSpAkaravAsareSu | ekena kenApi vinA janasya sarvaM viSAdAspadatAmupaiti ||98|| veSaM tata: pravrajitAnurUpaM vidhAya sA bhUtalacandrarekhA | sukhojjhitA dikSu paribhramantI vArANasIM zAntimivAsasAda ||99|| tatrAtha rAjJA kRkiNA mRgAkSI sA prArthyamAnApyabhilASabhAjA | tata:pradIptAgnizikheva tasya saMsparzayogyA na kathaMcidAsIt ||100|| sA rAjapatnIbhiratiprayatnA- dabhyarcyamAnA tridazAGganeva | tatra svavRttAni vicintayantI pativratA kAlamuvAsa kaMcit ||101|| tAM brahmadatto’pi viziSTacAra- statra sthitAM bhUmipatirnizamya | viyogadu:khAnaladahyamAna: samAyayau brAhmaNakUTaveSa: ||102|| atha vratAcchAditacAruveSAM vilokya tAM zIlayaza:patAkAm | prasAdanAya praNayAbhisArI nRpa: svarUpaM prakaTIcakAra ||103|| tIvrAparAdho’hamiti bruvrANe mahIpatau sA suciraM ruroda | manasvinInAmavamAnamanyu- rudIraNenApi navatvameti ||104|| @442 ghanAzrudhArAparihArakArI smarendurekhAphalIkRtAza: | kAntAM zaratkAla iva prasAdya ninAya rAjA nijarAjadhAnIm ||105|| pAdAmbujanyAsasarojapAlI viyogakAle prazamaM prayAtA | prAdurbabhUva priyasaMgame’syA: saMbhogalakSmIriva gADharAgA ||106|| janmAntare sA kila kanyakaiva pratyekabuddhAya vilAsapadmam | datvApi lobhAtpunarAdade tad vicArya zobhAM pradadau punazca ||107|| padmapradAnena babhUburasyA: pAdAvatAreSu saroruhANi | AdAnadoSAdviratAni kAle puna:pradAnAtpunarudgatAni ||108|| tenaiva dattA haraNodbhavena svakarmapAkena malImasena | padmAvatI vadhyapadaM visRSTA saivAdya kAlena yazodharA ca ||109|| zrutveti sarve kathitAM jinena tAM citritAM karmaphalodayasya | babhUvurAzcaryaparigraheNa citrAbhilInA iva bhikSavaste ||110|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM padmAvatyavadAnamaSTaSaSTitama: pallava: || @443 69 dharmarAjikApratiSThAvadAnam | teSAmazeSakuzalapraNidhAnadhAmnAM zuddha: sukhasthitirayaM ca parazca loka: | yeSAM vizeSaracitonnatalakSaNAnAM caityAGkitA vasumatI sukRtaM bravIti ||1|| pure pATaliputre’bhUdazoka: pRthivIpati: | yenAzoka: kRto loka: samyakpAlanalAlita: ||2|| vidhAya bodhisnapanaM yena kAJcanavarSiNA | tricIvarAcchAdanena bhikSusaMgho’bhipUjita: ||3|| mAnyasyAnumate zrImAn yazasa: sthavirasya ya: | atItabuddhazArIradhAtUnAM dIptatejasAm ||4|| anarghyANAM ca ratnAnAM kRtvA saMgrahamAdarAt | vidadhe mauktikacchandacArucaityAGkitAM mahIm ||5|| nAgalokaM svayaM gatvA saugataM dhAtusaMcayam | sa nAgAhRtamAdAya ratnastUpAvalIrvyadhAt ||6|| tasyAzItisahasrANi catvAri ca mahItale | dharmarAjikayuktAnAM stUpAnAM nirmitirbabhau ||7|| ekakSaNapratiSThAsu pRthivyAM sthavirastadA | khamutpatyArkamAcchAdya chAyAsaMjJAmakalpayat ||8|| nityapravRtte yasyAtha vitate saMghabhojane | zanai: pravrajita: kazcijjarAjIrNa: samAyayau ||9|| rAjArhamazanaM tatra preSitaM sa mahIbhujA | bhuJjAna: paramAM prItimAsasAda sudhAmiva ||10|| taM prAhAnyatamo bhikSurapi jAnAsi bhUbhujA | kimarthaM svocitaM tubhyamidaM bhojyamupAhRtam ||11|| ativRddhatarAttvatta: saddharmaM zrotumutsuka: | tvAmarcayati bhUpAla: satkAreNa mahIyasA ||12|| iti smitamukhenokto bhikSuNA maurkhyalajjita: | zalyaviddha iva kSipraM vRddhabhikSuracintayat ||13|| lajjAyai kimidaM bhuktaM du:khAntamazanaM mayA | api gAthAcaturbhAgaM na jAnAmi nirakSara: ||14|| @444 kiM karomi satAM madhye yadi pRcchenmahIpati: | tatkiM vakSyati mAmeSa mUkaM hAsyaratirjana: ||15|| kITai: koTarakAribhirvighaTitaskandhaprabandha: zanai- ratna:suptakRzAnudhUmamalina: zvabhre’pi dhanyastaru: | mUrkha: paNDitakhaNDitAnanarucirvailakSyalInasthiti: mUkAndhapratima: pramAdavasatirmA mAstu mAdRgjana: ||16|| iti cintAparicitaM taptani:zvAsani:sukham | buddhaprasAdinI devI samabhyetya jagAda tam ||17|| prakSyati tvAM yadA rAjA vaktavyaM bhavatA tadA | vistIrNataradharmasya saMkSepa: zrUyatAmiti ||18|| kiMcinmAtraM dhanamupakRtau kRtyamabhyarthyameva | prANAdhAraM tanutaramapi svAdanirmuktamannam | nidrAmudrA kSaNamapi dRzorityazaktopayuktaM zeSaM tyaktvA vrajati vipulArambhabhogaM zarIrI ||19|| iti devyA samAdiSTo vRddha: spaSTatarasvara: | zrotuM prAptasya bhUbharturvidadhe dharmadezanAm ||20|| rAjA hRdayasaMvAdi zrutvA tasya subhASitam | acintayadaho satyamidamuktaM manISiNA ||21|| mAmaivaitatsamuddizya hitamAha mahAmati: | tattvasaMvAdasAsvAdA: puNyaprApyA: satAM gira: ||22|| yatkozeSu nidhIyate dhanavanaM tRSNAnalasyendhanaM kRtyaM yacca catu:samudrarasanAM vyApnoti vizvaMbharAm | AhAro’pi vicitratAparicayI nidrApi me bhUyasI sarvaM mohasukhAya nAntasamaye kiMcitkvacid dRzyate ||23|| iti saMcintya nRpatistasmai kAJcanacarcitam | praNamya pradadau cAruruci saccIvarAMzukam ||24|| vrajantamatha taM mArge rAjapUjAvirAjitam | dhyAnAdhyayanayogAya devatA samacodayat ||25|| tatastadupadezena nikhilaklezasaMkSayAt | sAkSAdvihitamarhattvaM tena dhyAnAvadhAninA ||26|| @445 kadAcidatha bhUbharturvipule saMghabhojane | nava: samAyayau bhikSurdivyasaurabhacIvara: ||27|| apUrvagandhalubdhAlimAlAvalayitaM nRpa: tamapRcchatkutastAvadayaM te saurabhodbhava: ||28|| so’vadaddevaloke’haM pArijAtatarostale | uSito vArSikaM kAlaM tatpuSpairadhivAsita: ||29|| etadAkarNya nRpatistatprabhAvAdhikAdara: | ratnatrayArcanAsakta: puNyArAmarato’bhavat ||30|| dharmasthitipraNayinI yadi saiva vRtti: satyopabhogasubhagA yadi saiva vANI | paryantacintanaratA yadi saiva buddhi- rdAnakriyopakaraNaM yadi saiva lakSmI: ||31|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM dharmarAjikApratiSThAvadAnamUnasaptatitama: pallava: || @446 70. mAdhyantikAvadAnam | bhaktipravartitajinoditavAsanAnAM teSAM jayatyabhimata: sukRtAbhiyoga: | yatkortilakSaNavizeSanivezanena puNyApi puNyataratAmupayAti pRthvI ||1|| mAdhyantikAbhidho bhikSurAnandasya gurorgirA | buddhazAsanamAdhAtuM yayau kAzmIramaNDalam ||2|| tannAgAdhiSThitaM jJAtvA dhIrasattva: samAdhinA | sa saMkSobhaM praNidadhe nAgAnAM kampitAvani: ||3|| zastrAgnivRSTirutsRSTA tairamarSavikAribhi: | prabhAveNAbhavattasya mUrdhni padmotpalAvalI ||4|| tatastaM jagadurnAgAstadvIryotkarSavismitA: | yAvAn paryaGkabandho’tra dezastAvAn vaze tava ||5|| uktveti tasmai paryaGkabandhatulyaM pramANata: | navadroNamukhAyAmaM pradadu: zUnyamaNDalam ||6|| sa tatra nagaragrAmasaMnivezavizeSakRt | sthitiM babandha sahita: zatai: paJcabhirarhatAm ||7|| tatrAkSayaM bhagavata: sa nivezya dharmaM kRtvA vihArarucirAbharaNAM dharitrIm | tAM gandhamAdanataToddhRtalabdhasArai- rvyAptAM cakAra navakuGkumakandavRndai: ||8|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM mAdhyantikAvadAnaM nAma saptatitama: pallava: || @447 71 zANavAsyavadAnam | zAntispRzAM vimalazIladukUlalIlA- zobhAjuSAM viSayaveSaparAGmukhAnAm | cInAMzukairmalinazIrNapaTaccarairvA naivAbhimAnakalanA na ca dainyavRtti: ||1|| zANavAsI purA bhikSurguNavAn guruzAsanAt | jinazAsanamAdhAtuM mathurAM prasthita: purIm ||2|| sa vrajan pathi zuzrAva mallayorvadatormitha: | prasaGgopagatAmetAmAryAmAryasvabhAvayo: ||3|| ye vimalazIlanilayA: zrutavizrutacakSuSa: kSamAvanta: | tAneva zANavAsI kathayati bhikSurbhuvi zramaNAn ||4|| etaduktvAtha tenApi tadevoktaM nizamya tau | tamUcatustvamevAsau zANavAsI na saMzaya: ||5|| kasmAttvaM zANavAsIti sumate dikSu vizruta: | gAthA gAyanti munayastava saddharmavAdina: ||6|| sa jagAda mayAnyasmiJjanmanyAmayapIDita: | pratyekasugata: svAsthyaM nIto vaidyacikitsayA ||7|| zANaM zIrNataraM vAsastasya dRSTvA mayAlpakam | upanItaM praNayinA rAjArhaM rucirAmbaram ||8|| so’bravInna sakhe mahyaM rocate rucirAMzukam | labhyate prazamazlAghyA zobhA zANena vAsasA ||9|| ityahaM tadvaca: zrutvA zIrNazANAMzukotsuka: | satsaGgamAptavairAgya: sadvastravimukho’bhavam ||10|| kAlena tasya dehAnte rucirArcAvidhAyinA | mayA tattulyabhAvAptyai praNidhAnamati: kRtA ||11|| tenAhaM praNidhAnena tatsamabhyarcanena ca | sazANavastra: saMjAta: zANavAsIti vizruta: ||12|| @448 ityukvA sa zanairgacchannavApya mathurApurIm | urumuNDAbhidhaM zailamAruroha mahodyama: ||13|| tatropavizya paryaGkabandhenAkampitakSiti: | vilIya viSasaMnaddhau nAgau tumulavarSmiNau ||14|| mathurAvAsinau zreSThisutau naTabhaTAbhidhau | AdAya sahakRtyAya sa vihAraM vinirmame ||15|| ratnojjvala: sphaTikakAJcanaramyaharmya: paryaGkapITharacanAzayanAbhirAma: | svargopama: subhagabhoganidhirvihAra: puNyasthitirnaTabhaTAbhidha eva so’bhUt ||16|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM zANavAsyavadAnamekasaptatitama: pallava: || @449 72 upaguptAvadAnam | yaireva yAti viSayairabhilASabhUmiM sarvo jana: smararaja:paribhUtadRSTi: | taireva puNyaparimArjanazuddhibhAjAM vairAgyayogamupayAti mana: prazAntim ||1|| abhUdguptAbhidhAnasya gAndhikasya suta: purA | mathurAvAsina: zrImAnupagupta iti zruta: ||2|| ajAta: kalpita: pitrA sa bhikSo: zANavAsina: | anuyAyIti vacanAttadbhaktinirato’bhavat ||3|| vairAgyAbhimukhe tasminnavayauvanazAlini | bhagnavighnagaNArambhazcitAM lebhe manobhava: ||4|| haricandanakastUrIkarpUrAguruvikrayI | sa kaMcitkAlamakarod vyavahAraM piturgirA ||5|| atha vAsavadattAkhyA gandhakrayavisRSTayA | svadAsyA kathitaM zrutvA taM rUpaguNavizrutam ||6|| saMjAtarAgasaMvegA gaNikA saMgamArthinI | visRjyAbhimatAM dUtIM bhAvaM tasmai nyavedayat ||7|| sa svairamarthito dUtyA sasmitastAmabhASata | ayaM nAbhimata: kAlastasya: saMdarzane mama ||8|| atha dUtyAM prayAtAyAM sodvegA gaNikAbhavat | nAnurAge virAge vA niyatirvezayoSitAm ||9|| kadAcinmandire tasyA: sthite yUni vaNiksute | nava: sArthapati: zrImAnAjagAmottarApathAt ||10|| visRSTe rAtribhogAya tena hemni sahAMzukai: | jananyA sahitA lubdhA gaNikA samacintayat ||11|| eSa tAvatsthito gehe vaNiksUnu: kRtavyaya: | arthI mahAdhanazcAnya: kiM karomi na vedmi tat ||12|| vantacitta: puna: kAmI na bhavatyadhikaprada: | tena paryuSitenaiva kriyate niSphalena kim ||13|| navastvabhinavautsukyAtsarvaM muJcatyayAcita: | apriye’pi priyAsvAdaM karoti prathamAdara: ||14|| tasmAtkimasya kriyatAmanta:saktasya zalyavat | abhogena na yAtyeSa karmabandha ivAnuga: ||15|| @450 nAsmAkametadvANijyaM tyajyate yadi vittavAn | na dharmAya na kAmAya vayamarthAya nirmitA: ||16|| iti saMcintya sA mAtu: saMmate draviNArthinI | varAsavena nyavadhItsaviSeNa vaNiksutam ||17|| nikSipyAvaskaracaye tatastaM gatajIvitam | avApya vipulaM vittaM sArthavAhaM pravezya sA ||18|| dRSTa: praviSTo gaNikAgRhaM na tu vinirgata: | iti bandhubhiranviSya vyasu: prApto vaNiksuta: ||19|| tatastadvadhasaMtaptai: zrAvitastairmahIpati: | vezyAyAstIvrapApArhamAdidezogranigraham ||20|| sA vadhyavasudhAM nItA muttakezI nirambarA | nikRttapANicaraNA chinnazravaNanAsikA ||21|| veSTayantI vyathAkrAntA nijazoNitakardame | nivAryamANakravyAdA dAsyA cukroza bandhakI ||22|| upaguptastatastasyA: zrutvA viSamavaizasam | tadvilokanakAlo’yamityuktvA tAM bhuvaM yayau ||23|| dAsyA niveditaM dRSTvA tamAyAntaM zazidyutim | pUrvAbhilASazeSeNa sA lajjAkuTilAbhavat ||24|| anta:praviSTa: kenApi vAsanAbhyAsavartmanA | na kasyAMcidavasthAyAM rAgastyajati dehinAm ||25|| jaghanAvaraNaM kRtvA dAsyA vasanapallavam | sA stananyastahastA taM babhASe vinatAnanA ||26|| prayatnenApi mahatA nAyAtastvaM mayArthita: | adhunA mandabhAgyAyAstava saMdarzanena kim ||27|| yadA mamAbhavatko’pi bhAgyasaubhAgyavibhrama: | na darzanasya kAlo’yamityuktaM bhavatA tadA ||28|| kRttAGgI rudhirAdigdhA cyutAhaM klezasAgare | kAla: kamalapatrAkSa kimayaM darzanasya me ||29|| iti bruvANAM bASpAmbuplAvyamAnAMzukAJcalAm | zanakairupaguptastAM sAnutApamabhASata ||30|| kAntizcandrasakhI suvarNakadalIlAvaNyacauraM vapu- rvaktraM padmanimIlanaM kuvalayaklaibyaprade locane | naitanme dayitaM manoharataraM kiM tu prayatnAdahaM kAmAnAM prakRtiM vicAravirasAM draSTuM samabhyAgata: ||31|| @451 vibhUSaNAMzukacchanne varasaurabhavAsite | zobhA tavAbhavatkAye svabhAva: punarIdRza: ||32|| bata bata nihatAste kIrNakezAsthisaMsthe satatamanalatApotpacyamAnAkhilAGge | kuNapavati ramante ye jugupsAnidhAne vyasanagaNanidhAne kAyanAmni zmazAne ||33|| visyandini durAmode vikRtacchidrasaMkule | aho mohAnmanuSyANAM kAye’pi priyabhAvanA ||34|| sApAya: kAyaparyAyamAyAviSayasaMzraya: | du:khaskandha: kSayaM yAti sugatopAsanAdayam ||35|| mohadhvAntadivAkarasya sakalaklezAvakAzacchida: zAstu zAsanasaMzraye praNihitaM kalyANamitrasya yai: | naiva klinnakalaGkapaGkakalite kIrNAntramAlAkule te majjanti vikArabhAji narake kAyAbhidhAne puna: ||36|| etadAkarNya gaNikA du:khodvegavirAgiNI | puNyaM ratnatrayaM zAntyai zaraNyaM zaraNaM yayau ||37|| upaguptakathAvAptasrota:prAptaphalAtha sA | dharmamArgapraNayinI dRSTasatyA vyapadyata ||38|| tasyAM devanikAye’tha saMbhUtAyAM prabhAmaye | mathurAvAsina: zrutvA cakrustaddehasatkriyAm ||39|| atrAntare zANavAsI samabhyetya prasannadhI: | pravrajyAmupaguptasya prAptakAlAmamanyata ||40|| so’tha pravrajitastena prApyArhatpadamuttamam | saddharmadezanArambhaM vidadhe puravAsinAm ||41|| dharmaM pradizatastasya tasyAM parSadi sAmRtam | cakAra mAra: pracurAM tAM tAM vighnaughavikriyAm ||42|| vavarSa mauktikaM tatra ruciraM ca sakAJcanam | yena vyAkSiptacittAnAM zrotR#NAmabhavadbhrama: ||43|| sa kRtvA hAryasaundaryaM lalitaM nartakIvapu: | nanarta sahitastatra gandharvApsarasAM gaNai: ||44|| kAntAnRtyavilAsena helApahRtacetasAm | abhUttatra vineyAnAM kAmaM kAmamayaM mana: ||45|| @452 avinItatarasyAtha mArasya vinayodyata: | acintayadvikArArhAmupagupta: pratikriyAm ||46|| so’bhyetya mAramavadattuSTo’haM tava kauzalAt | aho nRtyamaho gItaM divyameva kimucyate ||47|| uktveti mAlAvyAjena babandhAsya zavatrayam | mastake sarpakuNapaM karNe ca zvamanuSyayo: ||48|| svayaM moktumazakto’sau mArastatkuNapatrayam | prayayau zaraNaM devAn sendropendracaturmukhAn ||49|| teSu moktumazakteSu prerita: padmajanmanA | bhagnadarpo’tha kandarpastameva zaraNaM yayau ||50|| sa nipatyAtivinayAdupaguptasya pAdayo: | prasAdya madamutsRjya tamuvAca kRtAJjali: ||51|| kRtaM kRtApakArasya tvayA yaducitaM mama | prasIda tyajyatAM manyuradhunAhaM tvadAzraya: ||52|| ahaM kRtAparAdho’pi sugatena mahAtmanA | avinItatara: sUnurjanakeneva rakSita: ||53|| bodhimUle mayA tasya vajrAsanajuSa: purA | kRtA nikAranikarA kSAntameva ca tena me ||54|| nAnAkAranikArakAriNi mayi prAkAratAM bibhratA tasmin bodhisamAdhisiddhabhavane paryaGkabandhasthitau | kSAntikSAlitamanyunA bhagavatA buddhena zuddhAtmanA tena dhyAnaparAyaNena na manAgunmIlitaM locanam ||55|| bhavatA tvadya karuNAmutsRjyAhaM khalIkRta: | sAparAdhe’pi mahatAM na manyumalinaM mana: ||56|| muJca me kuNapAbandhaM sthito’haM tava zAsane | iti bruvANaM praNayAdupaguptastamabhyadhAt ||57|| na kariSyasi cedevaM bhikSUNAM viplavaM puna: | tadetattava muJcAmi dRDhaM kuNapabandhanam ||58|| idaM ca bhavatA kAryaM priyaM praNayino mama | atItasugatAkAraM saMdarzayitumarhasi ||59|| dRSTA tava mayA zaktirnATye sarvAnukAriNa: | saMdarzane bhagavata: paramutkaNThito hyaham ||60|| @453 dharmakAyo mayA dRSTa: sugatasya zrutAtmanA | rUpakAyastu naivAsau nayanAmRtanirbhara: ||61|| iti nirmuktakuNapastenokta: kusumAyudha: | tamUce saugataM rUpaM tulyaM kartuM na zakyate ||62|| tathApi darzayAmyeSa tvadAjJAvinaye sthita: | praNamyena praNamyo’haM na tvayA sugatAkRti: ||63|| ityuktvA sugatAkAramavikArasukhapradam | sa samutsRSTakanakAlokakAntamadarzayat ||64|| dIrghadhyAnanimIlalocanayugaM ni:saMbhramabhrUlataM nAsAvaMzaniSaktakAntakanakacchatropamAnAlikam | nirbhUSAyatakarNapAzalalitaM vyAlambibAhudrumaM bauddhaM rUpamavekSya nirvRtirabhUnnizcetanAnAmapi ||65|| upaguptastadAlokya kAntaM bhagavato vapu: | sabASpapulakAkIrNazcakre tatpAdavandanam ||66|| na ca nAma praNamyo'hamiti vAdini manmathe | upaguptastamavadatpraNamyastvaM jinAkRti: ||67|| kRtrimeSvapi bimbeSu vandyA bhagavatastanu: | na sa mRtkASThadhAtUnAM praNAma: kriyate budhai: ||68|| ityuktamupaguptena zrutvA mAra: prasannadhI: | vihAya saugataM rUpaM svaM vapu: pratyapadyata ||69|| tenaivAtha samAhUtA vinItena hitaiSiNA | upaguptAntikaM paurA: saddharmaM zrotumAyayu:||70|| tasyopadezakathayA satyadarzananirvRtA: | lakSANyaSTAdaza prApurarhattvaM puravAsinAm ||71|| iti sakalalokAlokakalyANakArI vyathitatimirahArI dharmamArgopadeza: | vipulakuzalamUlaprAptapuNyodayAnAM bhavati kila maharddhiryA pareSAM hitAya ||72|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM upaguptAvadAnaM nAma dvAsaptatitama: pallava: || @454 73 nAgadUtapreSaNAvadAnam | akhaNDitaM zAsanamAyatA zrI: yazastuSArAMzuzatAvadAtam | AzcaryacaryArucira: prabhAva: phalAMzaleza: sugatArcanasya ||1|| rAjA zrImAnazoko’bhUtpure pATaliputrake | dAnArthinAmabhUdyasya saMkhyAzabdadaridratA ||2|| taM kadAcitsabhAsInaM vaNijo dvIpagAmina: | sarvasvanAzazokArtA: sani:zvAsA vyajijJapu: ||3|| deva dIrghabhujacchAyAvizrAntabhuvanasya te | rAjye na dRzyate kazciccintAsaMtApitAzaya: ||4|| asmAkaM tu pravahaNaM bhaGktvA ratnadhanaM hRtam | kevalaM bhAgyadaurbalyAnnAgai: sAgaravAsibhi: ||5|| vayamanyatra jIvAmastadupekSA tu te vibho | samudrayAtrAvicchedAtkozazeSavidhAyinI ||6|| iti teSAM vaca: zrutvA rAjA saMkrAntatadvyatha: | samudrAntargatAnnAgAn vicintya stimito’bhavat ||7|| taM dRSTvA niSpratIkArakopavyAkulamAnasam | indro nAmAbravId bhikSu: SaDabhijJa: sthito’ntike ||8|| nAgAnAM ratnacaurANAM tvatpratApAgnisUcaka: | tAmrapaTTArpito lekha: preSyatAM pRthivIpate ||9|| iti bhikSuvaca: zrutvA lekhaM rAjA visRSTavAn | kSiptameva tamambhodhau nAgAstIre pracikSipu: ||10|| nRpastenAvamAnena vicchAyavadanAmbuja: | cintAsuptamatistasthau zvasannAsArpitAGguli: ||11|| nidrA parAGmukhI tasya klIbasyevAGganAbhavat | dIrghA tRSNeva lubdhasya na ca rAtri: kSayaM yayau ||12|| @455 taM vyomadevatAbhyetya padArthodyatamabhyadhAt | upAye sati bhUpAla na cintAM kartumarhasi ||13|| ye pUjayanti jinamaJjaliraJjitena mUrdhnA praNAmapariNAmamahArhapuNyA: | teSAM surA api suvarNavicitrazobhA- mAjJAsrajaM vijayinAM zirasA vahanti ||14|| etadAkarNya nRpati: prAta: snAta: zucivrata: | siddhau zuddhena manasA dhyAtvA buddhaM samabhyadhAt ||15|| sattvasmeraM sarasakaruNAkaumudIpUritAzaM zAntyai kAntaM sakalatamasAM zuklapakSe niviSTam | nityAnandaM paramamamRtaM nirvikAraM sRjantaM vande tApaprazamasuhRdaM buddhapUrNendubimbam ||16|| cittaM sadA viSayadoSaparAGmukhAnAM yeSAM vaze paramapAramitAzrayANAm | te me paraM parahitAbhinivazabhAja: saMkalpakalpatarava: kuzalaM dizantu ||17|| iti bhaktividhAnena prANidhAnena bhUpate: | sahasrANyarhatAM SaSTistUrNaM digbhya: samAyayu: ||18|| athendro bhikSurAkAraM haimaM ramyamakArayat | sadRzaM nRpaterekaM nAgarAjasya cAparam ||19|| tata: kSitipatermUrtirvinanAma zanai: zanai: | unnanAma ca nAgendramUrtirvismayakAriNI ||20|| yathA yathA nRpazcakre sadA ratnatrayArcanam | tathA tathA nAgamUrtirvinanAmodyayau purA ||21|| atha rAjA punarlekhe prahite nAgapuMgavA: | skandhArpitAkhilavaNigratnabhArA: samAyayu: ||22|| tadazeSaM narapatirvitIrya vaNijAM dhanam | visRjya nAgAnabhavajjinazAsanasAdara: ||23|| sa vidhAyArhatAM pUjAmupacArairnRpocitai: | babhUvAnalpasaMkalpairbuddhasaMdarzanotsuka: ||24|| @456 durlabhe parinirvANanilInajinadarzane | upaguptaM sa zuzrAva sugatapratimaM guNai: ||25|| vidheyaM bhaktiyuktAnAM nRpa: praNayivatsala: | urumuNDasthitaM dUtairAninAya tamAdarAt ||26|| tatsaparyAptaparyantasaddharmakuzalodaya: | babhUva satataM rAjA ratnatrayaparAyaNa: ||27|| iti jinasmaraNena mahIpati: prasabhapuNyamahodayasaMpadA | viSabhRtAmapi mauliSu zAsanaM kusumadAmavilAsamavAptavAn ||28|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM nAgadUtapreSaNAvadAnaM nAma trisaptatitama: pallava: || @457 74. pRthivIpradAnam | puNyaM praNAmapathameti kathaM na teSAM dAnodyatA: sapadi gAmiva lIlayaiva | pUrNAGgapuNyarucirAM pRthumadhyadezAM ye gAM svavatsasahitAM pratipAdayanti ||1|| athAzoka: kSitipatirdAnAbhyAsena bhUyasA | abhyAgatapraNayinAM prayayau: kalpavRkSatAm ||2|| rAjocitai: sa satataM bhojanAbharaNAmbarai: | bhikSulakSatrayaM gehe bhaktipUjairapUjayat ||3|| hemakoTizataM dAtuM sthiro’bhUdyasya nizcaya: | sattvameva sthiratara: koza: kuzalazAlinAm ||4|| sAmrAjye bhUrivibhava: SaDiMvazadbhi ( ^zatyA) sa vatsarai: | hemna: SaNNavatiM koTiM dadau saMghAya sattvadhI: ||5|| tata: kAlena nRpatirvyAdhinA glAnimAyayau | sthirANi sukRtAnyeva na zarIrANi dehinAm ||6|| tanumAsannaparyantAM nizcitya pRthivIpati: | bhikSubhya: kukkuTArAme draviNaM dAtumudyayau ||7|| tatpautra: saMpadI nAma lobhAndhastasya zAsanam | dAnapuNyapravRttasya kozAdhyakSairavArayat ||8|| dAne niSiddhe pautreNa saMghAya pRthivIpati:| bhaiSajyAmalakasyArdhaM dadau sarvasvatAM gatam ||9|| dhImata: saMmatenAtha rAdhaguptasya mantriNa: | dadau saMghAya nikhilAM pRthivIM pRthivIpati:||10|| gaGgAmbubhArarucirAM caturamburAzi- velAvilAsavasanAM malayAvataMsAm | datvAkhilAM vasumatIM sa samAsasAda puNyaM pramANakalanArahitaM hitAya ||11|| prakhyAtaSaNNavatikoTisuvarNadAne yAte divaM narapatAvatha tasya pautra: | zeSeNa mantrivacasA kSitimAjahAra spaSTaM krayI kanakakoTicatuSTayena ||12|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM pRthivIpradAnaM catu:saptatitama: pallava: || @458 75 pratItyasamutpAdAvadAnam | sarvamavidyAmUlaM saMsArataruprakAravaicitryam | jJAtuM vaktuM hantuM ka: zaknotyanyatra sarvajJAt ||1|| zrAvastyAM svastimAn pUrvaM jino jetavane sthita: | azeSadarzI bhagavAn bhikSusaMghamabhASata ||2|| zRNuta zreyase prajJAlokanirmalamAnasA: | pratItyasamutpAdaM va: kathayAmi yathAkramam ||3|| avidyAvAsanaiveyaM du:khaskandhasya bhUyasa: | saMsAraviSavRkSasya mUlabandhavidhAyinI ||4|| tatpratyayAstu saMskArA: kAyavAGmAnasAtmakA: | saMskArotthaM tu vijJAnaM mana: SaSThendriyAtmakam ||5|| tatpratyayaM nAmarUpaM saMjJAsaMdarzanAbhidham | mana: SaSThendriyasthAnaM SaDAyatanamapyata: ||6|| SaDAyatanasaMzleSa: sparza ityabhidhIyate | SaTsparzAnubhavo yazca vedanA sA prakIrtitA ||7|| tathA viSayasaMzleSarAgAt tRSNA prajAyate | kAmAdiSu tadudbhUtamupAdAnaM pravartate ||8|| upAdAnodbhava: kAmarUpArUpyamayo bhava: | nAnoyoniparAvRttyA jAtirbhavasamudbhavA ||9|| jarAmaraNazokAdisaMtatirjAtisaMzrayA | avidyAdinirodhena teSAM vyuparamakrama: ||10|| pratItyotpAdo’yaM bahugatiravidyAkRtapada: sa cintyo yuSmAbhirvijanavanavizrAmazamibhi: | parijJAta: samyagvrajati kila kAlena tanutAM tanutvaM saMprApta: sukhataranivAryazca bhavati ||11|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM pratItyasamutpAdAvadAnaM paJcasaptatitama: pallava: || @459 76 vidurAvadAnam | krodha: saMnihita: prataptamanasAmIrSyAvazAtkAminAM krodhAndhA nipatanti tIvratimirazvabhre matidhvaMsina: | tatra krUrataraprakAranarakaklezAtpramUrcchAjuSA- mAkalpakSuratalpakalpaviSamakSoNIkSatAnAM kSaya: ||1|| nadImajiravatyAkhyAM zrAvastyAM bhagavAn jina: | saMprApta: sattvamadrAkSIdAvRtaM vikRtaM janai: ||2|| mahAkAyaM kRmikulairbhakSyamANaM vraNodbhavai: | sUcayantaM vyathArAvairnarakasthitivaizasam ||3|| taM dRSTvA jAtakaruNa: sarvajJastaTinItaTe | upAvisatpaurajanairAsane parikalpite ||4|| so’vadadvikRtAkAraM jAtyandhaM mahiSopamam | kRtvA jAtismaraM sadyastadrUpeNa samAdhinA ||5|| api ko vidura krUrakarmaNo bhujyate phalam | api daurjanyajananI sA mati: smaryate tvayA ||6|| zrutvaitatsugatenoktaM sa manuSyagirAbravIt | tIvrapApasya bhagavan bhujyate vipulaM phalam ||7|| iti tasya bruvANasya jAtisaMsmaraNAtparam | kimetaditi papraccha bhikSusaMghaM mahAjana: ||8|| AzcaryavRttaM bhagavAnAnandenAtha bhikSuNA | tatkarma kautukAtpRSTa: sarvajJastamabhASata ||9|| ujjayinyAmabhUtpUrvaM viduro nAma bhUpati: | azoka iva lolAkSIcaraNAhatikautukI ||10|| sa kadAcidvadhUvRndairmadhau madhupabAndhave | vilalAsAnilAlolalatAtAlalitakAnane ||11|| tA bhUmipAlalalanAstatra puSpoccayAkulA: | vicerurnUpurArAvataraMgitavihaMgamA: ||12|| ekAnte tatra vizrAntaM kAntA: zAnterivAzrayam | pratyekabuddhamarhadbhirdadRzau: parivAritam ||13|| sthitaM paryaGkabandhena dhyAnastimitalocanam | taM dRSTvA sahasaivAsAM prasannamabhavanmana: ||14|| @460 dhyAnAnte tA dizantaM taM dharmaM zuddhamivAmRtam | parivAryopavivizu: kRtapAdAbhivandanA: ||15|| nRpastaM dezamabhyetya straiNaM dRSTvA tadunmukham | zArIraM zuddhazIlAnAM tAsAM nigrahamAdizat ||16|| tena pApena vipulaM kAlaM narakasaMkare | yakSo’yaM vikRtai: sattvairbhakSyamANo durAkRti: ||17|| apAdamastakAnekavikArivraNasaMbhavai: | kIrNaM kRmikulai: kAyaM pazyatAsya jugupsitam ||18|| kalpAnte narakaM bhuktvA caNDAlatvamupAgata: | pratyekabuddhaM mRgayAzIlo’yaM nihaniSyati ||19|| punarnarakasaMklezazIryamANAyatAkRti: | saMkhyAtItena kAlena prayAsyati manuSyatAm ||20|| zAsturuttarasaMjJasya tata: kSapitakilbiSa: | dIrghaklezAnalodvigna: zAsane pravrajiSyati ||21|| udyAne kAzirAjasya kAntAbhi: pUjitastata: | IrSyAkopena zArIramavApsyatyugranigraham ||22|| tato’sya tIvradu:khAgneravasAnaM bhaviSyati | iti zAsturvaca: zrutvA sarve vairAgyamAyayu: ||23|| udvignAnAmatha bhavabhayaklezacintAturANAM zAstu: pUrNairamRtavisarairvAGmayaistatra teSAm | saktAhlAdai: kuzalasalilai: plAvyamAnAzayAnAM tApa: kvApi prazamakusumArAmabhAjAM jagAma ||24|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM vidurAvadAnaM SaTsaptatitama: pallava: || @461 77 kaineyakAvadAnam | khalotkarSeNa sarvasya guNaglAni: prajAyate | bhavatyabhyudAyaiva prabhAvastu mahAtmanAm ||1|| Aha mAyAvanopAnte bhagavAn sugata: purA | sUtAgAraguhAgarbhe tasthau dhyAnaparAyaNa: ||2|| tatra tIvrAzanisphoTaniSpiSTavRSakarSaka: | tena dhyAnavilInena ghanazabdo’pi na zruta: ||3|| dhyAnAnte’tha pravacanaM zAsturmandAkinItaTe | catvAra: zrotumAjagmurmahArAjAbhidhA: surA: ||4|| dhRtarASTra-virUDhAkhya-virUpAkSa-dhanAdhipA: | te kIrNaratnakusumAstasya pAdau vavandire ||5|| teSAM tvAcAryajAtIyau dhRtarASTravirUDhakau | dvAvanyau krUrajAtIyau teSAM svocitabhASayA ||6|| saddharmadezanA cakre bhagavAn bhUtabhAvana: | yena zAsanadharmeSu babhUvuste vizAradA: ||7|| zikSApadapraNayinaste ratnatrayamAzritA: | natvA bhagavata: pAdau vimAnaistridivaM yayu: ||8|| teSu yAteSu bhagavAn bhikSubhirjAtavismayai: | prAkpuNyasacayaM teSAM pRSTa: provAca sarvavit ||9|| alpAzvAsamahAzvAsau purA nAgo babhUvatu: | taddveSiNau suparNau ca cUDimiTisvarastathA ||10|| nAgau kAzyapasaMjJasya zAstu: saMprApya zAsanam | suparNayorapradhRSTAvabhUtAM balazAlinau ||11|| dveSaspardhAbhimAnena suparNAvapi kAzyapAt | gRhItvA zAsanaM ratnatrayaM zaraNamApatu: ||12|| tau nAgAcAryajAtIyau dhRtarASTraviruDhakau | krUrau suparNau tAvetau virUpAkSadhanAdhipau ||13|| jinasyeti bruvANasya puNyaM suvacanAmRtam | tadvanopAntanilaya: zrutvA kaineyako muni: ||14|| @462 vismitastatprabhAveNa tameva zaraNaM gata: | anAgAmiphalAptyAbhUtsatyadarzananirvRta: ||15|| tadbhAgineya: zailo’pi tathaiva vinayAzrita: | anAgAmiphalodAraM satyadarzanamAptavAn ||16|| tau sAnugau bhagavata: prasannau dharmazAsane | pravrajyAM samupAdAya zlAdhyamarhattvamApatu: ||17|| tatastadavaziSTAnAM cakru: sugatazAsanAt | kaphiNa: zAriputrazca maudgalyazcApi dezanAm ||18|| mana:prasAdamAlokya paraM kaineyazailayo: | tatpUrvapuNyaM bhagavAn pRSTo bhikSubhirabhyadhAt ||19|| etau gRhapati pUrvajanmanyaGgAGganAbhidhau | suhRdau dharmaniratau vArANasyAM babhUvatu: ||20|| caritabrahmacaryau tau kAzyapasyAntike guro: | paryantapraNidhAnena prAptAvadya prazAntatAm ||21|| kathitamiti tathAgatena puNyaM munivarayo: praNidhAnajaM nizamya | abhavadavahita: prazAntiyuktyA bhavabhujagAbhibhavAya bhikSusaMgha: ||22|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM kaineyakAvadAnaM saptasaptatitama: pallava: || @463 78. zakracyavanAvadAnam | uttuGgazRGgamadhirohati kautukasya teSAM prabhAvamahimA mahatAM mahArha: | ye pAtayantyazirasaM zamanapragalbhAM dRSTiM dayApraNayinIM tridazezvare’pi ||1|| samAsIna: purA zakra: tridivacyutilakSaNai: | spRSTa: siMhAsanotsaGge na ratiM pratyapadyata ||2|| suvarNarucirA tasya maulau mandAramAlikA | apuNyotsannatAruNyA zrIriva mlAnatAM yayau ||3|| yaza:zubhre vilopAya tilake tasya cakrire | apavAdA iva navA: padaM svedodabindava: ||4|| AsannapatanasyAtha cintAsaMsaktacetasa: | IrSyAruSTeva prayayau tasya dUrataraM dhRti: ||5|| zuca: paricitaM dRSTvA tamUce cakitA zacI | Asanne’sminnipatane cintyatAmavalambanam ||6|| alaGghyaM nAsti lokeSu vipadAmiti nizcaya: | tavApi jagatAM patyuryadimA: klezavipluSa: ||7|| sarvathA khalavaimukhyAdanviSyAnviSya yatnata: | mahadbhi: saGgamicchanti guNalubdhA ivApada: ||8|| avatIrya svayaM tAvajjambudvIpaM tvayA vibho | mRgyatAM zramaNa: kazcidvyasane rakSaNakSama: ||9|| prabhAvavipulotkarSA: zrUyante zramaNA: kila | yujyante kuzalaireva yeSAM kuzalagAmina: ||10|| iti priyAvaca: zrutvA tathetyuktvA marutpati:| kSitimabhyetya papraccha zramaNAn klezasaMkSayam ||11|| zakrapraNayamAtreNa te prabhAvAbhimAnina: | babhUvuraJjalivyagrAstatpraNAmanatAnanA: ||12|| te kurvanti kathaM rakSAM mAmeva praNamanti ye | patirdhyAtveti marutAM bhagnAza: svapadaM yayau ||13|| tata: sa sugataM jJAtvA saMprAptaparamAmRtam | pratyAsanne nipatane paritrANamamanyata ||14|| indramAlaguhAgarbhasthitaM so’tha tathAgatam | tejodhAtusamApannaM yayau draSTuM sahAnugai: ||15|| @464 guhAntikamathAsAdya sasahAya: zacIpati: | Uce paJcazikhaM nAma gandharvasutamAdarAt ||16|| tejodhAtusamApannaM bhagavantaM tathAgatam | svakalAkauzalena tvaM prabodhayitumarhasi ||17|| upasarpatyakAle ya: pravizatyanivedita: | anAzayajJa: sa satAmavamAnasya bhAjanam ||18|| ityukta: surarAjena dhImAn gandharvadAraka: | vaidUryadaNDAmakarodvINAM susvarasAraNAm ||19|| svabhAvamadhurodAraramyAbhi: stutigItibhi: | sa vibodhya jinaM cakre darzanAvasaraM hare: ||20|| tata: pravizya sunataM devai: saha zatakratu: | dadarza harSajananaM varSantaM prazamAmRtam ||21|| sa praNAmAnta: zAsturnakhadarpaNamArjanam | cakAra maulimandAramakarandena pAdayo: ||22|| tatastasya praviSTasya prasAdaM vidadhe jina: | satyasaMdarzanAdyena dharmacakSurbabhUva sa: ||23|| paricyuta: sa sahasA svamevAsanamAptavAn | tena puNyaprabhAveNa prazAntazcyutilakSaNa: ||24|| yAvajjIvaM sa sugataM zaraNyaM zaraNaM gata: | atikrAnto’hamityuktvA tamAmantrya yayau divam ||25|| lalitAM tumburusutAM dadau paJcazikhAya sa: | RNavatkurute cintAmupakArakaNa: satAm ||26|| zakrasya kuzalAvAptyA pratyayodbhUtavismayai: | bhikSubhirbhagavAn pRSTa: sarvajJastAnabhASata ||27|| zobhAvatyAM puri purA zobhAkhya: pRthivIpati: | krakucchandasya zArIraM stUpaM zAsturakArayat ||28|| tatpUrvapuNyapraNidhAnayogAt prApta: sa rAjA tridazezvaratvam | dharmAnubaddhAM bhagavAn vibhUti- muktveti vANImanayatprazAntim ||29|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM zakracyavanAvadAnamaSTasaptatitama: pallava: || @465 79 mahendrasenAvadAnam | strIbhirvimohitamatergRharAkSasIbhi- rvittapravRttamanasa: sukhavAJchayaiva | klezA: patanti paruSA: puruSasya dehe gacchanti nAma na vinA prazamaM zamaM ye ||1|| zrAvastyAM brAhmaNa: pUrvaM jIvazarmAbhidho’bhavat | vayaso’rdhaM zrutAdhyAyI brahmacaryaM cacAra sa: ||2|| sa jarAzabalazmazru: snehAdvandhubhirarthita: | dharmamArgAnurodhena vidadhe dArasaMgraham ||3|| patnI taralikA nAma taruNI taralekSaNA | naiva saMbhogalubdhasya tasyAtidayitAbhavat ||4|| tasyA jvaro’yametasminnaruci: sutarAmabhUt | abhaktarakta: saMsaktaviraktA eva yoSita: ||5|| sAcintayadanarho’yaM jarAsAraziroruha: | mama yauvanadarpe’sminnapuNyopanata: pati: ||6|| vRddhasya taruNIbhoga: zarIrakSayasUcaka: | kezagraheNa jarayA vAtsalyeneva vAryate ||7|| kiMcitsaMkocakuTila: prayAti sthavira:zanai: | hAritaM yauvanamaNiM vIkSamANa ivAvanau ||8|| vRddhena paralokArthamAnItA yadi dhImatA | parabhogapraNayinI tattadeva karomyaham ||9|| antargRhagate tvasminna zakyaM caurakAmibhi: | premanirdayasaMbhoganirargalasukhaM mayA ||10|| iti saMcintya sAbhyetya zanai: patimabhASata | lajjamAneva vinayAdAbhijAtyAnukAriNI ||11|| gRhasaktena bhavatA nirvyApArasukhaiSiNA | hastenAkRSya dAridryamAnItaM bata du:saham ||12|| udyogadveSiNastIvramAlasyaM yasya vallabham | bahuvyayapravAhArhaM vivAhaM sa karoti kim ||13|| yasyAlasyAdgRhapatirgRhakoNaM na muJcati | dhanArjanAya niryAntu mugdhAstatra kimaGganA: ||14|| @466 sotsAha: puruSo yatra vyavahAraratirbahi: | gRhavyApArasaktA strI sarvAstatra susaMpada: ||15|| abhUSaNamanambaraM malinakoNalInAGganaM vizIrNazayanAsanaM sphuTitavAridhAnIghaTam | adAsamanupaskaraM ciranivRttamanthasvanaM gRhaM viratakarmaNAM bhavati bhagnabhogotsavam ||16|| ityukta: sa tayA vipra: pratasthe draviNonmukha:| patanti viSayazvabhre hyapi yoSidvazIkRtA: ||17|| sa sAgarAntAM vasudhAM bhrAntvA labdhapratigraha: | kAlena svapurIM prApa saMpUrNakanakAmbara: ||18|| gRhotkaNThotkarAkrAnta: purIparyantakAnane | zarIramAtrazeSo’bhUddasyubhirmuSito’tha sa: ||19|| anarthopArjito’pyartha: sAmarthyena sukhArthinA | karotyanicchayA dhAturmaruvArikaNAyitam ||20|| so’cintayadaho yatnAdapi vittaM mamArjitam | abhAgyayogAdyAtaM me svapnadarzanatulyatAm ||21|| zUnyapANirdhanArthinyA: patnyA: prApyAhamantikam | na jIvAmyavamAnograviSai: paruSabhASitai: ||22|| tasmAdihaiva me sadya: pAzenodbandhanaM hitam | dAridryopadravakrUraM strIzastraM na sahe gRham ||23|| iti saMcintya sa latApAzaM kaNThe nyavezayat | tIvraklezaviSANAnAM nidhanaM bandhusaMgama: ||24|| atrAntare kRpAsindhurbhagavAn bhUtabhAvana: | du:khaM jJAtvAsya sarvajJastadarthaM vanamAyayau ||25|| dayayAzvAsitastena tyaktvA pAzamatha dvija: | taddattaM nidhimAdAya taM praNamya yayau gRham ||26|| tasya bhAryA dhanenApi na jagAmAnukUlatAm | parasaMsparzarAgiNyastuSyantyarthena na striya: ||27|| sa kAlena mahArambhabhoge’pyudvignamAnasa: | acintayadaho nAsti saMsAre tattvata: sukham ||28|| @467 dAridryatulyaM kimihAsti du:khaM dhanArjanaM du:khataraM tato’pi | dhanopabhoga: sukhalezadigdha: pade pade du:khazatAni sUte ||29|| viraktazcintayitveti sa gatvA jetakAnanam | bhagavantaM bhavocchityai zAstAraM zaraNaM yayau ||30|| tasyAzayaM sAnuzayaM dhAtuM jJAtvA gatiM tathA | bhagavAn dharmabhaiSajyaM bhavarogabhiSagdadau ||31|| sa dRSTasatya: pravrajyAM samAdAya prasAdinA | sarvaklezaprahANArhamarhattvaM samavAptavAn ||32|| tasya tAmadbhutAM siddhiM dRSTvA vipulavismayai: | bhikSubhirbhagavAn pRSTastadvRttAntamabhASata ||33|| purA mahendrasaMjJo’bhUdvArANasyAM narezvara: | yasyAgryA sarvasattveSu dayeva dayitAbhavat ||34|| yaM jana: paradezebhyastIvraM kugatitApita: | chAyAvRkSamivAbhyetya sanmArgasthamazizriyat ||35|| kadAcitpratisAmantairniruddhanagaro’pi sa: | akrodha: sarvanidhane na yuddhe vidadhe dhiyam ||36|| taM vijJAya nirutsAhaM viraktA: sarvamantriNa: | lubdhA draviNamAdAya babhUvu: zatrusaMzrayA: ||37|| atha prANivadhodvegatyaktarAjya: sa bhUpati: | alakSita: kSamAkSetramekAkI kAnanaM yayau ||38|| prabhubhaktiM samutsRjya sattvaM lajjAM ca durjanA: | amAtyA: pratisAmantaM lobhAndhAzcakrire nRpam ||39|| navasya nRpate: pArzve navA eva jajRmbhire | svasvAmityAginAM lagnamanaucityaM tu kevalam ||40|| te navasya kSitipaterdvArasthairvAritAzciram | khedAdAtmAnamuddizya jagurni:zvasya lajjitA: ||41|| mahendrasenaM saMtyajya pezalaM sulabhaM prabhum | paradvAri vayaM pApA: zApatApaM sahAmahe ||42|| @468 tyakta: zrIjanaka: surAsuravaravyAkIrNaratnotkara: sa svaccha: payasAM nidhi: pRthutara: zUnyAzayena tvayA | he nIconmukha zaGkha mUrkha kupaterdvAre’dhunA lambase tUSNImAssva khale na matkRtamukhastAraM kimAkrandasi ||43|| navarAjyAtape tIvre mantriNAmiti zocatAm | mahendrasenacandrasya spRhA saMdarzane’bhavat ||44|| asminnavasare rAjJa: zamArAmavanasthite: | samIpaM kauziko nAma brAhmaNo’rthI samAyayau ||45|| sa vizrAnta: kRtAtithya: phalamUlairmahIbhujA | pRSTa: provAca vinayAttatrAgamanakAraNam ||46|| sarvArthisArthasaMkalpakalpavRkSamahAphalam | mahendrasenaM gacchAmi dAridryAdyAcituM nRpam ||47|| etadAkarNya nRpatistamabhASata du:khita: | AzAgatArthivaimukhyatApoSNaM ni:zvasan muhu: ||48|| brahman mahendraseno’haM dhiGmAM virahitaM zriyA | vaimukhyAdyasya saMtApamarthI tvaM dAtumAgata: ||49|| kiM niSphalena vapuSA zuSkavRkSopamasya me | AzAbhaGgaparimlAnaM mukhaM pazyanti ye’rthina: ||50|| iti rAjavaca: zrutvA dvijazchinnamanoratha: | cireNa saMjJAmAsAdya zilAhata ivAbravIt ||51|| abhAgyaimama bhUpAla bhavAn vibhavavarjita: | sulabhastvadvidho dAtA bhuvane labhyate kuta: ||52|| rAjyAdabhyadhikA zobhA saMtoSAbharaNasya te | apuNyAnyarthinAmeva yeSAmanyo’sti nAzraya: ||53|| tyaktasya caJcalatayA sahasaiva lakSmyA ratnAkarasya na manAgapi hInatAbhUt | lakSmIstu nIcakhalalubdhagRhAvasannA nAdyApi satpuruSasaMzrayaharSameti ||54|| @469 ityuktvA nRpamAmantrya sa nairAzyaviSAtura: | kalatravRttivicchedaviSAdAnmartumudyayau ||55|| tasya kaNThagataM pAzamapanIya sa bhUpati: | tamUce karuNAsindhurbandhu: snigdhataro’rthinAm ||56|| baddhvA mAM pratipakSasya naya bhUmipate: purIm | madvadhI sa hi te vittaM dAsyatyabhimatAdhikam ||57|| ityukta: pArthivendreNa lajjamAna iva dvija: | tamarthibAndhavaM baddhvA ninAya dhanatRSNayA ||58|| taM dRSTvA pratisAmantastenAnItaM mahIpatim | tadvRttAntaM ca vijJAya vismiMta: prazazaMsa tam ||59|| sa viprAya dhanaM datvA svapade pRthivIpatim | caraNAlInamukuTastaM prasAdya nyavedayat ||60|| manujapatirahaM mahendraseno dhanavirahitastu ya eSa kauziko’rthI | punarapi ca sa eva jIvazarmA caritamiti svamudAhRtaM jinena ||61|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM mahendrasenAvadAnamUnAzItitama: pallava: || @470 80 subhadrAvadAnam | nodvegamAyAnti kadarthyamAnA: zikhAgraheNApi hitaM vadanti | paropakAreSu haThapravRttA: santa: sahante bhRzamAtmapIDA:||1|| purA purandara: zrImAn priyasya priyakAmyayA | sAdhurgandharvarAjasya supriyasya guhaM yayau ||2|| sa tatra pUjitastena bahumAnena bhUyasA | AttAsanastamavadaddeva: praNayivatsala: ||3|| ehi supriya gacchAva: pRthivIM pRthivIpati: | jAta: zuddhodanAkhyasya putra: puNyamahodadhi: ||4|| prAptaM zamAmRtaM tena jagatAM kuzalAya sa: | tatsaMvibhAgaM kurute kariSyatyAvayorapi ||5|| mayA saMprati vINAyAM yojitA gItasAraNA | kathaM gacchAmi pazcAnme duSkaraiSA bhaviSyati ||6|| ityuktastena maghavA vimanA: svapadaM yayau | viSayAsaktacittAnAM kuzalAbhirati: kuta: ||7|| atrAntare martyaloke kuzipuryAM sarastaTe | udumbaravane tasthau subhadrAkhyo yativrata: ||8|| vyAptAnnavairmukulitai: sa dRSTvodumbaradrumAn | vismayotphullanayana: suciraM samacintayat ||9|| jinajanmani jAyante cakravartyudbhave’pi vA | asminnudumbaravane nAnyathA mukulazriya: ||10|| mamaiva puNyairathavA saMjAtamidamadbhutam | subhadrazcintayitveti babhUvAnandanirbhara: ||11|| athAmartyapatirgatvA supriyaM punarabravIt | jinakAryAdhikodyogA: parakAryeSu sAdhava: ||12|| ehi supriya gacchAva: kSitiM kSititalendunA | saddezanAMzubhirvizvaM sugatena prakAzitam ||13|| taM supriyo’vadad deva vINAyAM gItisAraNA | yojiteyaM mayA pazcAtsukarA na bhaviSyati ||14|| @471 ityAkarNyAmarapatiryayau mlAnamanoratha: | prayatnopanataM hInapuNya: pibati nAmRtam ||15|| utphullakusumAmodasaMpUritadigantaram | kAlenodumbaravanaM subhadro’pi vyalokayat ||16|| so’cintayadbhaktyetadvikAzikusumaM vanam | dharmapravartane zAsturjaye vA cakravartina: ||17|| satyapuNyAnAM prabhAvAdvA nikhilaM puSpitaM vanam | iti cintayatastasya darpaprItirajAyata ||18|| atha cundAbhidho’bhyetya zravaNArhatvamAgata: | RddhyA cakre parAjitya taM prazAntamadodayam ||19|| jagatkAryaM tata: kRtvA kAlena bhagavAJjina: | kalayan parinirvANaM pazcime zayane sthita: ||20|| pradadhyau vinaye tAvadvinayAvinivezita: | avaziSTa: subhadro me gandharva: sa ca supriya: ||21|| aklezena subhadrastu vinayaM pratipadyate | kRcchrAnuzAsyo gandharvastAruNyavibhavonmada: ||22|| iti saMcintya gandharvapuraM gatvA tathAgata: | gandharvarAjamaparaM nirmame’bhyadhikadyutim ||23|| sahasratantrIM vaidUryadaNDAM vINAmavAdayat | supriyasya madocchedaM spardhayA kartumudyayau ||24|| krameNa tantrIcchede'pi tau sarvasvaramUrchanA: | darzayantau prabhAveNa nirvizeSau babhUvatu: ||25|| chedena sarvatantrINAmapi gandharvanAyaka: | adarzayatpaNajJo’pi na zazAka ca supriya: ||26|| saMtyaktamAnadarpasya tasyAtha bhagavAJjina: | pratyakSavigrahazcakre zuddhasaddharmadezanAm ||27|| jJAnavajreNa satkAyadRSTizaile vidArite | srota:prAptiphalaM sAkSAtsa cakAra prazAntaye ||28|| kAlenodumbaravane ramya: kusumasaMcaya: | saMbhoga iva vRddhasya zanakairmlAnimAyayau ||29|| glAnapuSpaM sadAlokya subhadra: zokamudrita: | acintayadapuNyAnAM nUtanodbhavamAtmana: ||30|| @472 taccintAnalasaMtaptamudumbaravanazriyA | uvAca devatAbhyetya viSAdaM mA kRthA vRthA ||31|| nedaM tava prabhAvArdrai: puNyai: kusumitaM vanam | na ca mlAnaM tavApuNyai: zrUyatAmatra kAraNam ||32|| puSpANyetAni jAyante sugatasyaiva janmani | anuttarajJAnalAbhe vikasanti samantata: ||33|| Asanne parinirvANe mlAyanti nipatanti ca | iha te parinirvANaM kuzipuryAM tathAgata: ||34|| etadAkarNya vacanaM subhadra: kAnanazriya: | dIrghamuSNaM vini:zvasya suciraM samacintayat ||35|| yAsyAmi dharmavinaye zAsturbhAjanatAmaham | ityeSa hRdaye nityamAzAbandho mamAbhavat ||36|| dhanyAste virataklezA: saMpUrNakuzalodbhavA: | dharmapravacane zAsturyairdRSTaM vadanAmbujam ||37|| kasyedAnIM vadanazazina saMpravRttA: pravRddha- jJAnAlokaprasararucirA: puNyapIyUSadhArA: | loka: zokaprazamasuhRdastIvratRSNArtabandho- rvAcastapte bhavamarutaTe pAsyati zrotrapAtrai: ||38|| gacchAmyahaM kuzipuraM tatrAste bhagavAJjina:| prApsyAmi sulabhaM tasya pazcimaM yadi darzanam ||39|| iti saMcintya sotsAha: so’ntarhitatanu: kSaNAt | mallAzrayAM kuzipurImAsasAda manojava: ||40|| vaineyamarkazAlAkhye kusumArAmazAyina: | jinasya dvA:sthamAnandaM sa pravezamayAcata ||41|| AnandastaM jagAdAtha mandamandasvana: zanai: | nivArayan pravezAzAmunnatAGgulidolayA ||42|| subhadrAvasaro nAyaM praznavyAkaraNe tava | vizrAmyati parizrAnta: kAyazAntyai tathAgata: ||43|| na cintayatyavasaraM sarvathaiva yathA tathA | paravyathAnabhijJo’yaM svArthamarthayate jana: ||44|| dezaM kAlamavijJAya yAti ya: sahasArthitAm | sa samAhitamutsRjya lajjAmAdAya gacchati ||45|| @473 vegaM vihAya vinatA: sarita: prayAnti vAnti prasahya caturaM na tathA samIrA: | ete’pi naiva tanusaMzamane jinasya saMtaptapallavalatAtaravazcalanti ||46|| Anandeneti yatnena vAryamANa: puna: puna: | AzAbhaGgasamudbhrAnta: subhadrastamabhASata ||47|| jAnAtyavasaraM nArta: prasIda dayayArthina: | sulabhaM darzaya jinaM mA maivaM bhava niSThura: ||48|| chAyAyAmupavizya zItalatayA labdhapramodotsavai- rAruhyAttaphalai: sadA navanavai: saMpIDitasyAdhvagai: | jAnAtyAzritavatsalasya sulabhAdhArasya sarvArthinA zAkhAbhaJjanamoTanaprasaraNaklezAvalIM kastaro: ||49|| iti yatnAtsubhadreNa yAcito’pi puna: puna: | taM nirAnandamAnanda: pratiSedhaM gatervyadhAt ||50|| bhagavAnapi sarvajJa: zayyAM prApya surAlayAt | uccairAnandamavadatsubhadra: pravizatviti ||51|| labdhapraveza: sugataM dRSTvA nidhimivAdhana: | jagAda sAzruvadana: subhadra: praNipatya tam ||52|| bhagavan bhuvanasyAsya keyaM bhAgyadaridratA | saMtyaktasyAdya bhavatA nirAlokasya kA gati: ||53|| ko nAma tvAM vinA mitraM jJAnAlokai: kariSyati | mohanidrAptamudrasya jagatpadmasya bodhanam ||54|| kRtvA sA samastajagatAmupakAramakAraNam | prayAsi sarvasulabha: kathaM durlabhatAM mama ||55|| ityukta: praNayAttena samunnAmya mukhAmbujam | prasannakAntirbhagavAn sasmitastamabhASata ||56|| imAM vatsa na vetsi tvaM kiM tu nityAmanityatAm | kSaNikA: sarvasaMskArA: ko’yaM dehagrahAgraha: ||57|| dUraM prayAnti dinakRdbhramanirgatAni yAni kSapAzabalitAni sadA dinAni | etAni tAni nipatatpRthukAlacakra- saMzAtitAni zakalAni nRjIvitAnAm ||58|| @474 dalantyete zailA jaladhivalaya: zuSyati paraM sahodbhUtaibhUtairbhUvanasaraNirbhrazyatitarAm | asAre saMsAre cakitahariNIlocanacale cirasthAyI nAyaM bahuparicaya: kAyanicaya: ||59|| abhidhAyeti bhagavAn subhadrasya prazAntaye | prasAdAnandinIM cakre vyaktasatyapathAM kathAm ||60|| tridaNDakuNDIsaMbhAraM tyaktvA bhAramivAdhvaga: | pravrajyAM zAsane zAstu: subhadro’pyAdade tata: ||61|| arhatpadamathAsAdya sa sarvaklezasaMkSayAt | acintayadaho neyamucitA ziSyatA mama ||62|| pazyAmi parinirvANamagre bhagavata: katham | tasmAtpUrvamahaM dehaM vihAya svapadaM bhaje ||63|| iti saMcintya sa zanai: paJcAdhiSTAnasaMzraya: | phaNinirmokakalayA parinirvRtimAptavAn ||64|| tasyAtha dehasatkAre bhikSUNAM saha tIrthikai: | kasya sa brahmacArIti vivAda: samajAyata ||65|| tasyAtha zivikAM voDhumazakteSu kriyAvidhau | tIrthikeSu prayAteSu sarvabhikSugaNo’bhyadhAt ||66|| zarIranicaye stUpaM kRtvA tasyAtha bhikSava: | papracchu: sugataM pUrvaM parinirvANakAraNam ||67|| sa tAnuvAca vipro’sau vArANasyAmabhUtpurA | azoka: kAzyapAkhyasya zAstu: prANasama: suhRt ||68|| sa tasmAddharmavinayaM paryantazayanasthite: | devatAprApitaM prAgraM zlAdhyamarhattvamAptavAn ||69|| sa bhaktizIla: svaguroragre vigrahamatyajat | taM dRSTvA devatA tatra praNidhAnamathAkarot ||70|| yathAyaM kAzyapasyAgre sukRtI parinirvRta: | tathAhamapi bhUyAsaM guroragre’gragAminI ||71|| sA devatA subhadro’yaM mamAgre tyaktavigraha: | tena zraddhAvizuddhena praNidhAnena satkRta: ||72|| krakucchandasya zAstuzca pazcime zayane purA | prAptArhatpadamAlokya munInAM zatapaJcakam ||73|| @475 svayaM devatayAnItaM bhaktyAgre tyaktavigraham | tadvidhapraNidhAnena saiva yAtA subhadratAm ||74|| dehe svabhAvajAmetAM paryantAyatanAM vyathAm | mayA prasahamAnena nirvyatha: prapita: padam ||75|| brahmadatto nRpa: so’bhUdahamazvazca saMzaye | sa mayA zatruvitrastazchinnAntreNApi tArita: ||76|| kanyakubjavane pUrvamabhavaM mRgayUthapa: | abhUtsubhadrazca mRgo yUthamadhye mRgAnuga: ||77|| mRgayAptena saMruddhe vane karNena bhUbhujA | trastAnAM taTinItIre mRgANAM nAgatirbhavet ||78|| avatIrya sarinmadhye nizcalena mayA tata: | matpRSThanyastacaraNAste bhItAstAritA mRgA: ||79|| tatkhurAghAtadalite yAte mayi mumUrSatAm | eka: sa eva hadiNa: plavannevaM tadAptavAn ||80|| tamahaM trAsataralaM vyathAM saMstabhya du:sahAm | tUrNaM saMtArya kAruNyAtpuline nidhanaM gata: ||81|| sa eva savyathenAdya subhadrastArito mayA | ityuktvA bhagavAn maunamAlalamba zamonmukha: ||82|| bhikSubhi: kuzalAvAptau supriyasyApi kAraNam | pRSTa: provAca sarvajJa: zanai: praNayivatsala: ||83|| kAzyapasya sudhIrnAma zAsturAsIdupAsaka: | tatprasAdAptaparyAptazikSApadaprasannadhI: ||84|| sa dRSTvA gItikuzalaM gAndharvikagaNottamam | praNidhAnaM pravidadhe gandharvAdhipatiM prati ||85|| sa tena praNidhAnena supriyatvamupAgata: | saMprAptadharmavinaya: zikSApadaparigrahAt ||86|| subhadrasupriyAvetau kRtau kuzalinau mayA | purAbhimatakRtyeSu nirvyathA: sarvathA vayam ||87|| ajitodayasaMjJe’bhUnnAgare svargasaMnibhe | zatakraturiva zrImAn vijayantAbhidho nRpa: ||88|| tasya puNyapravRttasya dharmyamArgAnuyAyibhi: | vrajadbhistridivaM paurai: pUritA: surabhUmaya: ||89|| @476 rAjJa: puNyAnubhAvena svargamApUritaM narai: | dRSTvA yuktiM cakArAsya sattvaM jJAtuM surezvara: ||90|| tatastannirmitA: krUrasattvAstaM pRthivIpatim | mAMsaM zarIraniSkRttaM rudhiraM ca yayAcire ||91|| nirvikAramatistebhya: sa datvAbhimataM nRpa: | asthizeSaM pravidadhe praNidhAnaM mahAyazA: ||92|| zarIradAnapuNyena tAraNAya zarIriNAm | etenAnuttarAM samyaksaMbodhimahamApnuyAm ||93|| Uce zakrastametyAtha rAjan pravyathitasya te | api dehapradAne’bhUdvikAra: satyamucyatAm ||94|| iti pRSTa: surendreNa narendrastamabhASata | arthisaMpUraNodbhUtapraharSotphullalocana: ||95|| vyathAyAM nirvikAro’haM yadi satyena tena me | saMrUDhavraNasacchAya: svastha evAstu vigraha: ||96|| ityudIritamAtreNa kAntaM svasthamabhUdvapu: | tasya meghavinirmuktaM bimbaM tArApateriva ||97|| vijayanto nRpa: so’haM parakAryeSu nirvyatha: | ityuktvA bhagavAn dhyAnanilInanayano’bhavat ||98|| acalacalanairmanthaklezacchaTAmamRtAmbudhi: suragaNakRte tAM tAM sehe prasahya mahAzaya: | vimalamanasAM kAyApAyakSaNe’pyavikAriNAM parahitavidhau saMbaddhAnAM vyathApi sukhAyate ||99|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM subhadrAvadAnamazItitama: pallava: || @477 81 hetUttamAvadAnam | kSetre sukRSTe’lpataraM yaduptaM kRtaM kRtajJasya hitAya yacca | samarpitaM yacca guNonnatAya zAkhAsahasraistadupaiti vRddhim ||1|| zrAvastyAM bhagavAn bhavye purA jetavane jina | kathAprabandhopagataM bhikSusaMghamabhASata ||2|| viphalaM sarvamevaitatsvabhogAya yadarjyate | tadeva saphalaM loke yatsamarpitamarhate ||3|| dakSiNA dakSiNatayA satpAtrapratipAditA | asaMkhyaguNatAmeti satsaMgatirivAkSayA ||4|| purA pATaliputrIyA vaNijazcandanArthina: | mahApravahaNArUDhAzcandanadvIpamAyayu:||5|| gozIrSacandanacayaM samAdAya tatastata: | hRSTA: pratinivRttAste prApurmadhyaM mahodadhe: ||6|| vipulAkAlavAtAlIvalitormibalairabhUt | tatra pravahaNaM kAladolAkelivizRGkhalam ||7|| trANArthini vaNikcakre tridazastotrakAriNi | abhajyata pravahaNaM sahasArthamanoratham ||8|| puNyasenAbhidhastatra viSame prANasaMzaye | acintayatparitrANaM sAkampa: sArthanAyaka: ||9|| asti madvezmanikaTe dharmabodhirupAsaka: | hetUttamaM klezakAle stauti zAstArameva sa: ||10|| iti saMcintya manasA tameva zaraNaM gata: | Uce sArthapati: sAsra: sAdhvasAyAsagadgada: ||11|| hetUttamAya mahate saMbuddhAyArhate nama: | kalyANakalpavRkSAya sakalaklezazarmaNe ||12|| ityukte tena sahasA samabhyetyAgnidevatA | sArthaM pratyAgataprANaM cikSepa jaladhestaTe ||13|| tasmAnmahAbhayAnmuktAste svadezamupAgatA: | hetUttamanamaskAraniratA: sarvadAbhavan ||14|| tasminnavasare zAstu: karmazeSeNa kenacit | gAtre hetUttamasyAbhUttIvratApasthitijvara: ||15|| ye svasthatAM bhavamahAbhayabheSajena kurvanti sarvajagatAmavalokanena | @478 te’pi prasaktanijakarmalatAvazeSe zeSAdhivAsakalanAM na parityajanti ||16|| gozIrSacandanaM tasya tIvrasaMtApazAntaye | rAjA candrAvalokAkhya: sarvatrAnveSTumAyayau ||17|| lakSaizcaturbhirbhUpena sa sArthapatirarthita: | gozIrSacandanamalaM na dadau bhuvidurlabham ||18|| bhaktyA svayaM samabhyetya smRtimAtropakAriNa: | zAstu: sArthapatizcakre vapuzcandanacarcitam ||19|| tena hAratuSAraughazazizaityopahAsinA | svatha: svakIrtizubhreNa candanenAbhavajjina: ||20|| tena puNyAnubhAvena puNyasena: zaziprabha: | zrImAn babhUva sarvAGgaprodbhUtAdbhutasaurabha: ||21|| tasya candanaraktAdicyutaM yatsAgarAmbhasi | tatsarvaM svagRhopAntakUpamadhyAtsamudgatam ||22|| nijaM nijaM sa matvA ca vaNijAM candanAdikam | bhojyaratnAmbarairgehe bhikSusaMghamapUjayat ||23|| atha sArthapaterdivyaprabhAvAbharaNAM zriyam | dRSTvopasthApakenAgre pRSTastatsukRtaM jina: ||24|| hetuttamo’tha bhagavAn sasmitastamabhASata | prAptA zrI: sArthavAhena limpatA candanena mAm ||25|| kRtaM sukRtazIlena puNyasenena karma tat | amRtatvamavAptasya yasyaitA lezavipluSa: ||26|| pAke kuzalamUlAnAmeSa janmani pazcime | pravrajyAnuttarAM samyaksaMbodhiM samavApsyati ||27|| candanazrIriti khyAta: puNyacandanazAkhina: | evaM mUle vizAlasya bhaviSyati tathAgata: ||28|| iti hetUttama: prAha bhagavAn jJAnalocana: | ityukte zAkyamuninA bhikSavo vismayaM yayu: ||29|| arhatkSetrasamarpaNAtpariNatau vairAgyalakSmIphala: zraddhAdAnakaNAGkura: sukRtinAM zAkhAzatairvardhate | yasyaitAstridazAdhipatyavizadacchatrodayA: saMpada: puNyAmodamadapramodasuhRda: pratyagrapuSpodbhavA: ||30|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM hetUttamAvadAnamekAzItitama: pallava: || @479 82 mArakapUrvikAvadAnam | loka: kiM paralokadhI: prakurute putrAya mithyAspRhAM tatpuNyaM kriyate svayaM yaducitaM nAnyai: kRtaM bhujyate | putrastadvidadhAti kazcidasamakrUrakriyAkovida: pApAdyena nipAtabhagnavadana: sIdatyazeSAnvaya: ||1|| purAbhavadgRhapate: zrAvastyAM zrutavarmaNa: | jAyAyAM jayasenAyAM bhavavarmAbhidha: suta: ||2|| tau dampatI zizau tasmin vardhamAne zanai: zanai: | vaMzotkarSavizeSAzAvinivezaM pracakratu: ||3|| kAlena kAlavazage janake bhavavarmaNa: | jananI snehamohArtA saMvardhanaparAbhavat ||4|| prAtivezyavayasyena saha lIlAvizRGkhala: | yauvanastha: sa babhrAma niraGkuza iva dvipa: ||5|| vrajantaM rAjamArgeNa bhujaMgasubhaTAGganA | dadarza sundarI nAma ta harmyazikharasthitA ||6|| sA tena sAbhilASeNa savilAsaM vilokitA | utsasarja smarasakhIM tanmUrdhni kusumasrajam ||7|| tayo: savibhramAkUtaM sa dRSTvA prAtivezika: | saMbhogasUcakaM sarvaM sa saMketamamanyata ||8|| sa gatvA cakita: prAha jananIM bhavazarmaNa: | suhRda: snehasaMtapta: zaGkamAna: parAbhavam ||9|| putraste kRtasaMketa: spaSTaM subhaTayoSitA | rajanyAmavinIto’dya svairacArI gamiSyati ||10|| caranta: saMsAravyasanagahane’sminnaramRgA bhRzaM bhogavyagrA nikhilasukhazasyapraNayina: | vinAzavyApArasmarazabarapAze nipatitA labhante paryante viSayazitazastrairvizasanam ||11|| vAsare rakSitastAvanmayAyaM capalAzaya: | rakSaNoyastvayA rAtrAvityuktvA prayayau suhRt ||12|| athAntargRhasuptasya putrasya dvArazAyinI | mAtA nizi prabuddhaiva saMrakSaNaparAbhavat ||13|| vArizaucApadezena yAcamAnasya nirgamam | na nirgantuM dadau tasya jananI snehamohitA ||14|| @480 so’cintayadaho ramyarAmAratnasamAgame | keneyaM vidhnajananI jananI mama nirmitA ||15|| bhAgyairme janakastAvadyauvane nidhanaM gata: | iyaM tvapuNyai: kaGkAlI kAlavyAlI gRhe sthitA ||16|| gacchAmyenAM samullaGghya nidrAvirahitAM yadi | tadasyA: kalahAlApairjano’pi pratibudhyate ||17|| prAya: kSapA parikSINA dUre kAntA karomi kim | sulabhA bhAgyahInasya kathaM sA subhagA mama ||18|| harmyotsaGgatayA vilokanarasAnnamrAnnAmbhoruhA srastasya zravaNotpalasya nayanacchAyAM dizanto pade | tATaGkadyutibhi: kapolayugale patrAvalIM bibhratI bhAgyairbhogabhuvaM prayAti subhagA bhavyassa sA sundarI ||19|| iti cintAturaM dvAraM yAcamAnaM puna: puna: | atraiva kriyatAM zaucamiti mAtA tamabravIt ||20|| atha mAtu: zirazchittvA khaGgena sa yayau javAt | rAgopadiSTapApAnAM kimakAryaM durAtmanAm ||21|| rAtrAvagaNitAyAsa: sa gatvA sundarIgRham | raha:saMbhogasaMnaddhAM vidagdhAmAsasAda tAm ||22|| sa tasyai svakRtaM pApamAdarAya nyavedayat | tenaiva mUrkhA: zlAghante yenaivAyAnti nindyatAm ||23|| tasya mAtRvadhakrUrapApazravaNakampitA | zvapAkasyeva saMsparze vimukhI sAbhavatparam ||24|| harmyAdhirohaNavyAjAtsA jagAma tadantikAt | sAbhilASo’pi pApAnAmAcAreNa virajyati ||25|| uccaharmyasamArUDhA prauDhapAparAparAGmukhI | caurazcauro’yamityuccaizcukroza cakiteva sA ||26|| pradhAvite parijane bhayadigdha: sa vidruta: | yayau javAnnijagRhaM kRtakolAhala: zvabhi: ||27|| hatA me jananI caurairiti tArapralApavAn | prabhAte vidadhe mAtu: sa zarIrAdisatkriyAm ||28|| pracchannapApasaMtApadahyamAna: sa cintayan | sutIvranarakApAtaM babhrAma bhuvi bhUtavat ||29|| @481 prAyazcittaM dvijAstena pRSTA: pAtakavAdinA | UcurmAtRvadhakrUrapAtake nAsti niSkRti: ||30|| atha jetavanaM gatvA tatra bhikSugaNoditam | zuzrAva dharmAdhyayanaM sarvapApapraNAzanam ||31|| dhImAn pravrajitastatra svAdhyAyanirata: param | tatastripiTakAdhyAyI sa dharmakathiko’bhavat ||32|| sarvajJo’bhyetya bhagavAn bhikSusaMghamathAbravIt | kiM bhavadbhi: sapApAya pravrajyAsmai samarpitA ||33|| tena mAtRvadhakrUrakilbiSeNa pramAdina: | pratyAsannAsya paryante taptAvIcau cirasthiti: ||34|| ukte tathAgateneti so’pyupAdhyAyatAM gata: | kAlena kAlaparyante ghoraM narakamAptavAn ||35|| tatrAvIcicayodaJcattIvravahnizikhAzatai: | pacyamAnazciraM cakre sa khedaM narakaukasAm ||36|| kopAnnarakapAlena mudgarAghAtacUrNita: | sa cirAtprApa pAkagniparipakvatanu: kSayam ||37|| cAturmahArAjikeSu so’tha deveSvajAyata | pravrajyAyA: prabhAveNa divyAbharaNabhUSita: ||38|| atha sa vimalamAlAmaulikeyUrahAra- prasRtamaNimayUkhollikhyamAnAdbhutazrI: | agamadamaravandyo vandanAyendukAnti: sugatamanugatAbhirbhrAjamAna: prabhAbhi: ||39|| tatpAdapadmayugamAdaravandanodya- dAnandasundaravibuddhamukhAravinda: | dharmopadezakathayaiva babhUva zAstu- runmRSTamAnasa ivAzrutadRSTasatya: ||40|| dIrghopabhogacalitavyasanasya kAle pApapradoSatimiroparame janasya | ityAtanoti vimalA sukRtaprabhAva- velAvizAlakuzalAtizayaprakAzam ||41|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM mArakapUrvikAvadAnaM dvyazItitama: pallava: || @482 82. rAhulakarmaplutyavadAnam | garbhasthitasya nisRtasya tata: zizozca | yUna: zanai: sthaviratAmatha saMzritasya | nAsau calatyatulakAlagajoddhRtasya jantormRNAlakalayA kila karmatantu: ||1|| zuddhodanena bhagavAn bhaktyA bhoktuM nimantrita: | bhikSubhi: sahitacakre tasya bhojyapratigraham ||2|| bhuktottaramathAsIna: prasanna: pRthivIpate: | anugraheNa vidadhe sa zuddhAM dharmadezanAm ||3|| tatra tatkSaNadRSTo’pi zizunA rAhulena sa: | bhikSumadhye parijJAya modakenArcita: pitA ||4|| bhagavantaM kSaNe tasmin praNatA: sarvabhikSava: | bAlapraNayamAlokya papracchu: sakutUhalA: ||5|| SaDbhirvarSairayaM jAta: zizu: kukSinipIDita: | kena karmavipAkena pratibimbavapustava ||6|| bhUyasA garbhabhAreNa paribhUtA divAnizam | pIDAM cirataraM sehe kasmAddevI yazodharA ||7|| sarvajJo bhagavAn pRSTa: praNayAditi bhikSubhi: | tAnuvAca kSaNaM dhyAtvA zrUyatAmatra kAraNam ||8|| mithilAyAM videheSu puSpadevasya bhUpate: | sUryacandrAbhidhau putrau puNyazIlau babhUvatu: ||9|| pitari tridivaM yAte tau tapovanasaspRhau | sAmrAjyabhAragrahaNe mithazcakraturarthanAm ||10|| rAjyaM sUryeNa vairAgyAtsarvathaiva samujjhitam | candra: kathaMcittatrAha jyeSThazAsanayantrita: ||11|| sUryastu gatvA rAjarSi: zamazlAdhyaM tapovanam | saMtoSarAjyasukhitazcakre cirataraM tapa: ||12|| sa kadAcitparizrAnta: saMtaptastIvratRSNayA | KamaNDalujalaM mohAdanuktvaiva papau mune: ||13|| sa saMjAtamatirvidvAnadattAdAnapAtakam | kalayan mlAnavadana: pazcAttApAdacintayat ||14|| @483 karmapAzasamAkarSavivazai: samavApyate | anicchayaiva sukRtaM duSkRtaM vA zarIribhi: ||15|| jana: zubhre’pyasmin sukRtacarite duSkRtakaNA- nnidhatte yenAsau malinavadana: zocatitarAm | spRhAnikSiptAnAM kSaNabhavasukhe du:khanicaye pravizyAnta:zoSaM dizati zatazAkho hyanuzaya: ||16|| gacchAmi nRpateragre pApamAvedayAmyaham | rAjazAsanazuddhAnAmanRNo dharmasaMcaya: ||17|| zAstraM dharmapravRttAnAM rogArtAnAM cikitsaka: | varNAzramagururnetA nRpati: pApakarmaNAm ||18|| sa vicintyeti saMtApAdbhUpaterbhrAturantikam | gatvA nyavedayattUrNamadattAdAnapAtakam ||19|| jyeSThabhrAtaramabhyarcya taM bhUmipatirabravIt | AjanmazuddhabhAvasya na pApaM vidyate tava ||20|| susUkSmamapi ya: kRtvA daivAtkiMcidasAMpratam | pazcAttApaM vahatyantastasya saiva vizuddhatA ||21|| iti kSitipatervAkyaM zrutvA sUryastamabhyadhAt | kalaGkazeSaM na sahe saddharmadhavalAMzuke ||22|| daNDamevArthaye rAjan suvicArya vidhIyatAm | pUyate pAvakeneva rAjadaNDena kilbiSam ||23|| ityAgraheNa bahuzo yAcamAnaM svazAsanam | tamuvAcAnujo rAjA prAta: kartAsmi yatkSamam ||24|| asmin pratIkSyatAM tAvadbhavAnudyAnakAnane | ityuktvA paurakAryAya niryayau pRthivIpati: ||25|| tatra pratIkSamANe’tha munau niyamanizcale | rAjA vismRtatatkRtya: SaDbhirabhyAyayau dinai: ||26|| kRzAkAraM nirAhAramatha dRSTvAgrajaM nRpa: | nindan svabuddhisaMmohaM cakre tasya prasAdanam ||27|| brAhmaNai: sahita: kRtvA sa tatpApapramArjanam | SaDdinaklezadAnena yAte tasminnatapyata ||28|| ahaM sa sUryo rAjarSizcandor rAjApyayaM zizu: | jAta: saMvatsarai: SaDbhi: SaDdinaklezakRnmune: ||29|| @484 AbhIrabhAryA bhadrAkhyA hariNyA sutayA saha | nagarAbhimukhI bhadrA takraM vikretumAyayau ||30|| tatsutA taruNI bhAraM nijaM gurutaraM ghaTam | datvA jananyai vRddhAyai laghuM jagrAha tadghaTam ||31|| vAhitA yojanaM sArdhaM jananI jaratI kRzA | sA duhitrA puropAnte parizrAntatarAbhavat ||32|| AbhIrataruNI seyaM mAtu: klezAdyazodharA | SaTkrozatulyavarSeNa garbhabhAreNa pIDitA ||33|| divi bhuvi phaNiloke zaizave yauvane vA jarasi nidhanakAle garbhazayyAzraye vA sahagamanasahiSNo: sarvathA dehabhAjAM na hi bhavati vinAza: karmaNa: prAktanasya ||34|| iti rAhulapUrvakarmayuktAM kathitAM citrakathAM tathAgatena | avadhArya babhUva bhikSusaMgha: kSitipAla: sa janazca vismayADhya: ||35|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM rAhulakarmaplutyavadAnaM tryazItitama: pallava: || @485 84 madhurasvarAvadAnam | aucityena karoti ya: sumanasAmAnandasAndraM mana: krUrANAmapi zIryate paricitaM yasyAnubhAvottama: | eka: ko’pi sa jAyate jitajagannAthaprabhAvodbhava: puNyaM yasya na yAti mAnakalAnAM ni:saMkhyasaMkhyApadai: ||1|| zrImAn purA sudhIrasya zrAvastyAM gRhamedhina: | jAyAyAmIkSita: sUnu: sunetrAyAmajAyata ||2|| jAtamAtra: samudbhUte divyaratnavibhUSite | upaviSTa: svapuNyAGkey a: paryaGke vyarocata ||3|| tasya janmani ratnAni puSpai: saha payodharA: | madhurasnigdhanirghoSA vavRSurmadhuvarSiNa: ||4|| pUrNa: kumAra: kauberai: sa nidhAnazatairvRta: | madhuvRSTiprapatanAnmadhurasvara ityabhUt ||5|| tenAdaridratAM nIte bhuvane ratnavarSiNA | zvetakAka iva kvApi naivAdRzyata yAcaka: ||6|| sa kadAcidgRhAyAtaM prazAnteryApathasthitam | AnandaM bhikSumAlokya papraccha pitaraM pura: ||7|| tAta vratavizeSo’sya ko’yaM vaimalyazAlina: | yasya saMdarzanenaiva mana: sadya: prasIdati ||8|| putrasyeti vaca: zrutvA sudhIrastamabhASata | putra sattvaprakAzo’yaM zAntivrataparigraha: ||9|| ya: setu: sarala: samastajagatAM saMsAraghorArNave krodhavyAdhicikitsaka: zamasudhAsAreNa tRSNApaha: | doSotsiktatamovirAmataraNirbuddha: prabuddhadyuti: tasya zrAvaka eSa zAntamanasAmAnandanAmAgraNI: ||10|| abhidhAnaM bhagavata: zrutvaiva madhurasvara: | babhUvodbhUtaromAJca: prAgjanmakuzalodayAt ||11|| Anandamatha sAnanda: praNamya praNayonmukha: | sa bhikSusaMghai: sahitaM sarvabhogairapUjayat ||12|| autsukyAtsaha tenaiva gatvA jetavanaM tata: | dadarza sa tviSAM rAziM bhagavantaM tathAgatam ||13|| @486 phullapadmapalAzAkSaM divyalakSaNalakSitam | lAvaNyalalitAkAraM hematAlamivonnatam ||14|| limpantamamRteneva taM dRSTvA harSanirbhara: | mAlAmivAdade mUrdhni sa tatpAdanakhadyutim ||15|| praNayArthanayA tasya prItyai praNayivatsala: | gatvA cakAra bhagavAn gRhe bhogaparigraham ||16|| abhyarcite bhagavati prayAte jetakAnanam | janatAM ratnasaMpUrNAM cakAra madhurasvara: ||17|| nijairapuNyairni:svAnAM ratnarAzirgRhe gRhe | tadvitIrNa: kSaNenaiva jagAmAGgArarAzitAm ||18|| tadvRttAntamathAkarNya du:khito madhurasvara: | tAmuvAca purA naiva bhavadbhi: sukRtaM kRtam ||19|| adatvA dayayA dAnamakRtvA saMghabhojanam | bhagavantamanabhyarcya na labhyante vibhUtaya: ||20|| sugatapramukha: saMghastasmAdyuSmAbhirarcyatAm | sarvopabhogasAmagrImahaM saMpAdayAmi va: ||21|| iti te preSitAstena saMbhAraistadupAhRtai: | sasaMghamaMhasa: zAntyai bhagavantamapUjayan ||22|| tataste kRtakalyANAstatkSaNakSINakalmaSA: | dadRzu: svagRhaM dIptai: saMpUrNaM ratnarAzibhi: ||23|| tata: pravRddhavairAgya: prazAntyai madhurasvara: | pravrajyAmAdade dhImAn gatvA bhagavato’ntikam ||24|| sa zAstu: zAsanattyaktvA zrAvastIM niyatavrata: | jagAma janaparyantaM vihAraM karvaTAzrayam ||25|| dattazikSApadastena tatra kArvaTiko jana: | ratnatrayaM klezaviSaprazAntyai zaraNaM yayau ||26|| asminnavasare caurA: kAnanAntanivAsina: | uktaM durgopahArAya naramanveSTumAyayu: ||27|| te taM vihAramAsAdya pizunena pradarzitam | babandhurbhikSusaMghAtaM daNDIzabdasamAgatam ||28|| eka evopahArAya bhikSurasmAkamIpsita: | ityukte coracakreNa jagadurbhikSava: kramAt ||29|| @487 mAmAdAyopahArArthaM mucyantAM sarvabhikSava: | ukto vRddhai: krameNeti provAca madhurasvara: ||30|| ahamevopahArArha: saMgha: sarvo vimucyatAm | ityAkarNya varAkAraM te samAdAya taM yayu: ||31|| baddha: sa vadhasaMnaddhairnItastairnirvikAradhI: | durgAyatanamatyugraM dadarza gahanodare ||32|| balisajjIkRtai: sthUlazakalairmAhiSaizca tat | kalpAntameghai: svasutopahArairiva pUjitam ||33|| vyAptaM vAdazilAzaktarururaktacchaTAzatai: | sragdAmabhirbhaTotsRSTairbandhujIvamayairiva ||34|| ghaNTAgrAlambibhirvIrazirobhi: parivAritam | kRtadvArArcanaM phullakamalairiva mRtyunA ||35|| pratyagranararaktAktai: sopAnairaruNaprabham | zabarIcaraNanyAsasaMktAlaktakairiva ||36|| asaMprAptopahArAbhi: kirAtastrIbhirAdarAt | svazizUtkRttahRtpadmakIrNaprAGgaNavedikam ||37|| sa dRSTvA prANisaMghAtaM vaizasAyAsadu:saham | udvegasAraM saMsAraM pradadhyau madhurasvara: ||38|| tata: sAkSAtkRtArhattva: sarvaklezaparikSayAt | traidhAtuko vItarAga: so’bhUttulyapriyApriya: ||39|| so’cintayadaho zAstu: prabhAvo’yaM bhavacchida: | prApto’yaM yatprasAdena ni:saMsArasukhAM bhuvam ||40|| mohazchino nibiDanigaDa: khaNDitA dRSTizailA: tIrNA tRSNA viSayataTinI proddhRtA janmavRkSA: | prAptaM dhAma vyasanazamanaM tatprasAdena zAstu: yasmin bASpaM dadhati na puna: zocanAlocanAni ||41|| iti dhyAtvA sa sattvAbdhistasthau zaila ivAcala: | nibaddhavadhyamAlAGkazcaurai: krodhodyatAyudhai:||42|| taistasyApahRte vaster gAtrAtkAJcanarociSa: | anyadanyadabhUdvAsastaizca rAzi: puro’bhavat ||43|| atrAntare samudbhUtairbhUtAnAM paJcabhi: zatai: | sA devI nizcalaM cakre taccaurazatapaJcakam ||44|| @488 cyute tadAyudhacaye puSpavRSTirnabhastalAt | papAta ratnarucirA madhurasvaramUrdhani ||45|| gAhamAnamatha vyoma taM vilokya ca dasyava: | spRSTAstasyAnubhAvena tameva zaraNaM yayu: ||46|| so’vatIrya tata: zAntyai caraNanyastamastakAn | dharma ramadhvaM saMtyajya duSkRtAnItyuvAca tAn ||47|| atha te jAtavairAgyA: pravrajyAM vRjinojjhitA: | AdAyArhatpadaM prApu: saMsArasravazAntaye ||48|| tatastai: sahito’rhadbhistaizca karvaTavAsibhi: | yayau jetavanaM draSTuM zAstAraM madhurasvara: ||49|| tatra divyajanAnItairbhogaistridazasAdhitai: | sa sudhArasasaMskArairbhagavantamapUjayat ||50|| zuddhaprasAdajananIM bhagavAn dharmadezanAm | hitAya vidadhe teSAM mokSamArgAgradUtikAm ||51|| sudhIro’pyamRtaprAptyai jJAtvA putrasya pAtratAm | hemAbjaM sukRtotpannaM prApya jetavanaM yayau ||52|| sa tenAbhyarcya sugataM caraNAlInazekhara: | dRzA tasya prasAdinyA sa saMmRSTa ivAbhavat ||53|| tatastamUce bhagavAnAsannakuzalodayam | pAdanyAsoditasvarNakamalastvaM bhaviSyasi ||54|| padmottara iti khyAta: samyaksaMbuddhatAM gata: | sattvasaMtAraNaM kRtvA parinirvANameSyasi ||55|| sarvajJenetyabhihita: sudhIra: satyadarzinA | jagatkalyANakalanAmanorathamathAdade ||56|| bhavatyA yairbhavabhedino bhagavata: puNyapraNAmakSaNe zAstu: svasti kRtaM kRtaM sukRtibhi: pAdopadhAnaM zira: | aGke te jananIjanasya na punastRptiprayuktA: stana- stanyottAnitadantazUnyavadanA: kurvanti mUDhasmitam ||57|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM madhurasvarAvadAnaM caturazItitama: pallava: || @489 85. hitaiSyavadAnam | ye rAgarogaM nayanAnubandhaM vidveSazUlaM hRdayaprasaktam | sarvAGgasaMsarpitapApakuSThaM haranti tebhyo’stu namo bhiSagbhya: ||1|| tapovanAntavizrAntaM kathAnte’tha tathAgatam | bhikSava: kautukAkSiptA: papracchu: svacchamAnasam ||2|| bhagavan bhavata: sarvalokazokApahAriNa: | bhavArtibhiSaja: kasmAdrogiNo’pyadhikaM priyA: ||3|| sa tAnuvAca satyaM me rogiNo’dhikavallabhA: | kAyapIDAsama: puMsAM nAstyanya: zokasaMcaya: ||4|| janmAntareSvapi paraM prakRtyA dainyabhUmiSu | AtureSveva satataM pakSapAto mamAbhavat ||5|| nagaryAM zikhighoSAyAM zibirnAmAbhavannRpa: | praviSTa: sattvacintAsu sadbAndhava ivArthinAm ||6|| sarve sarvatra rogArtAzcikitsyA: sarvathA mayA | ityabhUtsatataM tasya satyasattvasya nizcaya: ||7|| kadAcidAtura: pauraizciraroganipIDita: | taM yayAce samabhyetya cikitsAmArtavatsalam ||8|| svAsthyAya tasya bhiSaja: pRSTA: arve mahIbhujA | pravRddhavyAdhivaidhuryaM vicArya ciramUcire ||9|| durlabhaM bheSajaM rAjan rogasyAsya garIyasa: | AjanmakSamiNa: puMsa: zoNitenaiSa zAmyati ||10|| etadAkarNyaM nRpati: karuNAkIrNamAnasa: | acintayattadAdiSTaM svAsthyAya cirarogiNa: ||11|| bAlasyApi na me kopa: kadAcidabhavatkvacit | mayi garbhasthite’pyAsIjjananI krodhavarjitA ||12|| tasmAdakrodhana: kazcilloke’sminnAsti madvidha: | mamaiva raktapUreNa vyAdhirasya prazAmyati ||13|| ityudyatamati: sarvairvAryamANo’nujIvibhi: | sadA zirodbhavaM tasmai dadau rAjA svazoNitam ||14|| @490 raktena svAsthyamAyAta: SaDbhirmAsairathAtura: | jagAma paripUrNAza: kRzamAmantrya bhUpatim ||15|| tata: kadAcidbhUpAlasUnorvyAyAmazIlanAt | pArzvazokakSayAzaMsI prAdurAsIddhitaiSiNa: ||16|| viparItasvabhAvo’yaM vipAka: puNyakarmaNAm | svasthAnAmazanaM nAsti zrImatAM rogasaMgati: ||17|| upadiSTaM tatastasya svAsthyAya bhiSajAM varai: | sahasrapAkasaMsiddhaM sarvasArAbhidhaM ghRtam ||18|| sarvadravyAttasAreNa jIvaMjIvasya pakSiNa: | snAnAmbukvAthayogena ghRtaM yatnena bhUyasA ||19|| siddhaM dvAdazabhirvarSai: kumAre pAtumudyate | pratyekabuddha: zokArtastadyAcitumathAyayau ||20|| sarvairnivAryamANo’pi kumAra: sattvasAgara: | bhaGktvA sarvaM dadau tasmai sarvasAradhRtaM hitam ||21|| svastha: pratyekabuddho’tha prasanna: praNidhAnavAn | kumAraM vidadhe svasthamamRtaM sAdhusevanam ||22|| hitaiSI rAjaputro’sAvahameva tadAbhavam | rogiNAmArtizamanaM svabhAvenaiva me priyam ||23|| iti zrutvA jinaM sarve papracchurbhikSava: puna: | karmaNA kena tau tulyarogau svAsthyamupAgatau ||24|| iti tairbhagavAn pRSTa: sarvajJastAnabhASata | brahmadatta: kSitipatirvArANasyAmabhUtpurA ||25|| nandopanandanAmAnau tasya putrau babhUvatu: | jyeSTha: kIrtivizeSArthI rAjyakAmastathApara: ||26|| upanandanastata: prAha purohitasutaM raha: | AtharvayogakuzalaM vayasyaM kuhanAbhidham ||27|| eSa jyeSTho mama bhrAtA janaraJjanatatpara: | janAtkIrtipravAdena rAjyamAsAdayiSyati ||28|| niraMzo’haM bhaviSyAmi dhvasta: sarvajanojjhita: | vijane nidhanaM zlAdhyaM nAvadhUtasya jIvitam ||29|| jyeSThasyaiva tava bhrAtu: paurohityaM kramAgatam | araNyagamanaM yuktamAvayo: samadu:khayo: ||30|| @491 zrutveti rAjaputrasya vaca: zokapralApina: | hitaM tava karomIti purohitasuto’bravIt ||31|| so’tha dravyaprayogena vyaGgaM tasyAgrajaM vyadhAt | yenAsau janakasyAnte kanIyAn rAjyamAptavAn ||32|| prAptarAjya: sa kAlena dRSTvA bhrAtaramagrajam | vyaGgaM yaSTIkarAlambaM pazcAttApaM samAyayau ||33|| purohitasutaM so’tha paurohityanivezitam | uvAcoSNaM vini:zvasya gUDhaM pAtakazaGkitam ||34|| aho nu rAjyabhogena mayA dharmamajAnatA | jyeSTho bhrAtA pitRsama: prApita: kudazAmimAm ||35|| kSaNakSayisukhAkSiptA: pApaM kRtvA kSayeSvaho | kSipanti du:khesvAtmAnamasamIkSitakAriNa: ||36|| iti tasya vaca: zrutvA jAtatApa: purohita: | tamuvAca mamApyeSa rAjannanuzayajvara: ||37|| taM punardravyayogena svasthaM cakre nRpAtmajam | svasthAya pradadau tasmai nijarAjyaM sa cAnuja: ||38|| upanando’tha kAlena purohitasutazca sa: | kArAM pratyekabuddhAya kRtvA dehAntamApatu: ||39|| ziberbhUmipate: prApa rAjaputra: sa putratAm | pratyekabuddhatAM lebhe purohitasutazca sa: ||40|| tena tau gUDhapApena tulyarogau babhUvatu: | vyaGgasya svAsthyakaraNAd yugapatsvAsthyamAgatau ||41|| ityAkarNyAtItajanmAnubaddha- mApannArtitrANabandhorjinasya | nityAsaktaM sattvakAruNyavRttaM hRSTA: prApurnirvRtiM bhikSavaste ||42|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM hitaiSyavadAnaM paJcAzItitama: pallava: || @492 86 kapiMjalAvadAnam | vandante sthavirakrameNa niyataM ye dharmazikSAvida: pUjyAn pUjyaguNA: praNAmavinayaiste prApnuvantyunnatim | darpAnuddhatayA vizRGkhaladhiyA mohAdadha:pAtinAM jyeSThAtikramiNAmayaM sa ca paro loka: sazoka: sadA ||1|| jyeSThapUjAprasaGgena bhikSubhirbhagavAn puna: | yathAvRddhavidhiM pRSTa: sarvajJa: punarabravIt ||2|| brahmadattAbhidha: pUrvaM vArANasyAmabhUnnRpa: | yasya puNyAnubhAvena dharmAraNyamabhUjjagat ||3|| tasya kAle puropAntavane prAkpuNyalakSaNAt | pravRttamAnuSAlApAzcatvAra: prANino’bhavan ||4|| kapiMjalo’tha zazaka: kapirgajavarastathA | te babhUvu: sadAcArA: snehabaddhA: parasparam ||5|| kadAcitsukhasaktAste kathAnte jagadurmitha: | jyeSThakramaM vinAsmAkaM kathaM pUjA pravartatAm ||6|| yathAvRddhikayA sadbhi: satkAro’tha pravartita: | kalayan kila kalyANaM kuzalAyaiva kalpate ||7|| jyeSTha: kastAvadasmAkaM yo’rcya: sthaviragauravAt | iti teSAM bruvANAnAM jagAd gajayUthapa: ||8|| yo’yaM jIrNamahAzAkha: purANo dRzyate vaTa: | tulyamenaM svakAyasya smarAmi navapallavam ||9|| markaTo’pyatha tAnUce vane vicaratA mayA | svakAyatulya evAyaM dRSTa: svalpataro vaTa: ||10|| zazako’pyavadatpUrvaM mayA patradvyAGkita: | avazyAyalavArdro’yaM lIDha: paJcAGgulo vaTa: ||11|| tai: krameNeti kathite pazcAtprAha kapiMjala: | mamaivAyaM zakRdbIjAjjAta: prAjyataro vaTa: ||12|| atha jyeSThakramaM jJAtvA te sadA gauravocitAm | snehAnuvRttiniratA: pUjAM cakru: parasparam ||13|| prANApaharaNAccauryAdagamyAgamanAttathA | asatyAnmadyatulyAmlaphalasaMbhakSaNAcca te ||14|| @493 viratA: sukRtAsaktA: svapadAcArazikSayA | cakru: puNyAnubhAvena tulyavRttAn vanaukasa: ||15|| atha teSAM prabhAveNa nityapuSpaphaladrumA: | sphItazasyAbhavadbhUmi: kAlavarSI ca vArida: ||16|| taddRSTvA mahadAzcaryaM bhuva: sa kRtalakSaNam | mene svapuNyajaM sarvaM brahmadatto mahIpati: ||17|| taM mithyAmAnasaM tuSTaM paJcAbhijJo munirnRpam | uvAca tvatprabhAveNa nAyaM puSpaphalodaya: ||18|| kAnane kapinA sArdhaM zazadvipakapiMjalA: | sthitA: saddharmazIlAnAM teSAmeSa guNodaya: ||19|| te vratai: paJcabhi: zuddhA yathAsthavirapUjakA: | kapiMjalagirA sarve saddharmasamayaM zritA: ||20|| iti zrutvA munervAkyaM rAjA jAtAdara: param | sapaurAnta:purAmAtyastadbheje vratapaJcakam ||21|| kapiMjalo’hamevAsau zAriputra: zazo’bhavat | kapizca mudgarApatya Anandau gajayUthapa: ||22|| te prApurdharmavaimalyaM yathAjyeSThakramArcanAt | tasmAtpraNAmapUjAsu draSTavya: sthavirakrama: ||23|| zrutveti zAsturvinayopadezaM jyeSThArcanaM prApya tapovizeSam | sagauravAM parSadi bhikSavaste pUjAM yathAvRddhikayaiva cakru: ||24|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM kapiMjalAvadAnaM SaDazItitama: pallava: || @494 87 padmakAvadAnam | yatsArpaM parisarpi darpaviSamaM krUraM ca yanmArakaM yaccAtyutkaTakAlakUTavikaTATopasthirasthAvaram | yAnyanyAni citAni du:sahaviSANyekIkRtAni sphuTaM vAkpAruSyaviSayasya taikSNyatulayA nAyAnti lezopamAm ||1|| zrAvastyAM mAnasAkhyasya padmagarbhanibhaprabha: | abhUdgRhapate: sUnurguNavAn padmakAbhidha: ||2|| suzIlasyeva niyama: sAdhoriva guNAdara: | so’vardhata gRhe tasya viveka iva dhImata: ||3|| sa nave yauvanArambhe rUpakandarpahAsini | bhogodyogavirAgeNa vairAgyAbhimukho’bhavat ||4|| upasenAbhidhAnasya sa bhikSo: kSAnticetasa: | zAsane prazamazlAdhyAM pravrajyAM samupAdade ||5|| sa pAtrapANi: saMsaktacIvara: zuzubhe param | saMsAre kSaNavairAgyAdvirakta iva candramA: ||6|| tata: kadAcidekAkI janacArikayA vrajan | vihArArAmarucirAM mathurAmAsasAda sa: ||7|| sa tatra piNDapAtArthI navatvAdanabhijJayA | vezyAyA: zazilekhAyA: praviveza gRhAGgaNam ||8|| sA tasyAsanasatkAraM kRtvA kuvalayekSaNA | taM jagAdAdaravatI rUpAlokanavismitA ||9|| iyaM te lalitA mUrtirnavayauvanazAlinI | karotyamRtasaMbhogadIkSAM kasya na cakSuSo: ||10|| asmin vayasi rUpe’smin kena kAmavirodhinA | kaSTaM samupadiSTaM te vairAgyaM sthavirocitam ||11|| lalanAvasanotkarSakucasparzasukhocite | pANau saMbhogapAtrasya pAtraM tava na zobhate ||12|| ahaM kucabharAkrAntA tvaM tAruNyataraMgita: | ucitevAkyo: prIti: saMprati kSamatAM vratam ||13|| utsRjyAyatalocanAdharadalasvAdapramodotsavaM saMbhogAmRtani:spRha: zamadamAbhyAsena zApAdiva | @495 ya: kAntAkucakuGkumAGkitarucirdhatte na rAgaM hRdi klezaklinnatRNAzine janavane dAntAya tasmai nama: ||14|| yadi me prItilubdhAyA vacanaM na kariSyasi | tadetatte balAtkAntaM pAsyAmi vadanAmbujam ||15|| etadAkarNya saMtrasta iva karNau pidhAya sa: | tAmUce nocitaM mAtarmama zAsanadUSaNam ||16|| uttasatAmupagataM sugaMtavratasya sattvazriya: zucitayA tilakAyamAnam | sarvAtmanA sucaritAbharaNasya puMsa: zIlopamaM na hi vibhUSaNamasti kiMcit ||17|| ityuktvA saMyata: zUnyapAtra eva jagAma sa: | apAyazalyaviSamAM pUjAmutsRjya satvaram ||18|| atha mantrabalAM nAma caNDAlIM vezakAminIm | vazyAkarSAdiniryantramantratantrAditatparAm ||19|| AhUya vinivedyAsyai nijaM smaraparAbhavam | yayAce dhanasaMtuSTAM rAgArtA priyasaMgamam ||20|| athamantrabalAkRSTastathA sapadi padmaka: | vivazastAM samabhyetya kiM karomItyabhASata ||21|| sA tamUce zazimukhI bhaja praNayinImimAm | puNyairupanatAM kAntAM dIptaM vA vahnimAviza ||22|| tAM padmako’vadad dRSTvA jvalitaM pAvakaM pura: | jAtasajja: samutsRjya vastraM tattvasitAMzuka: ||23|| vizAmi pAvakaM dIptaM rAgAgniM na tvapAvakam | puMsAM madanadagdhAnAM dAho janmazatAnuga: ||24|| iti tasya vaca: zrutvA caNDAlI khaNDitAzayA | akAryakaraNodvignA pazcAttApaM samAyayau ||25|| sa tayA kSAntinilaya: praNayena prasAdita: | vezyayA ca savairAgyazamazItalayA dhiyA ||26|| vidadhe janmasaMzuddhyai tayo: saddharmadezanAm | te sarvaklezazamanAdyayArhattvamavApatu: ||27|| svayaM cArhattvamAsAdya bhagavantaM tathAgatam | padmaka: prayayau draSTuM zrAvastIM svastimAn purIm ||28|| @496 jinaM jetavanAsInaM tatra dRSTvA praNamya sa: | kRtakRtya: svavRttAntaM bhikSUNAmabravItpura: ||29|| bhikSubhirbhagavAn pRSTastatpuNyodayavismayAt | vezyApadmakacaNDAlIprAgvRttamavadajjina: ||30|| purA bhagavata: zAstu: kAzyapAkhyasya zAsane | mitranAmA gRhapati: pravrajyAM samupAdade ||31|| tasya nandA sunandA ca bhArye pravrajite puna: | bhartRtulyAnubhAvena vihAre cakratu: sthitim ||32|| vAkpAruSyeNa mahatA kalahe bhikSuNIgaNa: | tAbhyAmudvejitastatra svabhAva: kila dustyaja: ||33|| caNDAlIvacanenaikA vezyAvAdena cAparA | bhikSuNInAmadhikSepaM kRtvA pApamavApatu: ||34|| vAgdoSAtsaiva caNDAlI jAtA vezyA tathAparA | pravrajyAyA: prabhAveNa puna: kuzalamAzrite ||35|| sa tu mitro gRhapati: padmako’yaM dRDhavrata: | vibhAtyarhatpadAvAptyA zucizIlavibhUSaNa: ||36|| pauSpika: puSpasenAkhya: padmako’pyanyajanmani | babhUva puSpanicayai: pUritArthijana: sadA ||37|| pratyekabuddhaM so’bhyarcya bhogenAcchAdya vAsasA | kamalotpalakahlArakusumai: samavAkirat ||38|| tena puNyena jAto’yaM padmagarbhanibhaprabha: | padmaka: zAsanArho me sukRtodArasaurabha: ||39|| rUpaM zIlavibhUSaNaM zuci yazazcandrAvadAtaM kulaM ceta: pakvavivekanirmalataraM saMsAravAma: zama: | etatpuNyamahodayasya kRtinAM dRSTikSamaM lakSaNaM jAtirnindyatamA manazca malinaM duSkarmacihnaM nRNAm ||40|| iti sarvajJakathitai: karmapAkakathAdbhutai: | babhUva harSasaMsparzI bhikSUNAM vismayodaya: ||41|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM padmakAvadAnaM saptAzItitama: pallava: || @497 88 citrahastizayyAtiputrAvadAnam | dRSTyA tIvrataraM haranti niyamaM naiva kSamante zamaM karma kSipramanoramaM himasamaM paryantadAhakSamam | etA bibhrati sarvameva viSamaM svapnopamaM vibhramaM tyaktvA kAryabhiya: pravartanadhiya: saMsArasakhya: striya: ||1|| bimbisArasya nRpate: pure rAjagRhe purA | citrAkhyo hastizayyAtiputro’bhUdgajasainyapa: ||2|| sa rAjatulyaM vibhavaM gRhaM ca saparicchadam | tyaktvA yuvaiva pravrajyAM vairAgyAbhimukho’grahIt ||3|| patnI tasya surUpAkhyA prabhUtavibhave gRhe | bhartRsaMbhogarahitA ciraM cintAturAbhavat ||4|| atha kAlena paryantacArI paricitAdarAt | sa citro hastizayyAtiputra: svapuramAyayau ||5|| abhyAgatasya tasyAtha sAnugamya nimantraNam | pUjApura:saraM cakre patnI praNayazAlinI ||6|| sAcintayattamAlokya dUrAdhvazramani:sukham | aho batAsya lAvaNyaM yauvanenaiva dhAryate ||7|| asmin vayasi bhogArhe parityajya gRhazriyam | mithyaiva kimanenAtmA nirvicAreNa pIDita: ||8|| snehazeSo’sya nAdyApi jAne zAntastapasvina: | gehaM sapakSapAtena cakSuSA yannirIkSate ||9|| athavA dhairyamevAdau parIkSya sthairyakAraNam | asya jAnAmi vairAgyaM calaM vizrAntameva vA ||10|| gRhe bhogagaNaistRpta: sarva: kAnanamIhate | vijane tu sukhabhraSTamAtmAnamanuzocati ||11|| iti saMcintya sA tasya bhojanAvasare pura: | svayaM tatyAja harmyAgrAtsazabdaM tAmrabhAjanam ||12|| tena zabdena saMtrasta ivAlokya diza: kSaNam | kimetaditi papraccha citrastAM saMbhramonmukha: ||13|| tata: smitamukhI kiMcitpatitaM tAmrabhAjanam | prauDhA nivedya sA tasmai harSAtpunaracintayat ||14|| @498 ayaM tAvadasaMprAptanirvikArapadasthiti:| zithilaM lIlayaivAsya tUrNamAkRSyate mana: ||15|| ya: pAtrazabdamAtreNa saMtrAsAkulatAM gata: | kiM kiM na kriyate tasya viSayairavimarSiNa: ||16|| sarva: praNasyati payomucazabdamAtra- saMtrAsaluptadhRtibandhana eva haMsa: | te santi ke’pi kamalAsanarAjahaMsA ye puSkarAbhragurugarjitaniSprakampA: ||17|| iti nizcitya manasA sA zanairmRduvAdinI | tamuvAca samabhyetya bhrUlatAlAsyalIlayA ||18|| tRNAvanmAM parityajya tvayi dUrataraM gate | sapatnIbhirivAkrAntaM vipadbhi: pazya me gRham ||19|| asminnapi mahArambhavibhave bhogavarjitA | tvaddarzanAzayaivAhaM dhRtA sakhyeva ni:sukhA ||20|| yadapyanucitaM vaktuM du:khAttadidamucyate | vadantI maunakAmeyaM jAne jihvApi lajjate ||21|| nUnaM gRhAdhipatinA patnyA: zIlasya viplava: | dRSTo’sya jAtaM vairAgyamakAle kathamanyathA ||22|| iti sthitamukha: sarva: parasparavilokanai: | vadatyanyaguNaglAnigaNanAnipuNo jana: ||23|| viyogataptAM mAM loka: svasthacitteti manyate | kleze’pyakliSTarUpAhaM tAruNyasya karomi kim ||24|| gRhe parijanazcAyaM mamocchRGkhalatAM gata: | asvAmikAnAM nArINAmagre zvApi pragalbhate ||25|| dAsasUnurmayaivAyamutsRSTena vivardhita: | pazyAjJAdAnakopAnme kezAkarSaNamIhate ||26|| ityuktvA kRtasaMketA tadA dAsaparAbhavam | bhartuzcittavikArAya sA pratyakSamadarzayat ||27|| spRhAmakliSTarUpeti vaiklavyaM ni:sukheti ca | IrSyAM jAtApavAdeti krUraM dAsArditetyapi ||28|| sa tAM vilokayan prApya saMtyaktavratayantraNa: | tulyaM saMsAradoSANAM sarveSAM vazamAyayau ||29|| @499 pAtracIvaramutsRjya khaDgamAkRSya bhISaNam | priyAnikArakrauryeNa sa dAsaM hantumudyayau ||30|| praNayAdvArita: patnyA sadya: sa vadhavaizasAt | lInaM punargRhasukhaM bhojanena jigISayA ||31|| so’bhUdbhogaparigraheNa lalanAsaMbhogasaubhAgyabhU- rnAnAkAranikArakAraNakathApRtyeSu kopAkula: | kAma: karSati saMyamaM kSapayati krodha: kSaNena kSamAM no mithyAvratazoSitena manasA vairAgyamAsAdyate ||32|| atha hastimahAmAtrapadaM rAjJArpitaM puna: | AsAdya vibhavodAra: so’bhUdabhyadhikodbhava: ||33|| atrAntare piNDapAtamAdAya nagarAntarAt | bhagavantaM vanAsInaM jinamabhyetya bhikSava: ||34|| viSaNNavadanAstasmai praNipatya nyavedayan | citrasya hastizayyAtiputrasyAnucitaM vratam ||35|| bhagavAnatha sarvajJa: sasmitastAnabhASata | apakvakuzalenaiva kRtastena vratagraha: ||36|| ye niSpannavivekapApakalanAni:zeSitAzAlatA- ste nAyAnti puna: purANaviSayAsvAdasmRtervazyatAm | ye tvarthapratiSiddhagarvazithilatyaktaprasaktAdarA- steSAmantarasImni kAmasamayo dolAyamAnaM mana: ||37|| janmAbhyAsaniSakta eSa viSayasparzAbhilASa: paraM vidvAMso’pi parityajanti niyamaM yenAvaTe pAtitA: | rAgodagraviSA vizanti viSamadhvAntAM bhuvaM bhogina: kAma: kasya karoti kIrNavizikhAsAre vikAre kSamAm ||38|| ityuktvA bhagavAn gatvA citrasya bhavanaM jina: | dehaprabhAbhistimiraM bAhyamunmUlayan pura: ||39|| anugrahaprakAzena kRtvAsya vimalaM mana: | kRtapraNAmasatkAraM taM ninAya nijAzramam ||40|| punastatrAsya nirvyAjapravrajyAvarjanAjuSa: | jina: pravidadhe siddhyai zuddhasaddharmadezanAm ||41|| sa prAptArhatpade tasmin sakalaklezasaMkSayAt | tatpUrvavRttaM bhagavAn pRSTo bhikSubhirabhyadhAt ||42|| @500 janmAntare purA tena bhaktyA satatamarciMta: | pratyekabuddhazcaityaM ca tasyAnte vihitaM mahat ||43|| tatpuNyapraNidhAnena dhanyo’yaM mama zAsane | pravrajyAM samupAdAya citro’rhatpadamAzrita: ||44|| kAraNaM zrUyatAmasya puna: kAmapravartane | eSa pratArita: patnyA pUrvasminnapi janmani ||45|| babhUva brahmadattasya vArANasyAM mahIpate:| paripUrNaguNa: zrImAn haridatta: purohita: ||46|| niSpannavidyAvinayau putrau tasya babhUvatu: | haridrAyaNa ityekastathA harizikho’para: ||47|| tau vivekAptavairAgyau bhavabhogaparAGmukhau | tapovane parivrajya paJcAbhijJatvamApatu: ||48|| tau vyaumacAriNau rAjJA pUjyamAnau janena ca | prApatu: prazamazlAghyau munInAmapi mAnyatAm ||49|| kadAcidbhUpabhavanaM sthite harizikhe nRpa: | kanyAM lAvaNyavatyAkhyAmUce digvijayonmukha: ||50|| vatse tvayA munerasya gauraveNa garIyasA | pUjyasya pUjanaM kAryaM satkArArho hyayaM mama ||51|| sutAmiti samAdizya prayAte pRthivIpatau | rAjaputrI sadaivAbhUtpUjApraNayinI mune: ||52|| hemacchedacchaviparicitAM kAntimaGge dadhAnaM taM pazyantI kamalanayanaM sAbhilASAbhavatsA | kAma: kAmaM ruciraviSayAlambana: saGgamAzAM pratyAsattyA kimapi hRdaye baddhamUlAM karoti ||53|| sA ni:zvasantI smarasaMbhrameNa bAlAnilenAkulitA lateva | aGgairanaGgasya munezcakAra sAnandamAliGganamAnatAGgI ||54|| navakucamukhalagnenAGgarAgeNa tasyA hRdi madananRpAjJAlekhyamudrAM dadhAna: | munirabhavadakANDe saMyamAlAnabhaGgA- dabhimatanavalIlocchRGghalastatkSaNena ||55|| @501 vRSavyapAyAnmithunakriyAyAM samudyata: karkaTadurgraheNa | sa rAjasiMhasya gRhe'rkatulya- stApAya kanyAgamanotsuko’bhUt ||56|| na mantrairutsAryaM na ca rucimayai: zAstramaNibhi- rna yogairna dhyAnairna ca zamavizeSauSadhirasai: | muhurmUrcchAmohapraNayamayamAliGganavidhau bhujaMgInAM nUnaM viSamaviSamaGge nivasati ||57|| nipAtita: prItimaye mRgAkSyA sa cauryasaMbhogarase mamajja | manISiNAmapyavivekajanmA dhairyAntakRnmanmathasaMnipAta: ||58|| rAga: saGgaparAGmukhe hRdi japAdhAre’dhare cumbanaM dhyAnAlambivilocane praNayinaulAvaNyapAnotsava: | pANau pAtrapavitrite kucayugaM puSpAyudhArAdhane tasyA: saMyamadIkSayaiva navatAM sarvaM jagAma vratam ||59|| tasyAdbhUdbhUpatisutA bhujapaJjaravartinI | dIptA seSryeva sahasA tapa:siddhiparAGmukhI ||60|| na taM vijJAtavRtto’pi bhItyAnta:puriko jana: | mahatyavinaye tasmin kazcinnovAca kiMcana ||61|| cirapratyAgatasyAtha bhUpatervijayotsava: | babhUvAdbhutasaMbhAraprabhUtavibhavodbhava: ||62|| sa pUrvaM bhaktivinata: svayaM harizikhaM muni: | bhUpatiM bhUmipAlArhai: sarvabhogairapUjayat ||63|| bhuJjAnasya kSitipatau praNayAtpurata: sthite | munerlAvaNyavatyagre paricaryAparAbhavat ||64|| tatastAM hemabhRGgAravyagrapANiyugAM muni: | ehIti vismRtadhRti: prasArya bhujamabravIt ||65|| tasya smaravikAraM taM dRSTvaiva kupito nRpa: | pApapratikriyAyoge nigrahe vidadhe matim ||66|| krUrakopaM piturvaktraM dRSTvA lAvaNyavatyapi | kaNThalagnaM munerbhakSyamityuktvAsya dadau paya: ||67|| @502 pApApahnavavaicitryapratyutpannagira: param | mAyAmaye vinimaye bRhaspatidhiya: striya: ||68|| duhiturvacasA tena sahasaiva prasannatAm | nRpa: katakacUrNena jalAzaya ivAyayau ||69|| atrAntare munestasya jyeSTho bhrAtA vanasthiti: | vinaSTAM divyadhIrjJAtvA luptarddhirgagane gatim ||70|| du:khita: svayamabhyetya taM nItvA nijamAzramam | paJcAbhijJaM punazcakre caturdhyAnaparAyaNam ||71|| narapatirapi jJAtvA rAgodadhau patitaM muniM viSamaviSayaklezAvartAtpunazca vinirgatam | bahUtaratapastejodagdhasmarasmRtipAtakaM ruSamupacitAM tyaktvA dhImAn prasAdamupAyayau ||72|| harihAyanasaMjJo’sAvahameva tadAbhavam | citro harizikhazcAbhUttatpatnI ca nRpAtmajA ||73|| avitathAM prathitAM svakathAmimAM kathitavAniti tatra tathAgata: | prasabhameva bhavAbhibhave mati: kimapi bhikSugaNasya yayAbhavat ||74|| iti zrIkSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM citrahastizayyAtiputrAvadAnamaSTAzItitama: pallava: || @503 89 dharmarucyavadAnam | udbhUtabhairavaghanAnilanirmitormi- saMpUritAkhiladigantaraghauraghoSa: | durvAravArivikRtirmakarAkaro’pi saumyatvameti sugatasmaraNena puMsAm ||1|| zrAvastyAM svastaye sarvajagatAM satatodyate | jine jetavanArAmavihAranirate purA ||2|| vipuladvIpayAtrAyAmutsAhena kRtakSaNa: | ratnArthI vaNijAM sArthastIraM prApa mahodadhe: ||3|| tata: pravahANarUDhe sArthe gurutaraM bharam | vicintya karNadhArastAnUce majjanazaGkita: ||4|| keyaM yuSmAkamautsukyAdArohaNaparaMparA | tuGgattaraMgazRGgo’yaM na gRhAGgaNamambudhi: ||5|| sadyastAvatpravahaNe bhavadbhi: kriyatAM bhara: | ratnarAzirna kasyeSTa: kiM tvabdhirbahuviplava: ||6|| anyatrormiprabandha: kharamakarakulavyAkulo’nyatra vega: kIrNo’nyatrAntarAdristhirazikharaghanodghAtasaMpAkatoya: | anyatrodyatkRtAntazvasitataramarutsaMnipAtabhramo’bdhe- zcaNDo’nyatrAstyakANDakSayanibiDazikhAmaNDalo vADavAgni: ||7|| zrutveti karNadhAreNa kathituM rUpamambudhe: | avaruhya yayu: kecittasthu: kecinmahAzayA: ||8|| ratnadvIpamathAsAdya yAte sArthe kRtArthatAm | anukUlAnile kAle pratyAvRtte zanai: zanai: ||9|| dadRzurvaNija: sarve pura: saMpUritAmbaram | visAritAsyakuharaM mandarAdrimivodgatam ||10|| sakUrmamInamakara: salIla: sakalo’mbudhi: | tasyaivAbhimukhaM vegAtprasthita: zvabhrapAtavat ||11|| kRtAntavaktrakuharAsanne pravahaNe tata: | papracchurvaNija: karNadhAraM viplavavihvalA: ||12|| abhUtapUrvamudbhUtaM bhUtaM kimidamadbhutam | uditaM mUrdhni caNDAMzuyugalaM yatra dRzyate ||13|| @504 asyAbhimukhametatkiM salilaM parisarpati | kRSyamANaM pravahaNaM yasya vegena ghUrNate ||14|| ityAkANDakSayArambhabhayasaMbhramakAtarai: | vaNigbhi: saMzaye pRSTa: karNadhAra: samabhyadhAt ||15|| timiMgilagilirmatsya: sattvasaMhArakRnmahAn | saMmoha iva saMsAre nivasatyeSa sAgare ||16|| asya kalpAntaghorasya netrayugmaM pradRzyate | dvAdazArkodayArambhe sUryadvayamivoditam ||17|| asyAsyazvabhraparyante zubhrAbhraparivAritA | mahAdrizRGgamAleva lakSyate dazanAvalI ||18|| pravAheNa pravahaNaM kRSTamasyAsyapAtinA | viSayAbhimukhaM cittamiva dhartuM na zakyate ||19|| smaryatAM daivataM kicijjanmAntarazubhapradam | pratikriyAsminnAstyeva nidhane karmanirmite ||20|| ityuktaM karNaMdhAreNa zrutvA sarve vaNiGnarA: | namo buddhAya buddhAyetyUcu: sAkrandanAdina: ||21|| nAdaM teSAM bhayArtAnAM bhagavAn bhUtabhAvana: | divyazrotreNa zuzrAva jino jetavane sthita: ||22|| buddhAbhidhAnaM zrutvaiva tama:prazamana: timi: | zanairnimIlayan vaktraM sattvopaplavazAntaye ||23|| saMvRtAsye zanaistasmin prativegaughaviplavAt | kAlavaktrAtpravahaNaM muktaM satatamAyayau ||24|| tata: kuzalina: sarve tIrNAstIvratarAdbhayAt | zrAvastIM ratnasaMpUrNAM vivazurvizrutazriya: ||25|| te gatvA bhaktisaMyuktA vyasanatrANakAriNam | jinaM jetavanAsInaM bhagavantaM vavandire ||26|| te tasya darzanenaiva chinnasaMsArabandhanA: | sadya: prasAdamAsAdya pravrajyArhattvamAyayu: ||27|| abhavan kAzyapAkhyAsya zAstu: zAsanavartina: | ete janmani pUrvasmin provAca bhagavAniti ||28|| timiMgilagilistvabdhau virata: sattvasaMhRte: | prApa kSaNena tIkSNAgnikSutkSata: prANasaMzayam ||29|| @505 klinnaM kalevaraM tasya durAmodAsahiSNubhi: | sodvegairbalibhirnAgai: kSiptaM jalanidhestaTe ||30|| sa zuSkAsthimaya: kAya: kAlena kSAlito’mbubhi: | tuSArarAzisaMchanna: zailakUTa ivAbabhau ||31|| zrAvastyAM brAhmaNasyAtha summate: putratAM gata: | mAtu: sa cakre garbhasthastIvrAM kSuddu:khavedanAm ||32|| sa jAta: strIzatastanyaistRptiM na kSudhito yayau | sa zanairvardhamAnazca saMbhRtairbhUribhojanai: ||33|| atRptyA paramudvigna: sa gatvA bhikSusaMgamam | pravrajyAM samupAdAya tRptiM na prApa piNDakai: ||34|| bahubhugvizruta: so’tha vipulai: saMghabhojanai: | zraddhAnimantraNaistaistairna kvacittRptimAyayau ||35|| atrAntare gRhapati: zrImAn dAnavratAbhidha: | nimantraNAya bhikSUNAM zraddhyA samupAyayau ||36|| saMghe’nyatra gate bhoktuM tameva bahubhojanam | ekameva sa saMprApya bhojyaM tasmai nyavedayat ||37|| tasmin kSaNena bhuJjAne prabhUtapuruSAzanam | dadau gRhapatistasmai samastaM saMghabhojanam ||38|| andhasAM zakaTe tena mukte vismayakAriNA | bhItyA gRhapatirbhUtazaGkArta: samacintayat ||39|| aho mayAyaM saMprApta: sukumAro’lpakAzana: | ni:zeSaM bhuktamekena yena saMghasya bhojanam ||40|| prasaGgena na yakSo’yaM yAvanmAmapi khAdati | datvAsmai dakSiNAM tAvajjavAdapasarAmyaham ||41|| iti saMcintya sAzaGkastasmai datvA sa dakSiNAm | pazcAdAgamanatrAsAd yayau vivalitAnana: ||42|| gatvA bhagavate sarvaM tadvRttAntaM nivedya sa: | ko’sau yakSo nu rakSo vetyapRcchatsugataM pura: ||43|| bhagavAnapi taM prAha nAsau yakSo na rAkSasa: | eSa dharmarucirnAma bhikSurarhattvameSyati ||44|| atha dharmaruciM zAstA svayaM nItvA vihAyasA | adarzayannijaM tasya vikarAlaM kalevaram ||45|| @506 tadaparyantamAlokya saMsAramiva bhISaNam | kimetaditi papraccha khedAddharmarucirjinam ||46|| tamavocatsa sarvajJa: kiMcitsmitasitAnana: | ayaM bhayaMkara: kAya: zuSka: sthUlAsthipaJjara: ||47|| bhaja dharmaruce zAntiM tyaja bhAvaparigraham | sthavIyasI tavaiveyaM pRSThasthUNAsthizRGkhalA ||48|| zrutvaitatsugatenoktaM kalayan svakalevaram | bhavabhrame dharmaruci: paraM nirvedamAyayau ||49|| so’cintayadaho mohamArge saMsaratAM nRNAm | kSaNapratizraye kAye pAnthAnAM nijavAsanA ||50|| visaMsthAsthisthUNa: prakaTadazanazreNivikaTa: pranaSTa: kAyo’yaM kRmikulacitacchidranalaka: | imAstA: sApAyA: pralayabhayamAyApraNayiNAM nRNAM rohatsnehA: sarasaviSayAsvAdanabhuva: ||51|| iti saMjAtavairAgyaM svakalevaradarzanAt | vyomnA jinastamAdAya yayau jetavanaM puna: ||52|| tatrAsya cakre bhagavAn dayayA dezanAM yayA | srota:sakRdanAgAmi sa yadarhattvamAptavAn ||53|| sarvaklezavinirmukta: sa praNamya tathAgatam | prAgjanmanicayasmRtyA prayayau sasmitAnana: ||54|| tata: kadAcidAyAtaM taM bhikSugaNasaMnidhau | jagAda bhagavAn prItyA sarvajJazchinnabandhanam ||55|| cirasya kiM dharmaruce mahatA sucireNa ca | klezAdhvavipule kAle cirAcciratareNa ca ||56|| vada dharmaruce kacciccirasaMcArasaMcitai: | tairapArapariklezairna zrAnto’si nirantarai: ||57|| iti dharmaruci: pRSTa: sarvajJena satAM pura: | prAgjanmasmRtidAtAraM bhagavantamabhASata ||58|| cirasya tAvadbhagavan mahatA sucireNa ca | klezAdhvavipule kAle cirAcciratareNa ca ||59|| nAnAkArairgurutarabharairgarbhazayyAmalAGkai: bhrAnta: zrAntazcirataradhRte: kAyakanthAsamUhai: | @507 tvAM labdhvAhaM vyasanakaruNAbAndhavaM du:khitAnAM prApta: sarvAvaraNarahitAM hanta vizrAntimetAm ||60|| iti dharmarucestatra jinasya ca kathAntare | kautukAdbhikSubhi: pRSTastadvRttaM sugato’bhyadhAt ||61|| pUrvasmin bhagavAn kalpe kSemanAmni mahIpatau | kSemaMkarAkhya: sugata: kSemavatyAmabhUtpuri ||62|| tasya kAle gRhapatirdharmazIlAbhidho’bhavat | samudrayAtrAsaMrabdharatnairvaizravaNopama: ||63|| kRtvA sarvaM jagatkAryaM tasminnatha tathAgate | nirvANadhAtusaMlIne kAlenAmitatejasi ||64|| dharmazIlo gRhapatistadviyogAgnitApita: | bhaktyA bhagavatastasya stUpaM kartuM samudyayau ||65|| maNikAJcanasaMbhAraM stUpArambhe mahAtmana: | jinazAsanavidveSAdviprAstasya nyavArayan ||66|| viprANAM dharmavighnAnAM rAjJo vRttaM nivedya sa: | taddattaM subhaTaM prApya pratiSedhakavAraNam ||67|| nAmnA sahasrayodhIti sa rAjasubhaTa: kRtI | nirbhartsya vidadhe viprAn daNDatrAsaparAGmukhAn ||68|| hemastUpaM gRhapatirnicitaM maNimauktikai: | vItavighnaM tata: kRtvA praNidhAnaM samAdadhe ||69|| sattvasaMtAraNAsaktAM sudhAsiktAmanuttarAm | anena kuzalenAhaM samyaksaMbodhimApnuyAm ||70|| sahasrayodhI tenoktametadAkarNya sAdara: | zrAvako’haM tavaiva syAmityUce praNidhAnavAn ||71|| dharmazIlastamavadat sa prApya jJAnalocanam | prabhUtapApa: kRcchreNa zrAvakastvaM bhaviSyasi ||72|| bahuvarSe gate kAle vizAlakukRtakSayAt | buddhAbhidhAnamAkarNya kuzalaM samavApsyasi ||73|| dharmazIlo gRhapati: so’hameva tadAbhavam | sahasrayodhI yazcAbhUtso’yaM dharmarucizcirAt ||74|| dvitIyakalpe bhagavAn dvIpAkhye pRthivIpatau | dIpaMkarAbhidha: zAstA dIpavatyAmabhUtpuri ||75|| @508 tapovanarucirbhaktyA kadAcittena bhUbhujA | jina: purapravezAya sa gatvA svayamarthita: ||76|| praNaye nRpatestasmin vAtsalyena prasAdinA | sugatenAbhyupagate saMbhAra: samavartata ||77|| sa rAjA kAzInagarIM vAsavAkhyasya bhUpate: | suhRda: prAhiNoddUtaM bhagavAn dRzyatAmiti ||78|| atrAntare vAsavena rAjJA dvAdazavArSike | yajJe samApte vidhivatkalpitA: paJca dakSiNA: ||79|| taM devatAvadadbhUpaM viprau tvAmAgamiSyata: | sumatizca matizceti dAnArha: prathamastayo: ||80|| athAdhyayanaparyante gurave dakSiNArthine | yajJakSetraM kSitipatestau samAjagmaturdvijau ||81|| vAsavo’pi mahIpAlastannAmazravaNAdarAt | dadau hRSTa: sumataye yajJAnte paJca dakSiNA: ||82|| catUratnamayIM zayyAM haimau daNDakamaNDalU | suvarNaratnapAtrIM ca hiraNyazatapaJcakam ||83|| alaMkRtAM ca svasutAM nRpe dAtuM samudyate | sumatirnAgrahItkanyAM brahmacaryamudAharan ||84|| kanyApi sundarI nAma taM dRSTvA kanakadyutim | sAbhilASA samutsRjya lajjAM cakre tadarthanAm ||85|| pratyAkhyAtA tatastena sA kanyA brahmacAriNA | vairAgyAdbandhuvimukhI yayau dvIpavatIM purIm ||86|| tatrAlaMkAraratnAnAM kurvANA vikrayaM zanai: | sA mUlyakrItakusumai: sadA cakre surArcanam ||87|| sumatirgurave datvA dakSiNAptaM samIhitam | hiraNyazeSaM tatpatnyA nirdiSTaM svayamagrahIt ||88|| tasyAmeva vibhAvaryAM svapnAn daza dadarza sa: | pAnaM sudhAsamudrasya gamanaM gaganena ca ||89|| candrArkasparzanaM rAjJAM munInAmatha yAjanam | zvetebhahaMsasiMhAdrizikhirArohaNaM tathA ||90|| so'tha prabuddha: svapnAnAM phalaM zrotuM mahAmune: | jagAma vaJcAbhijJasya parNAdasya tapovanam ||91|| @509 sa tena pRSTa: provAca tvatsvapnAnAM phalodayam | jino jAnAti bhagavAn dvIpavatyAM puri sthita: ||92|| tacchrutvA sumatistUrNaM svapnavyAkaraNotsuka: | sahaiva matinA bhrAtrA yayau dvIpavatIM purIm ||93|| tasminnavasare rAjA dvIpena vipulotsave | sA praveze bhagavata: purI ratnAmbarairvRtA ||94|| yatpUjApuSpasaMbhAre saMbhRte tatra bhUbhujA | krayavikrayavIthISu naivAdRzyata puSpakam ||95|| tata: sA sundarI kanyA puSpaM durlabhatAM gatam | pUjAvicchedadu:khArtA mAlAkAramavocata ||96|| tata: sumatipuNyAnAM prabhAvAdapyapaGkaje | hrade babhUva kasmiMmazcittatkAlakamalodbhava: ||97|| tAni rAjabhayAttasyai lubdha: pracchAdya mAlika: | dadau sApyambukumbhAntarnikSipya tvaritaM yayau ||98|| sumatirjinapUjAyai sukumArthI paribhraman | tAM phullapadmabahulAM dadarza pathi sundarIm ||99|| puNyAnubhAvAttasyaiva kumbhAbhyantarasaMvRtai: | sajIvitairiva mukhaM darzitaM kamalaistata: ||100|| arthyamAnA hiraNyena sA tena kamalArthinA | sAbhilASA parijJAya sasmitA tamabhASata ||101|| tyaktAhaM bhavatA pUrvaM kusumAnyadya yAcase | kanyAsaMbhASaNaM sAdho na yuktaM brahmacAriNa: ||102|| tava puSpapradAnena bhAryA syAmanyajanmasu | ityevaM praNidhAnena dadAmyetAni nAnyathA ||103|| evamastviti tenokte paJca parvANi sA dadau | tasmai svayaM ca pUjAyai jagrAha kamaladvayam ||104|| atha dvIpakSitipatirvAsavazca mahIpati: | bhagavantaM samAyAntaM bhaktyA pratyabhijagmatu: ||105|| tasya ratnazalAkAGkaM dIptaM chatramathAgrahIt | cAmaraM candradhavalaM vAsavo vasudhAdhipa: ||106|| surasiddharSigandharvai: pUjyamAnasya sarvata: | purapraveze tasyAsItsarvasattvasukhotsava: ||107|| @510 nibiDe janasaMpAte jinasaMdarzanotsuka: | sumatistatprabhAveNa kathaMcinmArgamAptavAn ||108|| kSiptvA zAstuzcaraNayo: kamalAni kRtAJjali: | sa taM vavande sAnanda: kSitau kIrNajaTAbhara: ||109|| tasya padmAni vaipulyaM sukRtAnIva tatkSaNAt | avApya cakruzcakrAbhyAM sarvAM saMcAriNIM pura: ||110|| sundaryA sAdarotsRSTaM bhaktyA bhagavato’grata: | phullAravindayugalaM yayau karNAvataMsatAm ||111|| jaTAkaTapra: summate: sugatena praNAmina: | vyazIryata padAkrAnta: prAdurAsIttathApara: ||112|| labdhAkAzagatau tasmin prayAte kRtakRtyatAm | zRNvata: sarvalokasya babhASe bhagavAJjina: ||113|| samyaksaMbodhimAsAdya summate tvamanuttarAm | loke zAkyamunirnAma bhaviSyasi tathAgata: ||114|| udIrite jineneti puSpavarSe divazcyute | jaTAM stUpapratiSThAyai jagRhu: sarvamantriNa: ||115|| bhagavaccaraNAkrAntA bhrAturdRSTvA jaTA: kSitau | zrotriyatvAbhimAnena mati: kopAkulo’bhavat ||116|| nivArya sumatistasya vikAraM mohasaMbhavam | tenaiva sahita: zAstu: pravrajyAmagrahItpura: ||117|| tata: kAlena sumatirdehAnte tuSitAbhidham | avApa devanilayaM matizca narakaM yayau ||118|| so’haM sumatirevAdya matizca mativiklavAt | ayaM dharmaruci: kliSTa: sundarI sA yazodharA ||119|| tRtIye bhagavAn kalpe krakucchandastathAgata: | anuttarajJAnanidhirjambudvIpe purAbhavat ||120|| babhUva samaye tasminnujjayinyAM mahAdhana: | vaNikcandanadattAkhya: prakhyAtakrayavikraya: ||121|| tasya kAmabalAkhyAyAM jAyAyAM madanadyuti: | azvadattAbhidhAno’bhUtputra: kAya iva priya: ||122|| arthArthI sa jagAmAbdhiM patnInyastagRhasthiti: | dhanena dhaninAM tRSNA lavaNeneva vardhate ||123|| @511 tatpatnI proSite patyau yauvanonmAdamohitA | gRhacintA: parityajya kAmadhyAnaparAbhavat ||124|| kumAramazvadattaM sA nidhAya dhanakarmaNi | sadA prAsAdazRGgasthA rAjamArgaM vyalokayat ||125|| svairAvakAzarahitA bahubhRtyajane gRhe | vRddhadhAtrI: samabhyetya dIrghocchvAsAjjagAda sA ||126|| vibhave bahubhoge’sminnAjJAdhInajane gRhe | svairasaMcArahInAyA mAta: satyaM na me rati: ||127|| nAdhikArairna satkArairnAlaMkArairna bhojanai: | vinA puruSasaMbhogaM bhajante lalanA: sukham ||128|| tasmAdgRhaM parityajya gacchAmi cchandacAriNI | bAlye jAta: suto’pyeSa na snehAyatanaM mama ||129|| kulakUladvayAbaddhA bandhubandhanayantraNAm | na sahante taraMgiNyo ratizIlA hi yoSita: ||130|| iti bruvANAM tAmUce dhAtrI vAtsalyaviklavA | vatse na gamanaM yuktaM tyaktvA suvipulAM zriyam ||131|| bahukRtye gRhe tvasmin guptacaryA niyujyate | kSaNena svairacaritaM rAjamArgeSu dhAvati ||132|| kathaM rakSasi cAritraM saMtaptA yauvanoSmaNA | kathaM gRhanidhAnaM ca pAdenotsArya gacchasi ||133|| ita: kAmaviSAveza: zvabhrapAta: kSaNAdita: | asminnubhayasaMdehe na jAne kiM kariSyasi ||134|| tAvatprANapaNenApi capalA: sakutUhalA: | parastriyaM prArthayanti na yAvadvastramujjhati ||135|| na na neti samutkampirasanAMzukakarSaNe | gacchAmi muJca muJceti kvaNantI kasya nepsitA ||136|| dRSTvA vivasanAM vRttakartavya: sarvathA jana: | bhujapaJjaranirmukta: zukavRttyA palAyate ||137|| timire raticaureNa kSaNArdhasukhasaMgama: | puna: praviratAloke paralokasamAgama: ||138|| sA naSTA niSphalAkRSTA lajjAkaSTAdadhomukhI | kumArge hAritaM yAnto zIlaratnamivekSyate ||139|| @512 sA roditi prasRtaduzcaritApavAdA sthUlAsrabindubhiramandaviSAdakandai: | kAmazramatruTitanirmalazIlahAra- muktAphalairiva dharAM paripUrayantIM ||140|| bAlasyApi tuSArarazmiruciraM saMcintayantyA: smitaM mlAyantyA: sahasA nimIlitatano: padmAnanAyA: param | gehAnta: svakathAM mitha: kathayatAmAkarNayantyA bahi: svairiNyAstRNapallave’pi valite sAzaGkazaGkaM mana: ||141|| rUpadarpeNa niryAnti taruNya: pativezmana: | pazcAtparIkSya tvajyante puNyasthAne parIkSakai: ||142|| tasmAdgRhasthitAyAste yathA puruSasaMgama: | loke bhavatyaviditastathA yuktiM vadAmyaham ||143|| azvadatta: kumAro’sau kiMcidAsannayauvana: | janasyAzaGkanIyatvAt sukhabhogya: paraM tava ||144|| evaM vidagdha: sumukha: kAntimAn prApyate kuta: | nirapAya: parkArA’yaM yadi tAvatpravartate ||145|| iti dhAtrIvaca: zrutvA sApi yuktamamanyata | tIvrarAgaprakArAndha: pApapAtaM na pazyati ||146|| dhAtrI tata: kumArasya saMbhogasukhavarNanAm | svairaM vidhAya vidadhe viSayAbhimukhaM mana: ||147|| tamavocata sAzaGka kRtvA kAmapratAraNam | asti vatsa tvaducitA kAcitproSitabhartRkA ||148|| zUnye vezmani nirdIpe rAtrau maunAvalambinI | lajjAvatI sA sutarAM tvayA saMgamamicchati ||149|| iti tasyA: vaca: zrutvA sAbhilASo vaNiksuta: | sadA guptagRhe bheje jananyA ratisaMgamam ||150|| satataM sevamAnAyA: pracchannabhavane ratim | vardhamAna: paraM tasyA rAgAgnirna zamaM yayau ||151|| sAcintayadimAM nityaM pracchAdanakadarthanAm | na sahe rUpabhogasya parkAza: kila jIvitam ||152|| @513 anyonyavadanAmbhojavilokanarasaM vinA | na cumbane na surate kazcidasti sukhotsava: ||153|| tasmAtpracchadanAyAsaM kumArasya prayatnata: | bhaGktvA prasabhasaMbhoge pradizAmi pragalbhatAm ||154|| iti saMcintya sA rAtrau prabhAte vyaktavigrahA | yayau vastraparAvRttiyuktyA tasya parkAzatAm ||155|| sa nijAM jananIM dRSTvA chinnamUla iva druma: | papAta pAnakaviSAvezena vivazIkRta: ||156|| tayA zItAmbunA sikta: zanai: saMjJAmavApya sa: | vilalApa pRthuzvabhre vibhraSTa iva du:khita: ||157|| tamuvAca pariSvajya bhujAbhyAM kAmamohitA | bhrUlatAM sA samunnAmya narakApAtadUtikAm ||158|| mithyA kimayamasthAne viSAdastava du:saha: | kiM na jAnAsi nArINAmasatyadharmayantraNAm ||159|| na tvayotpAditaM du:khaM hRtaM vA kasyaciddhanam | sAdhArasukhabhoge’smin keyaM te pApavAsanA ||160|| saritsAdhAraNA nAryastaraMgiNyAM nirargalam | yasyAmeva pitA snAti tasyAM na snAti kiM suta: ||161|| pathA yena pitA yAtastena putro’pi gacchati | sAmAnyagamanA eva vartanIsaMnibhA: striya: ||162|| ekabhogyaiva lalanA na parasparamarhati | IrSyAlubhi: kRtaM kaizcidetatsamayamAtrakam ||163|| naiva kAcidagamyAsti ratyarthaM paramArthata: | ekapAtropabhogyA hi pitu: putrasya ca striya: ||164|| iti yatnena sa tayA saMbhogAbhimukha: kRta: | sa jAtarAga: satataM siSeve jananIM pazu: ||165|| tata: kAlena pitaraM pratyAyAtaM mahodadhe: | sa gUDhe prerito mAtrA viSeNa vidadhe vyasum ||166|| tata: sA rAgavRddhyaiva nirargalasukhaiSiNI | svairaM kumAraM praNayAduvAca snehamohitam ||167|| @514 sAradraviNamAdAya niryantraNasukhAptaye | ehi dezAntaraM tAvadgacchAva: kaNTakojjhitam ||168|| iti tadvacanaM zrutvA cirakAlasamIhitam | sAradraviNamAdAya sa yayau sahitastayA ||169|| dezAntare kRtapadau paraM pracchannapAtakau | jAyApatitvaM vikhyApya tau nirvRtimavApatu: ||170|| tata: kadAcittadgehaM svadezapratyabhijJayA | bhikSu: paricito’bhyetya vAtsalyAttamabhASata ||171|| kaccitte kuzalaM mAtu: kaccijjanmamahIM muhu: | tyaktAM cintayatazcittaM nAyAtyanuzayavyathAm ||172|| iti bhikSorvaMca: zrutvA zilayeva sa tADita: | pratyabhijJAnacakitastAM tAM yuktimacintayat ||173|| sa mAtrA saha saMmantrya mantrabhedabhayAkula: | bhikSuM nimantrya niryantryastaM zasterNa gRhe’vadhIt ||174|| arhadbhikSuvadhe’pyasya nAkampata manAGmana: | nRzaMsA: pAtakairyAnti vajrAdapi kaThoratAm ||175|| dharmAdrizRGgAgraparicyutAnAmadhomukhAnAmataTAvaTeSu | bahubhramazvabhrazatAhatAnAM bhavatyalaM pAtaparaMparaiva ||176|| sutena ramamANApi sA saMbhogaparAyaNA | sundarAkhyaM vaNikputraM dRSTvAbhUttatra saspRhA ||177|| iti paricitairbhogAbhyAsai: smara: parivardhate kimapi bhajate lobha: prauDhiM pravRddhadhanodayai: | lavaNasalilApAnaistRSNA prayAtyatitIvratAM jvalati vipulajvAlo’gAdhairjalairvaDavAnala: ||178|| tAM gUDhasaMgatAM tena rAgiMNA navakAminA | dRSTvAzvadatta: khaDgena jaghAna jananIM krudhA ||179|| Anantaryaistribhi: pApabhArai: sa gurutAM gata: | niSkAzita: purAttUrNaM devatApreritairjanai: ||180|| sa jAtAnuzayastIvraM gatvA bhikSugaNAn bahUn | du:khAdyayAce pravrajyAM nivedya nijaduSkRtam ||181|| @515 tasmai na kazcitpravrajyAM patitAya dadau yadA | tadA dadAha sa dveSAtsuptaM bhikSugaNaM nizi ||182|| ekastu bodhisattvAMzo bhikSustasya dayArdradhI: | tadA dineza pravrajyAM zikSApadavivarjitAm ||183|| zikSApadAni nirbandhAdyAcamAnaM prayatnata: | bhikSustamUce nArho’si zikSApadaparigrahe ||184|| namo buddhAya buddhAyetyetadeva sadA vada | jinAbhidhAnaM zrutvaiva kalpAnte muktimeSyasi ||185|| athAzvadatto dehAnte ghoraM narakamAvizat | yasyAgre prabalottAla: zItala: pralayAnala: ||186|| so’yaM dharmaruci: pRSTazcirasyeti cirAnmayA | abhidhAyeti bhagavAn virarAma tathAgata: ||187|| vAtAlI jananI taraMgataralA ni:zaGkamAli GgitA prApya prauDhimadarzanaM sa janakastejonidhi: prApita: | arhatsattvapadaprakAzavibhavastIvrakrameNAhato dhUmenAtimalImasena na paraM kiM kiM kRtaM duSkRtam ||188|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM dharmarucyavadAnamekonanavatitama: pallava: || @516 90. dhanikAvadAnam | mana:zuddhividhAnena dAnenAtilaghIyasA | bhavantyalaGghyA: saMkalpe: saMpada: sattvazAlinAm ||1|| purA vRjiSu vaizAlyAM markeTAkhyahradAntike | kUTAgAraguhAvAse jine bhagavati sthite ||2|| babhUva dhaniko nAma zriyA gRhapatirvRta: | samagrapuNyasaMyogAtpuruSottamatAM gata: ||3|| patnI dharmasakhI tasya zIlavatyabhidhAbhavat | vadAnyAkhyazca tanaya: snuSA satyavatI tathA ||4|| saMhatA: samayaM cakrustatra vaizAlikA dvijA: | nimantraNIyo bhagavAn sarvai: saMbhUya nAnyathA ||5|| ekazcetkurute vittamadAjjinanimantraNam | sarvairnirvAsanIyo’sau pareSAM dharmavighnakRt ||6|| teSAM samayamajJAtvA puNyavAn dhanika: svayam | divyasaMpadyutazcakre gatvA jinanimantraNam ||7|| sa bhaktimAn bhagavatA gRhAbhigamane svayam | sasaMghenAbhyapagate hRSTa: svabhavanaM yayau ||8|| sa tatra divyavibhava: saMbhAraistridivocitai: | ratnAsanopakaraNAM sajjAM bhojyabhuvaM vyadhAt ||9|| atrAntare dvijA: sarve gatvA bhagavato’ntike | saMbhUya kRtasaMbhArAzcakrurbhaktyA nimantraNam ||10|| tAnuvAcAtha bhagavAn prasAdavizadAzaya: | pUrvameva sasaMgho’haM dhanikena nimantrita: ||11|| etadAkarNya yAteSu teSu svabhavanaM zanai: | paraM pratIkSamANeSu dinaM bhagavato’rcane ||12|| dhanikasya gRhaM gatvA bhagavAn saha bhikSubhi: | divyAdbhutarddhisaMbhAraM cakre bhojyapratigraham ||13|| anyedyurapi tatpatnI tattulyaM vipulazriyA | divyopabhogasaMbhArairbhagavantamapUjayat ||14|| tatputreNa tRtIye’hni caturthe snuSayA jina: | AzcaryavibhavAbhogairupabhogairnimantrita: ||15|| alabdhapUjAvasara: zAsturvaizAliko gaNa: | dhanikAya paraM kruddhazcakrurniSkAsanodyamam ||16|| @517 zAsanAtsugatasyAtha dhanikena dvijAtaya: | na mayA jJAta ityuktvA tena sarve prasAditA: ||17|| sapatnIko’tha dhanika: saputrazca snuSAnvita: | dharmadezanayA zAstu: satyadarzanamAptavAn ||18|| tatpUrvapuNyavRttAntaM mahAvibhavavistaram | bhikSubhirbhagavAn pRSTa: sarvajJastAnavocata ||19|| vArANasyAmabhUtpUrvaM mAlika: kamalAbhidha: | durbhikSakSapite kAle parAM durgatimApita: ||20|| patnI pallavikA nAma putra: kuvalayAbhidha: | pATalAkhyA snuSA ceti babhUvustasya saMmitA: ||21|| kadAcitkusumArAme dinAnte tadgRhAntike | pratyekabuddha: saMtoSakAnte vizrAntimAptavAn ||22|| te tvekavasanA: sarve paryAyeNa nRpAlaye | puSpANi datvA saMprAptA dadRzustaM prabhAmayam ||23|| tejonidhiM tamAlokya prAtastatpUjanotsukA: | nirdhanAste vyathAM prApuzchinnapakSA: khagA iva ||24|| caturNAM vidyate’mAkamekaM sarvasvamambaram | AcchAdayAmastenaiva pUjyasyAsya varaM vapu: ||25|| nAdya rAjakulaM nagnA gacchAma: kiM bhaviSyati | iti te samayaM kRtvA vastreNa tamapUjayan ||26|| tatpuNyapraNidhAnena dhaniko’yaM sa mAlika: | jAto divyaprabhAvarddhi: patnIputrasnuSAnvita: ||27|| sarvajJeneti kathitaM zrutvA sapadi bhikSava: | menire cittavaimalyamUlAM dAnaphalazriyam ||28|| tataste brAhmaNA: sarve saMbhUya zucibhojanai: | bhagavantaM samabhyarcya babhUbu: kuzalojjvalA: ||29|| helArpitaM ratnavanaM tRNAgraM zraddhAvitIrNaM tRNamapyanarghyam | anekazobhAnubhavaM na vittaM cittaM nimittaM zubhasaMbhavAnAm ||30|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM dhanikAvadAnaM navatitama: pallava: || @518 91 zibisubhASitAvadAnam | subhASitaM satyapathaprakAzanaM karotyanAlokapade sudIpavat | sadopakArAdata eva vallabhaM vivekacaryAsu mahAtmanAmapi ||1|| kuzipuryAM bhagavatA yadA mallajanAspade | arhatpadaM bhikSugaNa: prApita: kuzalaiSiNA ||2|| tadA kathayatAM dharmaM bhikSUNAM madhuraM mitha: | svayaM zuzrAva sugata: prItiyukta: subhASitam ||3|| subhASitavyasanitAM tAM dRSTvA tasya bhikSava: | tamUcustava sarvajJa kathamasmadvaca: priyam ||4|| ityukte bhikSusaMghena bhagavAnabhyadhAjjina: | janmAntareSvapi paraM vallabhaM me subhASitam ||5|| zivavatyAM purA puryAM zibirnAma narezvara: | vabhUva sarvabhUtAnAM dayAdayitabAndhava: ||6|| tatpuNyazAsanAsInai: svargamApUritaM narai: | dRSTvA zatakraturjJAtuM sattvaM tasya samAyayau ||7|| ratnaprAsAdazikharAkrAntaM nRpatimetya sa: | rakSorUpaM vidhAyograM tadagrAbhimukho’bravIt ||8|| anityA: saMsArAstaralataravidyuddyutinibhA: | samutpannotpannapralayapariNAmapraNayina: ||9|| subhASitArdhamityuktvA tUSNImAsItsa rAkSasa: | taM praNamya kSitipati: kRtAJjalirabhASata ||10|| sAdho subhASitasyArdhaM zeSaM zaMsa mana:sukham | vANIM bodhyaGgabhUtAM te ziSyo bhUtvA zRNomyaham ||11|| iti bruvANaM vinayAnnRpaM provAca rAkSasa: | tvayA ziSyeNa rAjendra niSphalena karomi kim ||12|| pipAsAparibhUto’haM kSuNNakukSirbubhukSayA | naitanmamepsitaM rAjan kevalaM gurugauravam ||13|| kSuttRSNAvyAkulatayA yatkiMcitpralapAmyaham | zeSaM vaktuMni zaknomi mA kRthA me kadarthanAm ||14|| @519 mAdhuryadhuryANi rasocitAni saMcAryamANAni subhASitAni | naiva kSudhaM na kSapayanti tRSNA- metAni tRptasya sukhapradAni ||15|| zrutaM gItaM kAvyaM zramaparicaya: kautukavidhi: maNijJAnaM bhUtagrahagadaviSonmAdazamanam | nRNAM bhUbhRtsevA jaladhitaraNaM hemakaraNaM tadetatparyante gaNitamakhilaM bhojanaphalam ||16|| sadya:kRttasya rudhiraM mAsaM ca mama tarpaNam | ahiMsAbaddhaniyamAt tvattastadatidurlabham ||17|| gacchAmi yAcituM kaMcit tvatsamIpe karomi kim | krIDAkathAzca zobhante tulyAhAravihArayo: ||18|| ityuktastena nRpatistamabhASata sAdara: | nijadehasamutkRtaM sAsRGmAMsaM dadAmi te ||19|| tvaM pratItyasamutpAdapUrvArdhaM samudAhara | nirvANanagarasyAgrya: panthAstava subhASitam ||20|| ityukte rAjacandreNa tamuvAca kSapAcara: | zrUyatAM summate pUrNaM dIyatAM ca pratizrutam ||21|| anityA: saMsArAstaralataravidyuddyutinibhA: samutpannotpannapralayapariNAmapraNayina: | tadutthairjantUnAM bhramaNaparivartai: zramavatAM nirodhAdvizrAnti dizati vivazAnAmupazama: ||22|| etadAkarNya nRpati: praharSotphullalocana: | dadau svadehamutkRtya tasmai mAMsaM sazoNitam ||23|| utkRtyotkRtya padata: svamAMsAni mahIpate: | nirvikAreNa sattvena vismito’bhUnnizAcara: ||24|| sa datvA sarvagAtrebhya: pizitaM pizitAzine | praNidhAnaM vyathAtsarvasattvasaMtAraNe nRpa: ||25|| tatastaM praNayAdUce rakSorUpa: puraMdara: | api te marmavicchede viSAdajananI vyathA ||26|| pRSTastridazarAjena rAjarAjastamabravIt | na viSAdo’sti me dehe paropakaraNIkRte ||27|| @520 vyathAyAM nirvikAro’haM yadi satyena tena me | nirvraNasvasthamevAstu pUrvarUpamidaM vapu: ||28|| iti bruvANasya bhuva: patyu: satyopayAcanAt | sahasaiva vapu: pUrvarUpaM nirvraNatAM yayau ||29|| taM puSpavarSairvipulaizchAdyamAnaM nabhazcarai: | rakSorUpaM parityajya prazazaMsa surezvara: ||30|| prasAdya nRpatiM yAte dRSTasatye zatakratau | acintayatsudhAsvAdaM bhUpatistatsubhASitam ||31|| zibirnarezvara: so’hamabhavaM pUrvajanmani | iti prANapaNenAbhUdvallabhaM me subhASitam ||32|| tathAgatena kathitAM janmAntarakathAM nijAm | AkarNya bhikSava: sarve prazazaMsu: savismayA: ||33|| dRSTAdRSTasukhe subhASitarucirmArge pradIpAyate saMvAdena subhASitAmRtarasa: prItiM parAM vindati | sarvajJo’pi subhASitArthaviSaye yAtyarthanIyo'rthitAM tasmAnnAsti subhASitena sadRzaM kiMcitsatAM vallabham ||34|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM zibisubhASitAvadAnamekanavatitama: pallava: || @521 92. maitrakanyakAvadAnam | gurUNAmapyagre gurutarapade saiva mahatI sadA sadbhi: pUjyA tridazataTinIpAvanatanu: | dharitrI bhUtAnAM sakalarasasAraprasavinI zarIraM puSNAti praNayamiva mAtA na vasudhA ||1|| zrAvastyAM vistarataraM dharmaM jetavane jina: | pratipAdya punarbhikSusaMghaM saMkSiptamabravIt ||2|| pitarau paramaM brahma jaGgama: puNyasaMgama: | kulAni tAni dhanyAni yeSAM dharmastadarcanam ||3|| satyopamaM nAsti tapastriloke na kvApyahiMsAsadRzo’sti dharma: | gururgarIyAnna pitu: paro’sti mAtu: paraM daivatamasti nAnyat ||4|| sevitaM prasabhabhaktinirbharai: pAdapuSkarayugaM gurorna yai: | te paraM jalarucaiva kevalaM sarvatIrthagamane’pi niSphalA: ||5|| sevya: sukhairavimukha: satataM kSamAbhU: tIvravratAdiniyamairavitIrNazoSa: | alpe’pyanalpaphalada: praNayopacAre mAtu: pituzca na samo’sti gurustRtIya: ||6|| AcArya: sukRtArthadezikatayA kairnAbhivandya: sadA prANAnAM janaka: kathaM na janaka: pUjyo gurUNAM guru: | tatrApi kSaNagarbhadhAraNabharaklezasya mAtu: paraM kenAnRNyavidhAnapuNyanicayenAsAdyate nirvRti: ||7|| mAturnikArakaNamapyavivekapAka- saMprAptapAtakuzala: kila ya: karoti | tasya jvalajjvalanajAlazikhAkalApa: pApavrate bhavati mUrdhniM jaTAkaTapra: ||8|| vikArakAriNA mAturmayApyaparajanmani | pApazApamayastApa: prApta: paryAyavaizasa: ||9|| @522 vArANasyAM gRhapatirmaitro nAma purAbhavat | patnI vasuMdharA nAma tasyAbhUdativallabhA ||10|| jAtamAtreSu putreSu tasyA: prApteSu paJcatAm | pazcime vayasi zrImAneka: sUnurajAyata ||11|| vipattibhItyA tasyApi kanyAnAmAkarotpitA | maitrakanyakanAmAsau tenAbhUdvizruta: zizu: ||12|| samudragamane tasya janake nidhanaM gate | ekaputraiva jananI nidhitulyaM rarakSa tam ||13|| kulakramAgatAM tasya dvIpayAtrAM nivArya sA | Adideza svadezArhAM svalpavikrayajIvikAm ||14|| sa pUrvavikrayotpannaM kArSApaNacatuSTayam | tato dbiguNamanyasmin dine’pyatha caturguNam ||15|| tatazcASTaguNaM lAbhaM sarvaM mAtre nyavedayat | kulocitAM dvIpayAtrAM zrutvAbhUdatha sotsuka: ||16|| samudragamanArambhasaMbhArarasasAdara: | sa mAtrA vAryamANo’pi nAmanyata nivartanam ||17|| tata: sa pAdapatitAM jananIM zokavihvalAm | dRpta: zriyamivotsArya caraNena viniryayau ||18|| pIyUSaM skhalitArdhavarNalalitAlApai: zizurvarSati prItiM sphItatarAM manorathazatairdhatte vineyastata: | pazcAdutkaTayauvanoSmavikaTAhaMkAravAdI paTu: duSputra: sphuTakAlakUTakaTuka: kaSTAM karoti vyathAm ||19|| vipulaM jananIzokamiva prApya sa sAgaram | samAruhya pravahaNaM yayau ratnArjanotsuka: ||20|| makarasphAranakharakrUrakrakacadAritam | tatastasya pravahaNaM kUle prAjyamabhajyata ||21|| tasyotsiktamatermAturAzAbhaGgagurorbharAt | bhagne pravahaNe tasmin moha: zApa ivAbhavat ||22|| tata: phalahakAvAptyA zanai: saMjJAmavApya sa: | tIramAsAdya jaladherjagAhe gahanaM mahat ||23|| ekAkI hAritadhRti: sa vrajan vijane cirAt | ramyaM ramaNakaM nAma nagaraM divyamAptavAn ||24|| @523 apsarobhizcatasRbhirvadanendutviSAM cayai: | jyotsnApUraM sRjantIbhi: kRtAtithya: sa sAdaram ||25|| hemapuSkariNItIre ramye ratnalatAvane | maNimandirazayyAsu tatra saMbhogavAnabhUt ||26|| vipada: sukhaparyantA: klezaprAptAzca saMpada: | avartinyo bhavantyeva paryAyeNa zarIriNAm ||27|| ratibhogapraNayinA tAstena hariNekSaNA: | ramamANAzciraM prApu: saubhAgyasya kRtArthatAm ||28|| nagare dakSiNa: panthA varjya: sarvAtmanA tvayA | ityuktastAbhiradhikaM so’pyabhUdgamanotsuka: ||29|| kAmaM niyamavAmasya svAdhInAnabhilASiNa: | prAyeNa vardhate jantorniSedhenAdhikAdara: ||30|| tata: sa kautukAkRSTastena dakSiNavartmanA | vrajan prApa sadAmattaM nAma divyaM puraM param ||31|| aSTAvapsarasastatra tadvadbhogyatvamAgatA: | tasyopacAraracanAM ciraM cakrustato’dhikAm ||32|| tAbhi: krameNa tenaiva niSiddhe dakSiNe’dhvani | sa kautukAdgata: prApa tRtIyaM nandanaM puram ||33|| SoDazApsarasastasya ratibhogopabhogyatAm | tatra krameNa tenaiva yayurlIlAvilAsina: ||34|| tAbhirniSiddhena punardakSiNena pathA vrajan | brahmottarAkhyaM prAsAdamAsasAda sa sAdara: ||35|| dvAtriMzadeva saMprApya tatrApyapsarasa: parA: | saMbhogasubhagastadvadyayau dakSiNavartmanA ||36|| sa vrajannagaraM prApa durgaprAyamayomayam | paruSaM khalasauhArdamivAyAsacayAzayam ||37|| tasya tatra praviSTasya karmAddvArANi bhUmiSu | kenApi pihitAnyeva yayurni:saMdhibandhatAm ||38|| tadantare mahAkAyaM so’pazyatpuruSaM sthitam | sakalaklezadoSANAM vistIrNamiva bhAjanam ||39|| jvAlAvalayitaM cakraM tasya mUrdhni paribhramat | tIkSNaM dadarza cakrasya saktaM raktapravAhiNa: ||40|| @524 svazira:prasrutai: pUyazoNitairvihitAzanam | taM dRSTvA tIvranirvedAdavadanmaitrakanyaka: ||41|| kastvaM krUravyathAkrAnta: kasyedaM karmaNa: phalam | pRSTasteneti kAruNyAtpuruSastamabhASata ||42|| mAtu: kRtApakAro’haM tasyedaM karmaNa: phalam | etadAkarNya so’pyAsItpApasaMvAdazaGkita: ||43|| so’cintayanmamApyasti pApaM mAtu: kRtAgasa: | ayaM pApasahAdhyAyI dRSTa: smaraNakRnmayA ||44|| nUnaM tenaiva kRSTo’haM pApena sukhamaNDalAt | saunikena caran kAmaM mRga: zaSpavanAdiva ||45|| iti cintAkule tasmin baddhadvArapurasthite | uccacArAmbarAdvANI hRdayAkampakAriNI ||46|| cirabaddhA: pramuJcyantAM nibadhyantAM navAgatA: | baddhamuktinavAvandheSvayaM prApto'vadhikSaNa: ||47|| ityudIrNe diva: zabde mukta: sa puruSa: kSaNAt | dIptaM taccakramapatanmaitrakanyasya mastake ||48|| navabaddha: sa tatkAlaM marmacchedavyathAtura: | taM muktabandhamavadatpuruSaM maitrakanyaka: ||49|| tyaktvA purANi maNimandirasundarANi tAnyapsara:sarasabhogamanoharANi | kRSTa: prakRSTatarapAtakabhogyakAle kAlena kalpitaphalA kila karmavallI ||50|| sUnAmiva kSitimimAM pazurAgato’smi karSatyalaM balavato bhavitavyataiva | kRSTastayaiva ca vizatyavazo manuSya: yatrAsya tiSThati pura: paripAkabhogyA ||51|| klezabhogAvadhau kAla: kiyAnmAtu: kRtAgasAm | apyAgamiSyati nava: kazcidasmadvidho jana: ||52|| iti jvalitacakrAgradIryamANasya dAhina: | tasyArtasya vaca: zrutvA puruSastamabhASata ||53|| SaSTivarSasahasrANi SaSTivarSazatAni ca | asya klezopabhogyasya niyati: pApakarmaNAm ||54|| @525 ihAparANi ghorANi santi sthAnAni pApinAm | mAtu: kRtAgasAmanye ye sameSyanti tadvidhA: ||55|| zrutveti du:sahataraM tenoktaM maitrakanyaka: | svavyathAdu:khasaMvAdAtparArtidayayAvadat ||56|| adhunA ye sameSyanti narA: pAtakakAriNa: | teSAmarthe mamaivedaM cakraM tiSThatu mastake ||57|| kathaM sahante te tIvrAM dIrghAmevaMvidhAM vyathAm | ekasyaiva vyathA me’stu sarve tiSThantu nirvyathA: ||58|| parArthe dhArayiSyAmi cakraM bhuktvA nijaM phalam | paravyathAM vijAnAti na jana: svavyathAM vinA ||59|| ityukte karuNArtena tena sattvahitaiSiNA | satsaMkalpaprabhAveNa taccakramagamannabha: ||60|| tApaM pallavitA nihanti tanute zubhraM yaza: puSpitA sadya: saurabhabhavyabhogasubhagA lakSmIM vidhatte puna: | kAruNyArdratayA yadeva hRdaye sadbhi: samAropitA satsaMkalpalatA sadaiva sarasaM kiM kiM na sUte phalam ||61|| kAruNyAtpuNyamAhAtmyAttatkSaNAtkSatakilbiSa: | sa babhUva parityajya dehaM deva: surAlaye ||62|| so’hamevAbhavaM pUrvaM maitrAtmA maitrakanyaka: | pAdenotsAraNAnmAtu: prAptastAM du:khavartinIm ||63|| kArSApaNArpaNAnmAtu: prAptazcApsarasAM padam | ityUce bhagavAn mAtu: zuzrUSAdharmamuttamam ||64|| mAtA maGgalamAlikA guNamayI vAtsalyamauli: pitA tau yeSAM zirasi priyAya kuruta: pAdAmbujAropaNam | sarvAzAparipUraNodyatayaza:saMpatprakAzodayA- ste puNyAbharaNA: prayAnti jagatAM nityotsavA: pUjyatAm ||65|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM maitrakanyakAvadAnaM dvAnavatitama: pallava: || @526 93. sumAgadhAvadAnam | zlAdhyA jayanti jinabhaktivizeSabhAjAM zraddhAsudhAprasaranirjharazIkarAste | nizcetano'pyucitacetanatAmivaiti ya: pUjyapUjanavidhau kusumAdivarga: ||1|| zrAvastyAM vijanAsInaM jinaM jetavane purA | anAthapiNDado’bhyetya bhagavantamabhASata ||2|| tvadbhaktiriva sarvatra mahArhaguNavizrutA | bhagavan prauDhimAyAtA kanyA mama sumAgadhA ||3|| zrImata: sArthanAthasya nagare puNDravardhane | sUnurvRSabhadattAkhyastatpANigrahamiSyate ||4|| kanyAM dadAmi tAM tasmai bhagavan yadi manyase | tvadadhInadhanaprANastvadAjJAzaraNo hyaham ||5|| ityukte tena bhagavAn vAtsalyavimalAzaya: | ko doSastanayA tasmai dIyatAmityabhASata ||6|| zAstu: zAsanamAdAya sAdaraM praNipatya tam | anAthapiNDada: zrImAn prayayau jinamandiram ||7|| tata: sumAgadhAM kanyAM vibhavena mahIyasA | ahAryaM sa dadau tasmai bhUriratnAmbaraprada: ||8|| dattA dUrataraM dezamatha yAnto sumAgadhA | bhagavaccaraNasmRtyA sabASpanayanAbhavat ||9|| cireNa sA samAsAdya nagaraM puNDravardhanam | zuzrUSAbhiratA patyu: sadA bhartRgRhe’vasat ||10|| kadAcidatha tAM zvazrUrbhojyasaMbhArakAriNo | uvAca dhanavatyAkhyA saMkhyAtItavyayodyatA ||11|| pUjyopakaraNaM sajjaM kuru sarvaM sumAgadhe | gRhAnna: prAtarAgantA jagatpUjyaguNo jina: ||12|| guravo gauravapadaM pUjyA: sarvajanasya te | sameSyanti kSapaNakA: saMmohakSapaNodyatA: ||13|| ityuktA sA tayA tatra babhUvArambhatatparA | jJAtvA bhikSugaNAyeva tAM pUjAM parikalpitAm ||14|| @527 athApare’hni vivizurnagnA: kSapaNakA gRham | ulluJcitakacazmazrusaMklezanizitavratA: ||15|| tAnalajjAnavasanAnavalokya sumAgadhA | mASazaSpAzanAbhyAsapIvarAn mahiSAniva ||16|| lajjitA vAsasAcchAdya vadanaM gurusaMnidhau | khedanirvedavinatA zvazrUjanamabhASata ||17|| aho batAyamAcAra: sucirAdavalokita: | digambarANAmapyagre yadihAste vadhUjana: ||18|| ete bhavadgRhe’dAntA bhuJjate zRGgavarjitA: | amAnuSatvAnnaiteSAM lajjante nUnamaGganA: ||19|| asthAne bhavatAM bhakti: ko’yamucchRGkhala: karma: | na tyaktamazanaM yena sa kathaM vastramujjhati ||20|| kezonmUlanakarmaNaiva nizitaM nairghRNyamAveditaM kaupInAMzukavarjanena sujane zIlasya vArtaiva kA | dambhArambhabhayaMkare ca vadane krodha: svayaM lakSyate nagnAnAmazanaiSiNAM niyaminAmeSAM pazUnAmiva ||21|| yatraite pazava: pUjyAstatrotsAryA bhavanti ke | athavA dezadoSo’yaM gatAnugatikA sthiti: ||22|| iti bruvANAM tAM zvazrUrviSaNNA pratyabhASata | pituste bhavane bhadre pUjyate vada kIdRza: ||23|| sAvadanmatpiturgehe pUjyate bhagavAJjina: | kAruNyAtsarvajagatAM kuzalAtizayodyata: ||24|| dhyAnAdhIna: stimitanayana: pUrNalAvaNyasindhu: nAsAvaMzaM vipulasaralaM setubhUtaM dadhAna: | bhUSAzUnyaprasRtarucimatkarNapAzAbhirAma: kAntyaivAsau kimapi viduSAM zAntimantastanoti ||25|| zirasi sahajaprAjyAlokaprasekamayaM maNiM karipatikarAkArau bAhUkavatkanakadyuti: | karatalagatAM lekhAM zaGkhadhvajAmbujamAlikAM zamayamamahAsAmrAjyArhaM bibharti sA lakSaNam ||26|| tasyAbhilASajanakasya mahAmunInAM sarvAbhilASakalanArahita: svabhAva: | @528 ni:zeSitasmRtibhuva: pramadAzrayasya rAgojjhitasya sutarAmadhara: sarAga: ||27|| mUrtirnirbharasaMgamapraNayinI maitrI mana:zAyinI kSAntistanmayakAriNI hRdi dayA gADhaM samAzleSiNI | sarvAzAbharaNasya bhUridayitAsaktasya saMlakSyate tasyApUrvamaNerananyamahimA vairAgyagarbha: zama: ||28|| pUjya: sa bhavane’smAkaM yasya pravrajyayA satAm | dhatte zIladukUlAnAM nirAvaraNatAM mana: ||29|| vizvarakSAmaNeryasya smRtyApi bhavabhoginA | rAgadveSogradaMSTreNa bAdhyate na punarjana: ||30|| iti tasya vaca: zvazrU: zrutvA zrotrarasAyanam | sadya: prasAdavizadA tAM jagAda pramodinI ||31|| api taddarzanopAya: kazcidasti varAnane | api tvatpuNyasaMbandhAdvayamapyamRtAspadam ||32|| iti sAnunayaM zvazrvA sA sAdaradhiyArthitA | taM va: saMdarzayAmIti babhASe bhaktimAninI ||33|| mahApratijJAsaMbhArabharanirvahaNaiSiNI | sA saMzayatulArUDhA kSaNaM dhyAnaparAbhavat ||34|| tata: prAsAdamAruhya bhagavatsevitAM dizam | praNipatyAsRjatpUjyapUjArhakusumAJjalim ||35|| puSpadhUpodakairarcAM sA kRtvA tatpadonmukhI | AnandabASpasaMruddhavistIrNanayanAvadat ||36|| anukampyaiva bhagavan ratnatrayavivarjitA | tavAzramamRgIvAhaM dUraM dezamimaM gatA ||37|| tvatpAdapadmayugalaM zaraNaM prapannAM dUrasthitAmapi dRzA spRza mAM dayAlo | vAtsalyapezaladhiyAM mahatAM pravAsa- dUrIkRteSu karuNA na tanutvameti ||38|| bhagavan dAsasutayA tvaM mayAdya nimantrita: | prAtarAgamanenaiva mAnaM vitara me vibho ||39|| ityudIrya tayotsRSTA vicitrakusumAvalI | sajIviteva prayayau nabhasA bhaktidUtikA ||40|| @529 sA zvetaraktaharitAsitapuSpapAlI khe dhUpadhUmazabalA zanakai: prayAntI | bAlAmbudapraNayinI suciraM cakAze saMcAricApalatikeva zacIdhavasya ||41|| atha jetavanaM prApya kSaNena kusumAvalI | sA bhaktizAlinI zAstu: papAta caraNAbjayo: ||42|| bhagavAnapi sarvajJa: sarvaM jJAtvA samIhitam | sumAgadhAyA: kAruNyAdAnandamavadatpura: ||43|| prAtargantavyamasmAbhirnagaraM puNDravardhanam | sumAgadhA prArthayate sasaMghasya mamArcanam ||44|| zataM SaSTyadhikaM tatra yojanAnAmita: param | ekenAhnA ca gantavyaM na vilambo’tra yujyate ||45|| vyomnA mahaddharyA zaknoti gantuM yo ya: prabhAvavAn | nimantraNazalAkAM tvaM tasmai tasmai samarpaya ||46|| prerita: sugateneti sa bhikSubhyo nyavedayat | ekAhagamanaprApyaM zalAkAbhirnimantraNam ||47|| zalAkAsu gRhItAsu tatra sarvairmaharddhibhi: | pUrNa: kumbhopadhAnIya: sthaviro’pyagrahItkramAt ||48|| tena prAptaprabhAveNa zalAkAyAM prasArite | pANau prAha tamAnanda: kiMcitsmitasitAnana: ||49|| anAthapiNDadagRhaM na gantavyaM padadvayam | saSaSTiyojanazataM dinArdhenaiva laGghyate ||50|| ityukta: sthavirastena vailakSyavinatAnana: | acintayatsvavargAgre nyUnabhAvo hi du:saha: ||51|| anAdikAlopacitA: klezajanmajarAdaya: | hantuM sapatnai: zakyante prAptumRddhipadaM kiyat ||52|| iti cintayatastasya tIvrasaMvegayA dhiyA | prAdurAsItkSaNenaiva maharddhi: zuddhacetasa: ||53|| atha rAtryAM vyatItAyAM prabhAte sarvabhikSava: | nAnAtridazaveSeNa vimAnairnabhasA yayu: ||54|| atrAntare mahArambhasaMbhAraparipUrite | sumAgadhA bhartRgRhe bhagavaddarzanotsukA ||55|| @530 saha prAsAdamAruhya zvazrUzvazurabhartRbhi: | tasthau kusumadhUpArdhyaracanAsaMgrahonmukhI ||56|| bhikSurAjJAtakauNDinyastato’zvaramAsthita: | divyarddhivividhAzcarya: prathamaM pratyadRzyata ||57|| taM dRSTvA sUryasaMkAzaM vismitA: zvazurAdaya: | Ucu: sumAgadhAM prItyA kimeSa bhagavAniti ||58|| sAvadadbhagavAnnAyaM dRzyate taraNiprabha: | ayamAjJAtakauNDinyo bhikSurakSuNNadIdhiti: ||59|| apAtatsu krameNAtha ratheSu zvazurAdaya: | kimayaM kimayaM bhadre bhagavAniti tAM jagu: ||60|| sAbravInnaiva zAstAyamete tacchAsanocitA: | bhikSava: prazamazlAdhyAstapodIptaratviSa: ||61|| ya: kAntahemadrumaramyazaila- zRGgAdhirUDha: parato’bhyupaiti | AzcaryakRnmUrta iva prabhAva: zrImAn mahAkAzyapa eSa bhikSu: ||62|| paJcAnanasyandanamAsthito ya: satoyajImUtagambhIraghoSam | vyomnA samabhyeti guNai: pragIta: sa eSa bhikSurbhuvi zAriputra: ||63|| Aruhya kailAsamivAtizubhraM dvipaM caturdantamanantakAnti: | AyAti ya: puNyavatAM jagatsu maudgalyAnAmA ca sa eSa bhikSu: ||64|| vaidUryanAlaM kanakAravinda- mAruhya ratnAGkurakesarADhyam | upaiti ya: saurabhapUritAza: sa eSa bhikSu: prathito’niruddha: ||65|| yazcAmbarAgraM garuDAdhirUDha: pakSAnilotsAritavArivAha: | vigAhate sphItavanena bhikSu- rmaitrAyaNIsUnurayaM sap UrNa: ||66|| @531 anantamAsthAya nizAntazAnta- mIryApathaM sattvamahodadhirya: | prabhAmRtai: sarpati tarpitAza: prabhAvavAneSyajideSa bhikSu: ||67|| vilolavallIvalayAbhirAmaM vizAlamAruhya suvarNatAlam | ya: pUNyapUrNadyutirabhyupaiti sa eSa bhikSurmatimAnupAlI ||68|| Aruhya vaidUryavimAnazRGgaM suvarNaratnojjvalapatralekham | limpannivAgacchati ya: prabhAbhi: kAtyAyano nAma sa eSa bhikSu: ||69|| zarIriNaM dharmamivAdhiruhya vigAhate khaM vRSavAhano ya: | preSTha: pratiSThApariniSThitAnAM gariSThadhI: kauSThila eSa bhikSu: ||70|| vimAnahaMsadyutibhirmuhUrtaM smitormiramyaM muhurantarIkSam | kurvan samabhyeti taponidhirya: pilandavatsAhvaya eSa bhikSu: ||71|| yo’yaM samutphullatAvitAna- vanAntarAle viharannupaiti | sa zroNakoTi: zruta eSa bhikSu- rakSuNNalakSmIrgRhanirvyapekSa: ||72|| yazcakravartI divi bhAti so’yaM zAstu: suto rAhulakAbhidhAna: | hemaprabhAbhUSitadigvibhAga: saMlakSyate merurivAnyarUpa: ||73|| ete giribhyo’tha digantarebhya: kSmAmaNDalAdvyomataTAntarAcca | AyAntyasaMkhyAdbhutabhikSusaMghA vicitraratnAsanavAhanasthA: ||74|| @532 tayA krameNeti nivedyamAnaM te bhikSusaMghaM vimukhaM vilokya | yayu: praharSAdbhutasaMbhramANAM vidheyatAM tulyamananyalakSmyA ||75|| atha jvalatkAJcanacUrNavarNaM jagadbabhUvArkazataprakAzam | azeSasaMtApavizeSazAntyA zItAMzumAlAzatazItalaM ca ||76|| atha dhanapatizakrabrahmamukhyairamartyai- rvipulagaganayAtrAdattasevAnuyAtra: | amarapurapurastrIkorNapuSpaprabhAvA- nnayanapathamayAsItpuNyabhAjAM jinendra: ||77|| aSTAdazadvArapathA puraM tat sa tulyamaSTAdazamUrtireva | pravizya cakre zazikAntaratna- zikhAmayaM vezma sumAgadhAyA: ||78|| abhyarcitastatra bahuprakArai: pUrNopacArai: praNipatya sarvai: | apUjayatpaurajana: samantAt bahizca bhittipratibimbitaM tam ||79|| sumAgadhAyA dayayA dayAlu: pUjAM gRhItvA bhagavAn sasaMgha: | anugrahAlokanasaMvibhAgai: sarvAnvavAyA vidadhe prasAdam ||80|| sumAgadhA sazvazurAdivargA sahAparai: paurajanaizca sarvA: | zAstustayA dezanayA babhUvu: zuddhAzayAstatkSaNadRSTasatyA: ||81|| sumAgadhAyA: kuzalAnubandhaM puNyaM prabhAvaM vipulaM vilokya | te bhikSavastatra kutUhalena papracchU ramyaM jinamAdivRttam ||82|| @533 pRSTa: sa tai: saMsadi sarvadarzI sumAgadhAyA: kuzalasya hetum | dantaprabhAbhi: kakubhAM mukheSu dizan parkAzaM bhagavAn babhASe ||83|| vArANasyAmabhUtpUrvaM kRke: kAntasya bhUpate: | sutA kAJcanamAlAkhyA kucakAJcanamAlikA ||84|| kAzyapAkhyAsya zAstu: sA satataM bhaktizAlinI | paricaryAM vyAdhAtsArdhaM sakhInAM paJcabhi: zatai: ||85|| sa kadAcinnarapatirvikRtasvapnadarzanAt | bhayasaMzayasaMbhrAnta: papraccha phalakovidam ||86|| te taM rAjasutAdveSAnnimittajJA babhASire | atipriyasya hRdayaM hutvAgnau labhyate zivam ||87|| iti teSAmanAdRtya vaca: krUrataraM nRpa: | bhagavantaM yayau draSTuM kAzyapaM duhiturgirA ||88|| sa tametyAvadatsvapna: savikAra: paraM mayA | dRSTo’dya sarvaM sarvajJa tatphalaM vaktumarhasi ||89|| vAtAyanena nirgacchan ruddhapuccho mayA gaja: | tRSitasya tathA pazcAtkUpo dhAvan vilokita: ||90|| tRptazca saktuprasthena mauktikaprasthavikraya: | samIkRtAni dRSTAni kudArUNi ca candanai: ||91|| kalabhena mahAhastI samAhUtastathAhave | parAnazuciliptAGga: pralimpan vipluta: kapi: ||92|| sphItarAjyAbhiSiktazca kucApalanidhi: kapi: | paTo’STAdazabhi: kRSTa: puruSairapyasaMkSaya: ||93|| ramyatuSpaphalArAmazcaureraipi viluNThita: | dveSopahAsakalahAsaktazca vipulo jana: ||94|| svapnAdbhutAnAmeteSAM manye ghorataraM phalam | iti pRSTa: kSitibhujA bhagavAn kAzyapo’bravIt ||95|| zatAyuSi jane zAstA zAnta: zAkyamunirjina: | bhaviSyatyamRtAmbhodhi sad RSTa: kuJjarastvayA ||96|| tasyApi pazcime kAle zrAvakA: kalisaMzrayAt | tyaktazIlaguNAcArA bhaviSyanti saviplavA: ||97|| @534 apakvAlpavivekAnAM balAtte gRhavAsinAm | svayaM sevAM samAlambya kAriSyanteva dezanAm ||98|| arthanIyo’rthibhAvena yasmAtsevAsu dhAvati | tRSitasya vrajan pazcAtkUpastasmAdvilokita: ||99|| te kariSyanti lobhAndhA: saMmohopahatA: param | bodhyaGgamuktAprasthasya saktuprasthena vikrayam ||100|| tIrthavAkyakudArUNi buddhabhASitacandanai: | sAmyamApAdayiSyanti te maugdhyAdavizeSiNa: ||101|| kvacidbhadraM samAsAdya vinItaM bhikSukuJjaram | du:zIlakalabho bhikSu: spardhayA dhikkariSyati ||102|| cApalAzuciliptAGga: suzIlAn bhikSumarkaTa: | anulimpan svadoSeNa kariSyatyAtmasaMnibhAn ||103|| SaNDhakasyAbhiSekazca bhaviSyati kaperiva | saMbuddhazAsanapaTaM kRSyamANaM na naGkSyati ||104|| saMghadravyaphalArAmeSvapi yAsyanti cauratAm | mitha: kalahazIlAzca bhaviSyantyapavAdina: ||105|| tava svapnavipAkAnte phalAnyetAni bhUtale | iti zAsturvaca: zrutvA vismito’bhUnmahIpati: ||106|| sAnugasyAtha nRpate: sa zAstA dharmadezanAm | kRtvA kAJcanamAlAyA dideza kuzalArhatAm ||107|| janmAntare cakArArcAM stUpe nAraGgamAlayA | sA tena sukRtenaiva jAtA hemasrajAGkitA ||108|| seyaM sumAgadhA puNyaprabhAveNa mahIyasA | prAptAdya janakAyasya samyakkuzalasetutAm ||109|| abhidhAyeti bhagavAnnabhasA bhikSubhi: saha | rucA saMpUrayannAzAM yayau jetavanaM jina: ||110|| puMsAM satkulabhUtaye balavatI mithyaiva putraspRhA sUnuzcedaguNastadeva vikalaM tatkiM na sarvaM kulam | sA kanyA kila jAyate guNavatI puNyaprabhAvAdyayA saMsArorusaritpatau kulayugaM nAveva saMtAryate ||111|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM sumAgadhAvadAnaM trinavatitama: pallava: || @535 94. yazomitrAvadAnam | taralatarataraMgodgAragambhIratoye dadhati jagati kecittaptatAM bhagnabhAgyA: | kharamaruparitApe kecidutsaktapuNyA: sahajasalilasAraistIvratRSNAM tyajanti ||1|| zrAvastyAM puNyamitrasya sUnurgRhapaterabhUt | yazomitra iti khyAta: pratimAnaM yazasvinAm ||2|| tasya janmakSaNe puNyai: pIyUSakiraNatviSa: | avRSTiprabhavA vAgbhi: zazAma viSamA vipat ||3|| sa yuvaiva vazI gatvA bhavabhogaparAGmukha: | jinaM jetavanAsInaM siSeve kuzalodyata: ||4|| dharmadezanayA zAstu: pravrajyArhatpadaM zrita: | tulyakAJcanapASANa: so’bhUnmuktapriyApriya: ||5|| daMSTrAbhyAM sarasaM tasya drutasphaTikanirmalam | susrAva vAri yenAsau vItatRSNa: sadAbhavat ||6|| kadAcidbhikSava: sarve bhagavantaM kutUhalAt | tRSNAvyuparame tasya papracchu: puNyakAraNam ||7|| so’bravItkAzyapAkhyasya zAstu: kAzipure purA | abhUtpravrajita: zreSThisuta: sundarakAbhidha: ||8|| sa kadAcittRSAkrAnta: saMtApaklAntavigraha: | nidAghe cAtaka iva na kvacijjalamAptavAn ||9|| zUnyatAM toyapAtrANi kUpA nirjalatAmapi | srotAMsi sahasA zoSaM tasyApuNyai: samAyayu: ||10|| dehatyAgodyatasyAtha tasya tRSNApralApina: | upAdhyAyena salilaM dattaM prAyAdadRzyatAm ||11|| zAsanAtkAzyapasyAtha sa zAsturjalabhAjanam | akSayatvamivAyAtaM saMghe ciramacArayat ||12|| kAruNyAttasya bhagavAn kAzyapa: zreyasAM nidhi: | prasannapANipadmena cakre vAripratigraham ||13|| @536 dRSTvA savismayastatra janasaMgha: samAgata: | toyamakSayatAM yAtaM satyadarzanamAptavAn ||14|| tatpuNyapraNidhAnena so’yaM kuzalamUlavAn | yazomitra: zrita: zAntiM daMSTrodbhUtapayobhara: ||15|| iti janmAntarodantaM yazomitrasya sAdarA: | jinena kathitaM zrutvA bhikSavo vismayaM yayu: ||16|| saMsAramaruparibhramatRSNAtApaM tyajati jinasevA | sukhavimalasalilAM kalitAMzamahimakallolinIM prApya ||17|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM yazomitrAvadAnaM caturnavatitama: pallava: || @537 95 vyAghryavadAnam utsArya pApavipulaM timirAvatAraM sadya:prakIrNakaruNAkiraNaprakAza: | doSApahazca paritApaharazca ko’pi sagmArgamAdizati buddhasahasrarazmi: ||1|| purA pure rAjagRhe bhagavAn veNukAnane | kalandakanivApAkhye vijahAra tathAgata: ||2|| tasmin pure sArthapaterarthadattasya dArakau | abhUtAM nizitAkhyAyAM jAyAyAM yugapadyathA ||3|| tau zaGkusaMdhidattAkhyau yAte pitari paJcatAm | kSINe dhane parijane mAtrA kRcchreNa vardhitau ||4|| tau mAturvacasA bAlau zanakai: prativezinAm || cauryapravRttau svalpArthabhANDAnAM cakratu: kSayam ||5|| mAtu: pituzca niyamena bhavanti yogyA: zvabhre patantyavinaye tadupekSayaiva | pUrvoditasvajanavAsanayaiva viddhA bAlAstilA iva paraprakRtiM bhajante ||6|| krameNa vardhamAnau tau prauDhacauratvamAgatau | ullaGghasaMdhicchedAdyai: paurANAM jahraturdhanam ||7|| ajAtazatruNA rAjJA cArairvijJAya tatkriyAm | visRSTau vadhyavasudhAM tau mAtrA sahitau kSaNAt ||8|| yadbhujyate paradhanena nipIyate yat saukhyAzayA viSamavartma vigAhyate yat | tasyAvicAraramaNIyasukhodarasya prANAvasAnapaNadAruNa eva pAka: ||9|| saMjAyate viSayapAnamadAkulAnAM yazcauryadAhavadhalabdhadhanena rAga: | niryAtyasau pariNata: karapAdapAta- zUlAdhirohaNaparisrutaraktapUrai: ||10|| tatastau vadhyamAlAGkau nIlaraktAmbarAvRtau | prekSAgatajanAkIrNau vadhyasthAnamupAgatau ||11|| @538 jJAtvA dayAvAn sarvajJa: svayamabhyetya tAM bhuvam | prasAdAnugraheNaiva cakre vigatabandhanau ||12|| sarvajJasyAjJayA rAjJA tau tyaktau muktapAtakau | pravrajyayA bhagavata: zAsane’rhattvamApatu: ||13|| jananIsahitau dRSTvA tau jJAnavibhavojjvalau | tatkathAkautukAtpRSTo bhikSubhi: sugato’bhyadhAt ||14|| mayaiva rakSitAvetau pUrvasminnapi janmani | etayorjananI vyAghrI ghorarUpA tadAbhavat ||15|| tasmin kAle kRpAbandhurbodhisattva: zarIriNAm | ahaM karuNarekhAkhya: kSitipAlasuto’bhavam ||16|| kadAcidetau kSutkSAmA potakau bhoktumudyatA | svazarIraM mayA datvA vyAghrI sA vinivAritA ||17|| adya tAveva cauratvaM karmazeSAdupAgatau | mayA saMrakSitau vyAghrI mAtA saiveyametayo: ||18|| ityuktvA karuNAsindhurbhagavAn bhUtabhAvana: | bhikSusaMghena sahita: prayayau jetakAnanam ||19|| amRtarasavRSTiriSTA dRSTiraniSTApahA satAM jayati | patiteva patitamapi yA kurute puNyonnatiM zlAdhyAm ||20|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM vyAghryavadAnaM paJcanavatitama: pallava: || @539 96 hastyavadAnam | hlAda: zazAGkasya rave: prakAza: tApa: kRzAno: pavanasya vega: | paropakAra: karuNAratAnAM mahAjanAnAM sahaja: svabhAva: ||1|| udyAne kelirasika: zrImAnudayana: purA | avantiviSaye rAjA vijahAra vadhUsakha: ||2|| tasya puSpoccayAsaktA: kAntA: kuvalayekSaNA: | yadRcchayAgatairdRSTA munInAM paJcabhi: zatai: ||3|| tAn priyAnyastanayanAnIrSyAmanyuparAyaNa: | sa cakre pANicaraNacchedAsRkpaGkazAyina: ||4|| tAnArtanAdinastIvramarmacchedavyathAturAn | dadarza bhagavAn buddha: karuNAsnigdhalocana: ||5|| taddRSTyAmRtavRSTyeva spRSTAste dhRtajIvitA: | saMzliSTapANicaraNA: samuttasthurgatavyathA: ||6|| tatasteSAM prapannAnAM bhagavAn dharmadezanAm | vyadhAdyayAzu te prApuranAgAmiphalodayam ||7|| taddRSTvA bhikSubhi: pRSTa: sAzcaryairbhagavAn jina: | jagAd pUrvamapyete dayayaiva mayoddhRtA: ||8|| vArANasyAM purA rAjJA brahmadattena mantriNAm | zatAni paJca bhinnAnAM nirastAni kRtAgasAm ||9|| te rAjabhItyA saMtaptA marumArgapravAsina: | grISme nirudakacchAye nipetustIvratRSNayA ||10|| vilokya bodhisattvastAn bhadro nAma mahAdvipa: | tatpralApeSu nirbhinna: kAruNyAtsavyatho’bhavat ||11|| dUrAtsalilamAdAya sa hastena mahIyasA | tAn vItatRSNAn vidadhe payomUlaphalaprada: ||12|| tenaiva satataM pRSThAnnirdiSTaprANadhAraNA: | vizrAntiM tatra te prApu: prazAntavipulazramA: ||13|| @540 kAlena tyaktadehasya tataste tasya dantina: | kRtyA zarIrasatkAraM pUjAM cakru: surocitAm ||14|| kuJjareNa mayAraNye ta ete mantriNa: purA | kRcchrAtsaMtAritAstasmAnmunayazcAdya vaizasAt ||15|| ityuktvA bhagavAn sarvasattvasaMtAraNavrata: | pUjyamAno munigaNairjagAma svaM tapovanam ||16|| akhilasukhakuzaladUtI bhavamarusaMtApazItalacchAyA | jayati jananIva jananI karuNAmRtavAhinI zAstu: ||17|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM hastyavadAnaM SaNNavatitama: pallava: || @541 97. kacchapAvadAnam | vidveSadoSaviSadUSitamAnasAnAM yatsAdhubAdhanavidhau nizita: prayatna: | syAccettadujjvalaguNAnukRtau sa eva tatko bhavetpRthuparAbhavavAn bhave’smin ||1|| jine rAjagRhopAnte veNuvijanacAriNi | vidveSAddevadattena preritAstApasA: purA ||2|| bhrUbhaGgabhImavadanAstaddattavividhAyudhA: | abhyAdravan susaMrabdhA: krodhavidhvastasaMyamA: ||3|| paJcabhistApasazatai: kSiptAste’strapravRSTaya: | yayurbhagavata: kAye kamalotpalajAlatAm ||4|| nizitAnyapi zastrANi zrayante yatsumArdavam | vidveSaviSadigdhAni na tu cittAni pApinAm ||5|| prAdurAsInmaNimayaM kUTAgAraM nabha:prabham | zarIracchAdanaM zAsturna tu dRSTinivAraNam ||6|| tataste tApasA: zrAntA lajjAvanamitAnanA: | nipetu: pAdayo: zAstu: kSamAsindho: prasAdina: ||7|| bhagavAnapi putrANAmiva teSAM prasAdinAm | nikAreNApi nirmanyurvidadhe dharmadezanAm ||8|| akSobhavibhramasukhaM zamamAzritAni puNyakSamAsalilanirmalazItalAni | no mAnasAni mahatAmahitapravRtta- durvRttimanyurajasA kaluSIbhavanti ||9|| dharmadezanayA zAstu: pravrajyonmArjitAzayA: | te sarvAzramanirmuktamarhattvaM pratipedire ||10|| atrAntare samAyAtairbhikSubhi: zrutatatkathai: | kimetaditi sAzcaryai: pRSTastAnavadajjina: ||11|| kRtApakArA: sutarAM pUrvasminnapi janmani | mayaite nirvikAreNa prasAdAdavalokitA: ||12|| ete samudrayAtrAyAM vaNija: kAzidezajA: | bhagne pravahaNe prApu: purA jIvitasaMzayam ||13|| @542 kacchapena mayA tatra pRSThamAropya tAritA: | pAramAzAdya vizrAntiM bhejire labdhajIvitA: ||14|| tattAraNaparizrAnte mayi nidrAvRte kSaNam | manmAMsAhArakAmAste sarve mAM hantumudyayu: ||15|| tadutsRSTAzmavRSTyApi mahatyA piNDitAkRte: | kAye dRDhakapATasya na me kAcidabhUtkSati: ||16|| tatastAn kSutparikSAmAn dRSTvAhaM karuNAkula: | svayaM tebhyastanuM datvA prayAta: kRtakRtyatAm ||17|| ta ete vaNija: pUrvamadya tApasatAM gatA: | kRtAgaso’pi kAruNyAtprApitA: kuzalaM mayA ||18|| te zAstu: zAsane pUrvaM kAzyapasya mahAmune: | pravrajyAM prApya saMjAtAstatphalasyAdya bhAgina: ||19|| tathAgatena kathitaM zrutvaitadbhikSava: kSamA: | prazazaMsu: paraM tasya kSamAmiva bharakSamAm ||20|| yeSAM nirmalazIlazItalajalA sattvAzayAzvAsinI nityaM vairaraja:pramArjananadI kSAnti: sthitA cetasi | durvArArinikArakopadahanajvAlAvalIviplava- plAvodbhUtapRthuvyathAparicitAM nAyAnti te vikriyAm ||21|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM kacchapAvadAnaM saptanavatitama: pallava: || @543 98 tApasAvadAnam | atyunnateSu zikhareSu kulocalAnAM nimneSu cAzucicayAvakarotkareSu | Aloka eSa nipatatyavizeSavRttyA tulyopakAramahimA dinanAyakasya ||1|| jinaM veNuvanAsInaM pure rAjagRhe purA | durbhikSe kSutparikSAmA mallA: zaraNamAyayu: ||2|| datvAbhimatamAhAraM karuNAkalpapAdapa: | durdazAzAntaye teSAM vidadhe dharmadezanAm ||3|| anugrahAdbhagavata: saMprAptakuzalodayA: | arhatpadaM samAsAdya te jagatpUjyatAM yayu: ||4|| nIcAnabhyunnatiM yAtAn dRSTvA tAn puravAsina: | babhUvurmatsarAsteSAM nityajAtyapavAdina: ||5|| aho bhagavatA mlecchamallAnAM zuddhazAsanam | arhatpadamanarhANAM nirdiSTamiti te’vadan ||6|| alpasyAnalpavibhavaM navotsAhAsaha: param | karoti lajjAjananaM jano janmaprakAzanam ||7|| jinAjJayA kurudvIpe vyomnA kRtagatAgatAn | prabhAvAnnRpatirmallAn sajanastAnapUjayat ||8|| tata: prasAditA: paurairmAnitAzca praNamya te | suguNairguNavatpUjyairbhikSUNAmagryatAM yayu: ||9|| bhikSubhistatprabhAveNa vismitairbhagavAMstata: | tatpuNyakAraNaM pRSTa: sarvajJastAnabhASata ||10|| abhavaM kAzidezAnte paJcAbhijJastapovane | ahaM kuzalazIlAkhya: pUrvajanmani tApasa: ||11|| koTamallAzca tatraiva babhUvurmunaya: purA | te mayA diSTakalyANA: paJcAbhijJatvamAgatA: ||12|| tatpuNyavAsanAbhyAsaprItyasminnapi janmani | ta ete saMsRtiklezAnmallA: saMtAritA mayA ||13|| ete pravrajitA: zAstu: kAzyapasyAntike purA | babhUvu: kaTukAlApA yAtAstenAdya mallakA: ||14|| iti prAgjanmavRttAntaM mallAnAM sarvadarzinA | zrutvoditaM bhagavatA bhikSavo vismayaM yayu: ||15|| timirabharanimIlitAnAM sujanAnAM vibudhazekharArhatvam | api bhavati paGkajAnAM AlokAnugrahAdgrahAdhipate: ||16|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM tApasAvadAnamaSTAnavatitama: pallava: || @544 99 padmakAvadAnam | kAyikaM harati mAnasaM tathA dehinAM bhavamayaM mahAbhayam | buddha eva bhagavAn sudhAnidhi: sarvalokaparalokabAndhava: ||1|| zrAvastyAM bhagavAn pUrvaM rogAkrAntajanaM jina: | vidadhe bhikSusaMghaM ca svasthamAlokanAmRtai: ||2|| vAtsalyavismitaM so'tha bhikSusaMghamabhASata | mayA yUyaM kRtA: svasthA: pUrvasminnapi janmani ||3|| abhavaM padmakAkhyo’haM vArANasyAM nRpa: purA | sarvArtiharaNAsakta: prajAnAM janakopama: ||4|| kadAciddaivadoSeNa vaiSamyAddezakAlayo: | du:saha: sarvapaurANAmabhUdvyAdhisamudbhava: ||5|| bhiSagbhaiSajyasaMbhArairmAyAvihitasaMpada: | zAntisvastikayogaizca n ate svAsthyaM samAyayu: ||6|| rohitAkhyo mahAmatsyasteSAM roganivRttaye | lakSajJavaidyairAdiSTa: kaizcitprApto na dhIvarai: ||7|| abhAve tasya matsyasya janAnAM prANasaMzaye | mayA du:khArttakAruNyAttatpralApAsahiSNunA ||8|| rohita: syAmahaM matsya: pathyArha: sarvarogiNAm | praNidhAnabaleneti kSiptaM harmyAttadA vapu: ||9|| tenArtipraNidhAnena vArAyA: sarito’mbhasi | kSaNenaivAhamabhavaM sumahAn rohitastimi: ||10|| tanmAMsenopayuktena sarve te puravAsina: | sahasaiva yayu: svAsthyamRteneva pUritA: ||11|| ta eva bhikSavo yUyamadya rogAnmayoddhRtA: | rogatrANena sattvAnAM sadaivAhaM nirAmaya: ||12|| saMsAravyadhivaidyana sugateneti bhASitam | svasthAste bhikSava: zrutvA harSotsAhaM prapedire ||13|| avirataparahitamanasAM ko’pi sa samavatvavikAza: | tanurapi tanutRNatulayA datto yatra * * vilAsa: ||14|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM padmakAvadAnaM navanavatitama: pallava: || @545 100 puNyaprabhAsAvadAnam | sattvodadhi: ko’pi sa vandanIya: karoti puNyairamRtAgradUtI | yasyAzaye’nuttarabodhivAJchA zItAMzulekheva navAvatAram ||1|| jinaM jetavanAsInaM papraccha praNata: purA | kautukapraNayI zrImAn kosalendra: prasenajit ||2|| bhagavan kathyatAM kasmin prathamaM te pRthudyute: | pUrvajanmani saMjAtA samyaksaMbodhivAsanA ||3|| bhagavAniti bhUpena pRSTastaM pratyabhASata | zucimAnasahaMsAlIM darzayan dazanadyutim ||4|| puryAM purA prabhAvatyAM prabhAso bhUbhujAM nidhi: | yadAhamabhavaM samyagbodhidhIma tadAbhavat ||5|| kariNIpremapAzena samAkRSTa: sa kuJjara: | yadA vigAhya gahanaM rAgI punarupAgata: ||6|| tadA hastimahAmAtra: saMyAtastamabhASata | pratyAyAta: kSitipate kuJjara: zikSayA mama ||7|| eSa rAgasamAkRSTa: kAyavismRtasaMyama: | jagAma vikriyAM hastI vizrambhaguNamaNDala: ||8|| asUryAgnistApa: kSatadhRtirazApazca niraya: tamazcAnuktAndhyaM viSamaviSamadravyabhujagam | asahyaM kSIbatvaM nipatanamanimnaM tanubhRtA- mabhUcconmAda: sa smarajanitarAga: smRtihara: ||9|| saMyAteneti kathite nRpastaM pratyabhASata | apyasti rAga: saMsAre kazcidviSayani:spRha: ||10|| iti pRSTa: kSitIzena saMyAtastamabhASata | ni:saMsArA jagatyasmin vItarAgastathAgata: ||11|| satpAtrANAM guNavatAM sarvasattvopakAriNAm | rAjan buddhapradIpAnAM rucA vizvaM prakAzyate ||12|| @546 etadAkarNya bhUbhartu: paraM cittaprasAdina: | prAdurbabhUva hRdaye sadya: saMbodhivAsanA ||13|| pUrvapuNyaprabhAveNa saMprAptakuzalodaya: | samyaksaMbodhilAbhAya praNidhAnaM cakAra sa: ||14|| so’bhUdgRhapatirnAma kulAla: pUrvajanmani | snehe guDodanaistena dInena pUjito jina: ||15|| tatpuNyapraNidhAnena tasyAptasya prabhAsatAm | bodhiraGkuratA cite phaliteyaM mamAdhunA ||16|| kathitamiti tathAgatena tatra prathamataroditazuddhabodhicittam | amRtamiva pinIya kosalendra: zruticulukai: sa jagAma rAjadhAnIm ||17|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM puNyaprabhAsAvadAnaM zatatama: pallava: || @547 101 zyAmAkAvadAnam | kalpa: sarvajanapriya: satatamAsaktaprakAzodaya: zlAdhyo vAsara eSa yasya jananI pUjyA prabhAtadyuti: | yazcAgre janakasya caNDamahasa: pAdopasevAdhRti: loke’sminnaparatra vA tadanuga: spRSTastamobhi: kvacit ||1|| yAte yaza:zeSadazAM kSitIze zuddhodane zuddhavaraprakAze | bhaktyA cakArAsya zarIrapUjAM tathAgata: stUpamakArayacca ||2|| alokasAmAnyaviviktavRttaM yadRcchayAlokapathapravRttam | saMpUrita: saMzayavismayAbhyAM papraccha taM bhikSugaNa: sametya ||3|| anuttarAnatyayabodhidhAmna: spRhAprahANorjitalokavRtte: | jagadguroste gurugauraveNa keyaM pravRttA vyavahAracaryA ||4|| tAn dharmadarzI bhagavAn babhASe pUjyau gurUNAmapi gauravArhau | kAyasya kalyANaniketanasya nimittabhUtau pitarau budhAnAm ||5|| dharmo’pyadharmatvamupaiti teSAM jJAnadyutirvyAmalatAM prayAti | samastapuNyaprathamAvatarau na pUjitau yai: pitarau sadaiva ||6|| janmAntare’pyAdaragauraveNa tapa:pravRttau pitarau mayAndhau | ArAdhitau tyaktagRhaspRheNa saparpayA daivatavatsadaiva ||7|| dvijanmana: kAzipure subandho: patnyAM purA gomatikAbhidhAyAm | @548 putra: pavitrIkRtazuddhavaMza: zyAmAkanAmA matimAn babhUva ||8|| tau dampatI vRddhatayAndhyamAptau yatau sutanyastagRhau vanAntam | manISiNAmeva jarAvatAre paraM vivekastaruNatvameti ||9|| tatsUnurAcAraguNena rAjJA purohitatvaM bhRzamarthito’pi | pitro: saparyArasikastadeva yayau yuvA puNyatapovanaM tat ||10|| tena prayatnAtparicaryamANau manISiNA mUlaphalai: satoyai: | saMtoSasaMjAtamana: prasAdA- davApatustatpitarau pramodam ||11|| tata: kadAcinmRgayAvihArI tadAzramopAntasarittaTAnte | mahImahInAM mahiSadvipendrai- stAM brahmadatto nRpatirjagAhe ||12|| atrAntare tatra mRgAjinAGka- mambhobhRtaM kumbhamapAdadAnam | zyAmAkamAkarNabhRtena rAjA jaghAna dUrAdiSuNA mRgArthI ||13|| azarmakarmopanatena tena zitena viddha: khalanarmaNeva | marmAvasannena zareNa tIvraM vighUrNamAna: sa zanairjagAda ||14|| aho batAnAryatareNa kena niSkAraNaM niSkaruNAzayena | akAryasaGgAdavicArya pApaM prANApahArI prahita: zaro’yam ||15|| pitrorvane dehadhRtorniviSTe dRSTipralopAnmayi yaSTibhUte | @549 kaSTaM hate tau nihatau nirAzau kasyAyamugrastrivadhe prayatna: ||16|| iti vyathAviskhalitapralApaM vipraM navazmazrunilInalekham | nRpa: sabhRGgaM navacUtamagrata: taM kASThikacchinnamivAluloka ||17|| zaraM guruklezavizeSacintA- saMtApadIptAgnizikhAyamAnam | pakSAGkitaM prANavipakSabhUtaM suvarNapuGkhaM hRdaye vahantam ||18|| viceSTamAnaM taTinItaTAnte dRSTvA tamAkRSTadhRtirnarendra: | hata: pratIpopagatena tena svasAyakenaiva pRthuvyatho’bhUt ||19|| sa taM babhASe na mune mayA tvaM mRgAjinAcchAditapUrvakAya: | pramAdadoSAbhihatena sAdho zApagninA nArhasi mAM nihantum ||20|| zrutveti vAkyaM vyathitasya rAjJa: tIvravyathAM sattvanidhirniyamya | tamabravItkarNajaTAkalApa: svabhAvanirmanyumanA: kumAra: ||21|| alaM tapa:zApabhayena rAjan ahaM vimanyu: pitarau mamAndhau | asminnapi prANaharApakAre zApopasaGgaM na kariSyataste ||22|| sukhAya du:khAya guNodayAya doSAya zApAya vadhAya kAle | karmANyasaMbhrAntaphalAni janto: svayaM kRtAnyeva bhave bhavanti ||23|| sanmArgeNa zanairvrajannipatita: prApto’tibhaGgaM tano- rya: zvabhreSu paribhramotpathagaterdhAvan vizatyakSata: | @550 yatsIdatyasakRtpratyatnacatura: zrIsaMzrayazcAlasa: tadvaicitryamabhitticitraracanaM sarvAtmanA karmaNAm ||24|| apazcimatsveSa mamAmbukumbha- stRSNArtayorjIvitameva pitro: | saujanyamAlambya dhiyA dayArdra gatvA tvayA tUrNataraM pradeya: ||25|| uktveti kaNThAntaravartijIva: zvAsaprayAsasthagitAnyavarNa: | maunI sa cakre vinatAnanasya vailakSyadakSAmiva sAyakasya ||26|| kumbhaM samAdAya tata: kSitIza: tadAzramaM prApya bhRzaM pratapta: | tAvekaputrau sthavirau vilokya tadantikaM naiva zazAka gantum ||27|| putreti dUrAtpadazabdadatta- kaNThau samutkaNThitamAnasau tau | snehAd bruvANAvupasRtya rAjA jagAda zApAtkSayamIhamAna: ||28|| na pApabhAgI yuvayo: suto’haM saujanyavallIkaThina: kuThAra: | mAtaGgavRtyAbhrataruM nipAtya mattena yenonmathita: kumAra: ||29|| matsAyakasyUtatanu: sa zete yuSmatsuta: kRcchragatastaTAnte | nidhIyatAM mUrdhni mamograzApa: sa zItalo’smAtpRthupApatApAt ||30|| ityuktamAtre vasudhAdhipena tau vajrAgnirugNAviva bhagnadheyau | bhItyeva zokasya sudu:sahasya mahIyasIM mohaguhAM praviSTau ||31|| siktau tata: zItajalena rAjJA tau labdhasaMjJAvayavau kathaMcit | @551 putrAntikaM bhUpa naya tvamAvA- mityUcatUstau karuNapralApau ||32|| nItau tatastena saritsamIpa- madvIpadIpe vyasane nimagnau | hastena saMspRzya sutaM zarAptaM tadvANaviddhAviva petatustau ||33|| kasmAdakasmAdguruvatsalo’pi vRddhAvanAthau pitarau tvamandhau | tyaktvA divaM gacchasi putraketi gADhaM pariSvajya tamUcatustau ||34|| ArAdhitau bhaktisaparyayaiva nirvyAjamAvAM gurudaivatena | tvayAgnihotrAbhiratena putra satyena tenAstu bhavAn vizalya: ||35|| ityuktamAtre karuNArtisatya- vattvopapanne vacane gurubhyAm | zakra: samabhyetya sudhAprasekai- rajIvayannirvivaraM kumAram ||36|| zyAmAkanAmA sa mune: kumAra: tadAbhavaM tadvinayavrato’ham | tAveva me zAkyakulodbhave’pi pUjyasya pUjyau pitarau prayatnAt ||37|| iti vividhadharmamUlaM gaditaM sugatena bhikSava: zrutvA | gurusevAvratasadRzaM nAnyamamanyanta sadvRttam ||38|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM zyAmAkAvadAnamekAdhikazatatama: pallava: || @552 102. siMhAvadAnam | dAnena dInajanatAvyasanAni hanti zIlena toSayati sajjanamAnasAni | prajJAbalena ca haratyavivekamohaM vIryeNa vArayati bhIrubhayAni dhIra: ||1|| zrAvastyAM sattvakuzalaM dizantaM dharmazAsanai: | jinaM jetavanAsInaM papracchurbhikSava: purA ||2|| bhagavan bhavatA zakro bimbisArazca bhUpati: | bhikSuzcAjJAtakauNDinya: prApitA: satyadarzanam ||3|| lakSadvayaM devatAnAM tathAyutacatuSTayam | tatprasaGgena saMprAptaM satyadarzanapAtratAm ||4|| svabhAva: sahajo vAyaM guNa: puNyAnvayo’pi vA | janmAbhyastaprasAdo vA tava vizvopakAriNa: ||5|| ityuktaM bhikSubhi: zrutvA bhagavAn pratyabhASata | sahajaiva mamAbhyAsAtparopakRtaye mati: ||6|| asmiJjanmani kiM citraM mama sattvahite rati: | apyabhUtsatatAbhyAsAtsiMhahastyAdijanmasu ||7|| dAkSiNAtyA: purA sArthavAhA gADhAgrahAstraya: | jagmurjalanidhestIraM sArdhalakSadvayAnugA: ||8|| tasmin kAle jagadgrAsavyagra: kAla ivApara: | abhUdajagaro ghora: kaGkAkhya: sphAravigraha: ||9|| te taM sarvajanAyAsaM saMtrAsamiva du:saham | vinaSTadhairyA dRSTaiva babhUvurghaTTitA iva ||10|| bhogena bhoginAnena samantAdveSTite pathi | nizceSTA: kAlavakrAgravartinaste pracukruzu: ||11|| teSAmazeSatridazastavai: zaraNarAviNAm | Akranda: sarvadigvyApI prodyayau karuNasvana: ||12|| yaza:kesarasaMjJo’tha siMha: zailaguhAzaya: | taM zabdaM mandara: zrutvA tadvayasyazca kuJjara: ||13|| @553 ApannatrANasaMnaddhau karuNAkRSTamAnasau | ghorAvAjagmatu: sArthasaMrakSaNakRtakSaNau ||14|| tata: siMha: samAruhya gajendraM girivigraham | vegAnnipatyAjagaraM cakAra gatajIvitam ||15|| prANapravAsasamaye tasya ni:zvAsamAruta: | cakAra dahanodgArI bhasmasAtsiMhakuJjarau ||16|| tayo: zarIrapUjAyai tataste sArthanAyakA: | stUpaM vidhAya prayayurdizastadyazasA saha ||17|| ahameva tadA siMha: sArthatrANaprado’bhavam | mahAhirdevadatto’sau zAriputrazca kuJjara: ||18|| tattasya sattvazazina: sukRtaprakAzaM vizvopakAracaturaM caritaM mahArham | zrutvA jinena kathitaM prathamaM saharSA- ste bhikSava: pratipadaM prazazaMsureva ||19|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM siMhAvadAnaM dvyadhikazatatama: pallava: || @554 103. priyapiNDAvadAnam | tArahAravaravastrazekhara- cchatracAmarasitasmitA: zriya: | divyabhogasubhagA: sukhotsavai: sUcayanti sukRtaM mahAtmanAm ||1|| pravRddhadharmavibhavaprabhAvodbhavadarzanAt | vismitaM bhikSusaMghAtaM babhASe bhagavAn purA ||2|| aprAptAnuttarajJAnamahaso’puyanjanmani | babhUvurmama sAzcaryA: sukRtavyaJjakA: zriya: ||3|| vajravatyabhidhAnAyAM nagaryAmuttarApathe | vajracaNDAbhidho rAjA vajrapANirivAbhavat ||4|| gaGgAdhipatye nagare meruM jitvA mahIpatim | tatsutAM rohiNIM nAma sa sudhAMzurivAptavAn ||5|| tasyAmajIjanatputraM sa mitrasadRzaprabham | citraM yasya maNicchatraM sahajAtaM vyarAjata ||6|| tasya puNyaprabhAveNa saMkalpopanata: sadA | divyAbharaNavastrAnnabhogo’bhUtpuravAsinAm ||7|| bhogapiNDai: priyaistena yasmAtsaMpUritaM puram | sa tasmAtpriyapiNDAkhya: kSmApaterabhavatsuta: ||8|| piturante samaM prAptarAjya: prAjyayazA dizAm | dideza sarvabhUtAnAM svacchandAM bhogasaMpadam ||9|| durmatirdurmatirnAma mantrI tasya viraktatAm | prayayau guNavidveSa: svabhAvo hi durAtmanAm ||10|| meruM mAtAmahaM tasya gUDhalekhai: sa bhUpatim | pUrvApakArasmRtyeva cakAra samaronmukham ||11|| sa dUtai: sahasodbhUtamanyu: prajvalita: param | saMdideza balotsekAddauhitranidhanodyata: ||12|| dauhitra: zatruputrastvaM tvatpitrA madanAtmanA | maNDalaM khaNDatAM nItvA hRtA kIrtirivAtmajA ||13|| AcchinnAmurvarImetAM prayaccha svecchayA na cet | svayametya karomi tvAM pratyastazaraNAtithim ||14|| @555 mAtAmahena saMdiSTametadAkarNya bhUpati: | janasaMkSayakAruNyAttaM prasAdayituM yayau ||15|| saMdhivigrahasaMnaddha: sa naubhirdUrasainika: | mAtAmahapuraM prApa gaGgApulinasaMzrayam ||16|| sAmAtyabhRtyavargaMsya tasya saMkalpalilayA | udbhUtaM divyamAhAraM dRSTvA merurmahIpati: ||17|| devo’yamiti taM matvA svayaM gatvA tadantikam | kaNThagrahocchaladvASpa: sarvaratnairapUjayat ||18|| praNayAnmAnitastena sa gatvA nagarIM nijAm | divyabhogodbhavodagraM jambudvIpajanaM vyadhAt ||19|| taccaritaM jina: pRSTo bhikSubhi: saMpadaM prati | sarvajJo’pyavadatteSu tasya saMpattikAraNam ||20|| vArANasyAM sa vipro’bhUnmUlikAkhyo’nyajanmani | tena pratyekabuddhasya rogaglAnasya bheSajam ||21|| svAsthyAvadhi kRtaM citracchatraM ca ghRtamAtape | tatpuNyAcchatravAn rAjA so’bhUddivyopabhogabhAk ||22|| priyapiNDo’hamevAsau devadattazca durmati: | zrutvetyuktaM bhagavatA bhikSavo vismayaM yayu: ||23|| yadvismayAvahamaho vibhavaprabhAva- divyopabhogasubhagaM bhuvanAdhipatyam | dIrghAmayAzrayaghanavyasanAvasanna- saMvAhanoddharaNapuNyavijRmbhitaM tat ||24|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM priyapiNDAvadAnaM tryadhikazatatama: pallava: || @556 104. zazakAvadAnam | sanmArgasaMbhRtamanorathasiddhisUta: zlAghya: satAM sukRtanirmalatIrthyapUta: | saMsAraghoramakarAkarasetubhUta: satsaGga eva zubhasarganisargahetu: ||1|| zrAvastyAM kamalAkhyasya putraM gRhapate: purA | haMsAbhidhaM bhagavatA yatnenArhatpade ghRtam ||2|| dRSTvA prasAdavizadai: karuNAlokanAmRtai: | anugrahAgrahavyagraM tamabhASanta bhikSava: ||3|| bhagavan kulaputro’yaM pravrajyApi gRhonmukha: | babhUva vAsanAzeSAdazAntaviSayasmRti: ||4|| sa prayatnena bhavatA vinayaM viniyojita: | aho mahAnugraheNa saMmoharahita: kRta: ||5|| ukte harSAmRtAsiktairvismitairiti bhikSubhi: | tAnabhASata sarvajJo bhagavAn bhaktavatsala: ||6|| pUrvamapyeSa kuzalaM mayA yatnAnniSevita: | tapovane munirasau suvratAkhya: purAbhavat ||7|| tasmin kAle sphuTAlApa: zazako’haM tadAzrame | tatkathAjAtavizrambha: prItimAnavasaM sadA ||8|| athAvRSTihate kAle zuSkamUlaphalodake | so’bhUnmunirvanodvegAdgrAmAntagamanonmukha: ||9|| sa mayA praNayenokta: sAdho tava vipazcita: | tapovanaparityAga: kathaM yuktastapodhana ||10|| viyogavividhodveganimagnajanasaMkulA: | gRhamohagrahAyAsasaMgrahA grAmabhUmaya: ||11|| strIzRGkhalAmukharadu:sahaputrapAza- bhRtyAkulA nibiDabAndhavabandhajAlam | tyaktaM puna: spRzati ka: khalasaMghaghoraM dhImAn gRhaM kumatibandhamahAndhakAram ||12|| vidadhati muhurmohaM nAnAviyogaghanA: zuco draviNalavaNAhAraistRSNA paraM parivardhate | viSamaviSayasnehAbhyAsairjaDIkRtacetasAM vrajati kuzalaM klezakSetre kSaye vasatAM kSayam ||13|| @557 na dhIrmadavighUrNitA viSayabhogarAgAsavai- rna bASpakalilA: dRza: priyaviyogadhUmodgamai: | na dAhanivahavyathA: kalahakopatApodbhavai- rbhavanti vijane vane zamavizeSasaMtoSiNAm ||14|| grAmaspRhA vanodvegAdgrAmodvegAdvanasmRti: | puMsAM prazamavaimukhyAtprasaGgenaiva jAyate ||15|| grAme niyamavAme tvaM mA kAmena matiM kRthA: | prAgeva viSayasnigdhAn badhnAti grAmasaMgati: ||16|| ihaiva tava kAlena phalalAbho bhaviSyati | zuddhai: saMprati manmAMsai: kriyatAM prANadhAraNam ||17|| ityuktvAhaM samAsanne vahnau nipatita: svayam | sa ca tUrNaM samutkSipya pariSvajya jagAda mAm ||18|| kimetatsAhasaM tIvraM viruddhaM bhavatA kRtam | na gacchAmi vanAdasmAt tvatprItirlabhayate kuta: ||19|| praNayAditi tenokte vyomni cAlokite mayA | papAta vRSTi: sahasA saphalA bhUrabhUdyayA ||20|| paJcAbhijJatvamAsAdya sa tata: sAdaro muni: | mAmUce zuddhasattvena kimanena mahIyase ||21|| praNayAditi tenAhaM pRSTastamavadaM tata: | janena caritaM nAhaM samyaksaMbodhimarthaye ||22|| saMtAraNAya jagatAM jina: syAmanyajanmani | mayetyukte sa mAmAha bhaviSyasi tathAgata: ||23|| yadA tu samyaksaMbuddha: sarvajJastvaM bhaviSyasi | tadA mamAnyadehasya kartavyo’nugrastvayA ||24|| etattasya: vaca: sAdho: snehAdaGgIkRtaM mayA | saMprApta: zazaka: so’hamasmin janmani buddhatAm ||25|| suvratAkhyo muni: so’yaM haMso gRhapate: suta: | pUrvasmRtyaiva yatnena prApita: kuzalaM mayA ||26|| prapannavatsaleneti kathitaM sarvadarzinA | jinena nijavRttAntaM zrutvA te vismayaM yayu: ||27|| avikalaphalaprasava: zubhacaritai: sahavAsa: | dinapatiparicayanicitaruce: zrIrasamA himabhAsa: ||28|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM zazakAvadAnaM caturadhikazatatama: pallava: || @558 105 raivatAvadAnam | kauryeNa ye dvirasanA: zuciceSTitAnAM mithyApavAdaviSayaM viSamutsRjanti | te pApazApaparitApaparaMparArtA: tIvravyalIkatimiraM vivaraM vizanti ||1|| purA raiSatako nAma kAzmIreSu zucivrata: | bhikSu: zailavihAre’bhUtsarvadhUtadayAzraya: ||2|| tarutvaca: kaSAyeNa sa kadAcid ghaTAntare | viviktAkAnanoddeze cakre cIvararaJjanam ||3|| atrAntare dhenuvatsAn naSTAnanveSTumAyayau | brAhmaNa: pizuno nAma gobhakSyajanazaGkita: ||4|| sa dUrAccIvarakvAthapAke vahnisamudgatam | parvate dhUmamAlokya vatsapAkamamanyata ||5|| tata: zailaM samAruhya sahita: zastrapANibhi: | abhyetya raivataM bhikSuM papraccha vinayAddvija: ||6|| kimetadArya kriyate pRSTasteneti gauravAt | tatra cIvararAgo’yamiti taM raivato’bravIt ||7|| asminnavasare tasya pUrvakarmavipAkata: | gomAMsaraktasalila: sa pAka: samapadyata ||8|| sukhaM du:khatvamAyAti zuklamapyeti kAlatAm | vidhau vidhuratAM yAte dharmo’pyAyAtyadharmatAm ||9|| mithyApApaprakaTanaM janakopa: padacyuti: | apuNyaparipAkANAmetatpratyakSaNalakSaNam ||10|| doSa: samunmiSati yAtyaguNa: prakAzaM kAryaM viparyayamupaiti vizIryate dhI: | puMsAM purA vihitaduSkRtapAkakAle ke ke na nAma nipatanti mahAbhighAtA: ||11|| viruddhAmiSagandhena rudhireNa ca zaGkita: | so’pazyadbrAhmaNa: kumbhaM cIvaraM mAMsatAM gatam ||12|| pratyakSaM doSamAlokya sa krodhavikRtAnana: | tamabhASata nirbhartsya tIvravaizasakampita: ||13|| aho bata sadAcAra: sthito’yaM vijane vane | yasyedRzAni karmANi na kazcidiha pazyati ||14|| @559 pravrajyAraJjita: kAya: kriyA mlecchajanocitA | jAnAti cchannapApAnAM ka: kUTavratazAntatAm ||15|| ityukte tena sAkSepaM raivata: samacintayat | doSe pratyakSalakSye’smin kiM bravImi niruttara: ||16|| mama daivopaghAto’yamityukte ko’numanyate || hAsyAyatanatAmeti pratyakSApahnvI jana: ||17|| upasthitaM sahe sarvaM maunamAlambya kevalam | ayaM me niSpratIkAra: salilAdagnirutthita: ||18|| doSe guNAtizayamAzu guNe’pi doSaM pIyUSadhAmni viSayamapyamRtaM viSe ca | saMdarzayatyanizamadbhutarUpameva kAlendrajAlikavadhUrbhavitavyateyam ||19|| iti cintayatastasya maunAtkruddho’dhikaM dvija: | mUrdhina pApamiva sthUlaM laguDaM samapAtayat ||20|| taM baddhvA bhUpatisabhAM nItvA raktAktamagraja: | tadvatsamAMsaM saMdarzya cakre kArAgRhAtithim ||21|| nirdoSa: klezamaznAti jRmbhate guptapAtaka: | ka: kasya zuddhiM jAnAti citrAkAreSvasAkSiSu ||22|| nibaddhe bandhanAgAre tasmin kAlena vismRtam | prApya vatsAn dvija: kiMcinnoce daurjanyalajjayA ||23|| atha dvAdazabhirvarSairvyomavANIvibodhita: | mumoca bandhanAdbhikSuM tacchiSyasmArito nRpa: ||24|| kArAgArAtkRzAkAra: kaGkAla iva dhUsara: | Urdhvakezo vivasana: sa preta iva niryayau ||25|| aho grAvAgralikhitA nizcalA karmasaMtati: | prAptAbhijJo’pi yatprApa krUraklezakadarthanAm ||26|| tIvrAnuzayasaMtaptastaM dRSTvAnandabhUpati: | nininda mandapuNyatvaM pramAdodbhUtamAtmana: ||27|| sa bhikSupAdapatita: prasAdyAcchAdya vAsasA | uvAcAjJAnajaM doSaM mamArya kSantumarhasi ||28|| ta eva vatsakA: sarve labdhAstena dvijanmanA | tvadbandhanaM tu pApasya mohena mama vismRtam ||29|| @560 parijJAta: sabhAyAM tvaM mandabhAgyena kenacit | daNDa: patati zuddheSu prAptapApe mahIpatau ||30|| ityukte kSitinAthena kSAntiprakSAlitAzaya: | taM raivato’vadanmanyurmama rAjanna vidyate ||31|| na tvayApakRtaM kiMcidvipulaklezapAtinA | tanmamopanataM pAke svakarmasadRzaM phalam ||32|| yatsotkaNThatayeva sarvavipada: kurvanti kaNThagrahaM sarvAGgaprasabhopabhogasubhagA: klizyanti yatsaMpada: | yatsvAcchandyasukhAspadaM viharaNaM dIrghaM ca yadbandhanaM tatpuMsAM nijakarmapAkazabalaM saMsAravallIphalam ||33|| iti bruvANaM nRpatistamavocatkutUhalAt | tavApi sumate kasya phalametatkukarmaNa: ||34|| so’bravIdabhavaM pUrvaM vArANasyAM kuThAbhidha: | gocaura: krUracaritastanmAMsavihitAzana: ||35|| kadAcidgovighAtAttamAMsaM mAM bhayavidrutam | gorakSiNa: sAnucarA: kopAtsamabhidudruvu: ||36|| tatsamIpe vinikSipya pratyakSapizitaM mayA | pratyekabuddhazcauro’yamiti teSAM pradarzita: ||37|| sarvairgovadhapApograkrodhai: pizitadarzanAt | vadhyo’yamiti yatnena nibaddho bandhane dhRta: ||38|| pazcAttApAttathAbhyetya mayA dvAdazabhirdinai: | kRtapApo’hamityuktvA kArAgArAtsa mocita: ||39|| tatpApapAkaM narakeSvanubhUya mayA ciram | janmanyasminnapi prApta: klezo dvAdazavArSika: ||40|| ityuktvA nRpamAmantrya praNAmAptasurAsurAm | RddhiM pradarzya prayayau raivata: saha bhikSubhi: ||41|| asatyadoSeNa vizeSayuktyA pratyakSalakSIkRtalakSaNena | alaMkRta: sAdhujana: khalena kiM vakti vikrIta ivAnyadeze ||42|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM raivatAvadAnaM paJcottarazatatama: pallava: || @561 106 kanakavarmAvadAnam | vijigISava iva tarasA du:sahasaMsAraripubalaM hatvA | AsAdayanti dhIrA: prAjyaM saddharmasAmrAjyam ||1|| yadA sUtraM bhagavatA vyAkhyAtaM nagaropamam | tato’sya kautukAtpRSTo bhikSubhistAnabhASat ||2|| abhUtkanakavatyAkhyA jinasvargaprabhA purI | tasyAmAsInnarapatirdyutimAn kanakAbhidha: ||3|| tasya pravRddhamAnasya prItyaikAyatanaM param | putra: kanakavarmAbhUtsutA ca kanakaprabhA ||4|| kAlena yauvanarUDhA stanastabakazobhinI | lateva sA babhau kAntA vasantalatikAkRti: ||5|| bAlaprItyA paricitastAM mantritanayo yuvA | kAmasArabhidha: svairamakAmayata kAmuka: ||6|| pravRtte puSpasamaye dhairyahAriNi yauvane | bhRGga: prasaGgasaMcArI maJjaryA: kena vAryate ||7|| tanayAM naSTacaritAM jJAtvA mAnI mahIpati: | tulyaM viveza viSamaM zokakrodhAnaladvayam ||8|| kanyAvihInAni kulAni puNyai- rbhavanti mAnyAnyabhimAnabhAjAm | ayAcyayAJcaiva sukhaM kSaNena kulaM hi kanyA malinIkaroti ||9|| zAsanAdatha bhUbhartu: kanyA mantrisutazca sa: | AkRSya vadhyavasudhAM nItau zAsanakAribhi: ||10|| yAcamAnau paritrANaM tatastau karuNAkula: | rAjaputra: svanagarAnninAya nagaraM param ||11|| tata: kruddha: kSitipatiM putraM zatrumivotkaTam | niSkAsya niSkRpazcakre pratyantagahanAtithim ||12|| pitrA nirasta: sattvAbdhirbhrAntvA tIrthavanAvanau | ramyodyAnAbjinIkAntaM puraM prapa sa nirjanam ||13|| dadarzaikAkinIM tatra bhaginIM kanakaprabhAm | khinnAM janaviyogena nagarasyeva devatAm ||14|| @562 sA bhrAtaraM parijJAya prItyA bASpAmbuvarSiNI | zUnyatAkAraNaM tena pRSTA taM pratyabhASata ||15|| bhrAtarnirjanatAM nItaM purametatprahAribhi: | SaSTisaMkhyairmahAnAgairyakSairnyagrodhasaMzrayai: ||16|| saMpratyasmin kSaye zeSAvahaM mantrisutazca sa: | adhunA tvadbhUjabalaprabhAvastrANameva nau ||17|| iti zvasurvaca: zrutvA rAjaputra: samAgata: | ekayakSAvazeSAM tAM cakre yakSAvalIM zarai: ||18|| sa yakSa: koTaro nAma tameva zaraNaM gata: | prapannadAsabhAvo’sya vidadhe jayaghoSaNAm ||19|| puna: paurai: samAkIrNe pure tasminnaviplavam | nRpaM rAjasutazcakre mantrisUnuM svasu: patim ||20|| putraprabhAvaM sAzcarya: zrutvA cArairniveditam | kanaka: kSmApatirlekhapraNayenAninAya tam ||21|| sa baddhamukuTa: pitrA yuvarAja: pratApavAn | vaze vazyendriyazcakre caturdvIpavatIM mahom ||22|| zrImAn rAjakumAro’sAvahameva tadabhAvam | saMsArasyeva yazcakre zatruvargasya saMkSayam ||23|| utsAhAdupavizya sattvarucire saddharmasiMhAsane zIloSNISavatA vivekasalilaprAptAbhiSekazriyA | hatvA zatruparaMparAM pRthubhavaklezAvalImakSayAM sA labdhaprazamena vizvajayinA nirvANabhUrbhujyate ||24|| nagaropamamalataraM nirvANaM yakSasaMnibhAn zatrUn | klezAnakSapayitvAptaM kaizcidbhagavAnuktveti virarAma ||25|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM kanakavarmAvadAnaM SaDdhikazatatama: pallava: || @563 107. zuddhodanAvadAnam | guNe spRhA na driviNe kadAcit yoge’bhiyoga: prasabhaM na bhoge | puNyojjvalAnAM vizadAzayAnAM rajovirAgAbhiratirna kAme ||1|| puNyaprabhAvaM bhagavAn puNyazIlastathAgata: | babhASe bhikSubhi: pRSTastatpuNyAdaravismitai: ||2|| vArANasyAM mahIM rAjJi brahmadatte prazAsati | zuddhodano gRhapatirbabhUva dhanadopama: ||3|| tasyArthikalpavRkSasya samudragamanArjitai: | maNimauktikasaMbhArai: paripUrNamabhUdgRham ||4|| ratnadvIpAntarAyAta: sa kadAcinmahIpatim | draSTuM yayau samAdAya muktAhAramupAyanam ||5|| pratyudgatena praNayAnmAnita: sa mahIbhujA | tArahAraM dadau tasmai lIlAhAsamiva zriya: ||6|| sa razmisUtrasaMsaktatArakAnikaropama: | bhUmibharturguNI hArazcakAra hRdayagraham ||7|| asminnavasare rAjJa: sutA bAlasarasvatI | subhASitaM bhavyagirA harmyotsaGgagatA jagau ||8|| sUktaM gRhapati: zrutvA zravaNAmRtamIpsitam | pulakAGkuritAkArastanmaya: svagRhaM yayau ||9|| tyaktAhAravihAro’tha subhASitakRtAzaya: | nidrAdaridra: svagRhe sa ciraM samacintayat ||10|| aho nu rAjaputryA tadgItaM sAdhu subhASitam | aparyAlocitenApi yenAmRtamivArpitam ||11|| mayA dvAdazabhirvarSairvipulo ratnasaMcaya: | sa prApta: sUktaratnaM tu na kutazcidupArjitam ||12|| ratnai: kimazmagurubhi: prayatnazatasaMcitai: | sanmArgAlokane ratnaM tadvidhaM tu subhASitam ||13|| iti saMcintya puruSaM visRjya nRpamandiram | sa cakre rAjaduhitu: sUktayAJcAmayAcaka: ||14|| sA babhASe smitamukhI sUktaM mUlyena labhyate | tasyArghatulyaM draviNaM dIyatAM yadi zakyate ||15|| yAvaddvAdazabhivarSaistena tadratnasaMcaya: | vihita: satyazIlena paNyArho’sau samarpyatAm ||16|| @564 etadbhUpAladuhitu: saMdezaM dUtabhASitam | zrutvA gRhapati: sarvaM ratnAnyAdAya sAdara: ||17|| svayaM rAjagRhaM gatvA datvAsyai tRNalIlayA | sUktaratnaM tadAdAya papAThotkaNThito muhu: ||18|| yadyatkiMcitsukhamanupamaM bAhyamAbhyantaraM vA yo ya: sattvaprasavavilasadvismaya: siddhiyoga: | ye ye tRSNAprazamavimalA: saMtatAnandalAbhA: pAkotsikta: samaphalabhara: puNyakalpadrumasya ||19|| audAryanidhinA tena suratnena subhASitam | gRhItaM nRpati: zrutvA papraccha taM savismaya: ||20|| ratnAni kasmAdutsRjya sUktamAtramidaM tvayA | gRhItaM bAlikAvAkye sarala: pratyayI bhavAn ||21|| pUrNA subhASitairbhUmirdhanaM kRcchreNa labhyate | na bhaktavirahe bhuktaM sUktaM zaktena kenacit ||22|| iti zrutvA gRhapati: snehAduktaM mahIbhujA | sUktena tena mahatA, saMtuSTastamabhASata ||23|| rAjan kiM kriyate ratnairyatnarakSairvinAzibhi: | sarpANAmiva yai: puMsAM rAgadveSo viSopama: ||24|| vaimalyopacitAM ruciM racayata: sanmArgadIpopamAM bhavyAnAM hRdaye subhASitamaNergADhaM guNAlambina: | pAkottIrNasuvarNasundarapadaprAptaprabandhasthite: mUlyaM sAgaramekhalA vasumatI pAdAMzake’pyalpakam ||25|| iti zrImAn gRhapatirnigadya kuzalodyata: | suvarNapatralikhitaM sUktaM dikSu nyavezayat ||26|| zuddhodano gRhapati: so’hameva tadAbhavam | sUkte: puNyopadezArthe sarvasvenApi sAdara: ||27|| zAriputro’pyayaM bhikSu: sA bhUpatisutAbhavat | ityuvAcAkhilajagatkuzalAya tathAgata: ||28|| Adya: kanda: kuzalanalinImUlabandhaprasUte- rnAnAsaMpannavanavalatAsaMbhavodyAnabhUmi: | tRSNAtApaprazamanahimasmeragaGgApravAha: sanmArgAgraprakaTanapaTu: puNyameva prakAza: ||29|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM zuddhodanAvadAnaM saptottarazatatama: pallava: || @565 108 jImUtavAhanAvadAnam | upakrama: | eSA jinendravihitoruvihAravarya- caityAGgaNe kanakacitraguhAgRheSu | citrAmRtapracitalekhyamayI babhUva buddhAvadAnavividhAdbhutakalpavallI ||1|| saiveyaM kuzalAya pUrNasukRte citte vihAre satAM kSemendreNa vizeSacitraracanAramyAvadAnAvalI | AkalpapratimAsahasravikasatpuNyaprabandhojjvalA mA bhUttadvirahAkulaM jagaditi vyaktaM pratiSThApitA ||2|| saptottarazatametattena kRtaM bodhisattvacaritAnAm | maGgalasaMkhyApUraNamekaM kAryaM prayatnena ||3|| somendranAmA tanayo’tha tasya kavirniruddhAparanAmadheya: | asmin jinodArakathAprabandhe saMpUrayiSyatyavadAnazeSam ||4|| bandha: keralakAminIkucabharAkAra: paraM saMhata: kAJcIkAntakapolakomalatara: ko’pi prasAdodaya: | kArNATInayanacchaTAparicitA karNAntarAsaGginI bhaGgiryasya taraMgiNI rasanidhervandya: sa sUktodadhi: ||5|| oM^kArAtkuTilatvameva paramaM yai: zikSitaM lIlayA yasya [yeSAM] svastipadaM kadAcidapi na spaSTaM mukhAnnirgatam | krodhAdhmAtatayA vivarNavadanAstIvrApArAdhopamaM te vidyAnidhaya: kathaM pRthukathaM kAvyaM kSamante khalA: ||6|| kRtvemAmavadAnakalpalatikAM kSemendranAmA kavi: saddharmapraNidhAnametadadhunA dhatte dhiyA dhIdhana: | puNyaM yatsamupArjitaM jinaguNAkhyAnaprabandhAnmayA bhUyAttena samastasattvakuzale nityodyato’yaM jana: ||7|| saMsAroruparizramasya dadhata: kAmAsavakSIbatA- rohaM mohatamonimIlitadRza: suptasya luptasmRte: | saMnaddhaM jagata: prabodhanavidhau ni:zeSadoSApahaM bhAsvantaM bhagavantameva satataM buddhaM prabuddhaM numa: ||8|| @566 AnandabandhumasakRtpRthumAnasAnAM suktAMzubhirvihitasarvasukhopadezam | kSemendramujjvalanijAbhijanAbdhicandraM kIrtiprakAzajanakaM janakaM namAmi ||9|| vAkpAkapAvanavidhAnajinAvadAna- nirmANapuNyakalanAkuzalAbhiyoge | asmin kRta: sukRtinA dizatA niyogaM saMpUraNAya guruNA mama saMvibhAga: ||10|| yeSAM suvarNapratimApratAna- jinAvadAnAnyabhavan guhAsu | saMsaktanetrAmRtacitracitrA: kAlena te te’pi gatA vihArA: ||11|| sarasvatItUlikayA vicitra- varNakramai: saMkalitAvadAna: | tAtena yo’yaM vihitI mahArtha: sannandana: puNyamayo vihAra: ||12|| na tasya nAzo’sti yugakSaye’pi jalAnalollAsapariplavena | dikSu pratiSThApitapuSpapAlI- sthiraprasaktapratimAgaNasya ||13|| tasmin mayApyakSayapuNyalobhA- dekAvadAnapratimArpiteyam | mahAtmanAM prauDhapadAnusArI svalpo’pyayatnena mahattvameti ||14|| mAdhuryadhuryamamRtaM zrutipAtrapeya- mAmodasadmamukhapadmapade dhvanantIm | bhRGgAGganAmiva pitu: praNipatya vANIM saMpUrayAmi pRthukAvyavizeSazeSam ||15|| @567 kAntAM nUtanasaMgamotsavavatIM divyaprabhAvAM zriyaM tAruNyAbharaNopabhogalaharIM tyaktvA tRNakrIDayA | prANatrANavidhau parasya kRpayA kurvanti ye sAdarA nirvyAjaM nijadehadAnamacalAstAneva vandAmahe ||1|| babhUva kAJcanapure zrImAn vidyAdharezvara: | jImUtaketurjImUta iva tApaharo’rthinAm ||2|| yasya kalpadrumodbhUtA: sadA navanavA zriya: | cakAzire yaza:puSpA: puNyasaurabhanirbharA: ||3|| jImUtavAhanastasya putrazcandra ivodadhe: | abhUdatyugrapuNyAnAM pratyagra iva saMcaya: ||4|| guNavAn vinayeneva tyAgeneva vibhUtimAn | sa babhau tena putreNa sukRteneva sajjana: ||5|| kalpadrumaM sasAmrAjyaM putrAya pratipAdya sa: | tapase zAntinilayaM malayaM prayayau nRpa: ||6|| jAyAsakhe zriyaM tyaktvA yAte tAte tapovanam | jImUtavAhana: prAptavibhava: samacintayat ||7|| gurusevAviyuktasya mama ni:sukhatAM gatA | iyaM zrIrnetrahInasya citrazAleva niSphalA ||8|| tAtasya pAdapatane nakharazmimAlA- vibhrAjamAnamukuTasya yathA purAbhUt | tacchAsanazravaNakuNDalamaNDitasya no cakravartivibhave’dya tathA mama zrI: ||9|| iti saMcintya sa nijaM kRtvA kanakavarSiNam | sarvalokopakArAya saMnaddhaM kalpapAdapam ||10|| prAjyaM sAmrAjyamutsRjya prayayau piturAzramam | trailokyasAramaizvaryaM tRNaM vipulacetasAm ||11|| tasmin sAmrAjyamutsRjya prayAte malayAcalam | hemnA kalpadruma: pRthvIM paripUrya divaM yayau ||12|| jImUtavAhana: prApya giriM zrIkhaNDamaNDanam | viyogatApaM tatyAja pitro: pAdAbjasevayA ||13|| atrAntare candanavallarINAM dideza bAlAnilalolitAnAm | uchvAsinInAmabhilASadIkSAM jRmbhAjuSAM kAmasuhRdvasanta: ||14|| @568 adakSiNa: proSitakAminInAM vavau muhurdakSiNamAtarizvA | jagajjayAyeva jhaSadhvajena vAyavyamastraM sahasA prayuktam ||15|| asUtranai: SaTpadamaNDalAnAM ghanaprasUnairgurutAM prayAtA: | cUtadrUmAzcakrurabhinnamudrA- bandhena yUnAmabhilASadIkSAm ||16|| vasantalakSmIzravaNAvataMsA- zcakAzire zailataTeSvazokA: | pAdaprahArairiva nAgarINAM saMkrAntarAgA navapallaveSu ||17|| dhanyasya kAntAvadanAsavena mamaiva ramya: smaradohado’yam | itIva jAtA bakuladrumasya harSasmitazrI: kusumacchalena ||18|| mAnaM samutsRjya vihAya maunaM pAdapraNAmena manasvinIbhi: | prasAdyamAnaM dayitaM vilokya jahAsa puSpairiva sinduvAra: ||19|| vasantasiMhasya palAzapAlI babhau sphuratkesarabhArabhAja: | manasvinImAnagajAvaghAta- raktA ca siktA nakharAvalIva ||20|| karNe kvaNatkokilakAminIbhi: sparze zirISairdRzi karNikArai: | ghrANe saratkesarareNupUrai- rvavarSa harSaM kusumotkarazrI: ||21|| tasmin madhukSIbavighUrNamAna- bhRGgAGganAvibhramabhogakAle | utphullavallISu vanasthalISu cacAra vidyAdhararAjasUnu: ||22|| @569 sa tatra hemapratibaddhadhAmni siddhapratiSThApitaratnamUrtim | abhyarcya gaurImupavINayantIM dadarza kanyAM kalikAmivendo: ||23|| gauryA: samArAdhanasaMvidhAna- baddhasthitiM manmathajIvanAya | vilokya tAM kAmavadhUmivAnyAM jImUtavAha: pRthuvismayo’bhUt ||24|| zanairathAGkAdavatArya vINAM gItAvasAne hariNAyatAkSI | lajjAnatA tyaktazarasmarAbhaM dadarza vidyAdhararAjaputram ||25|| parasparAlokanavibhrameNa netrAMzuzobhAbharaNo’bhilASa: | gatAgatAnIva tayozcakAra madhye mana:saMdhinibaddhadUta: ||26|| sA kAmapadmAkararAjahaMsI sapakSapAtA navadarzane’pi | janmAntarAbhyAsarasAdivAsya svasthaM mahanmAnasamAviveza ||27|| zazAGkaratnaM vimalaM zazIva kanyAkulaM lakSyamiva smareSu: | tasyA: sarAgaM sa viveza citta- mindindira: phullamivAravindam ||28|| abhyetya tAM bAlasakhIdvitIyAM lajjAnimajjannavakAmajRmbhAm | vidyAdharendurvijane jagAda dhIro’pi rUpAdbhutakRSyamANa: ||29|| saMbhASaNena kriyate na kasmAt subhru tvayAbhyAgatasaMvibhAga: | bibharti bhavyAbhijanAnurUpaM rUpaM sadAcAraguNena zobhAm ||30|| @570 idaM navAlaGkaraNaM smarasya tavAnavadyAGgi zazAGkakAntam | divyaM vapu: kasya samunnatasya vaMzasya muktAmaNitAmavAptam ||31|| tavAthavA sundari darzanena vayaM sudhArdreNa kRtopacArA: | karoti lAvaNyavitIrNaharSA saMbhASaNaM kasya zazAGkalekhA ||32|| idaM tu na: kautukamAtrameva prItyApanetuM bhavatI bravItu | satpakSapAtAbhimukhena dhAtrA kasyAnvayasyAbharaNIkRtAsi ||33|| dhyAtveti vidyAdharazekharasya vacastadautsukyavibhAgagarbham | hriyAbhavanmaunavatI yadAsau tadA sakhI mAlatikA jagAda ||34|| kumAra vidyAdhararAjavaMza- sudhAbdhicandrastvamiva prasiddha: | asmatpure siddhavilAsinIbhi- ryadgIyase vigrahavAnanaGga: ||35|| prakhyAtakalpadrumadAnazIlaM guNaprabhAvAbharaNaM yazaste | asyAzca mitrAvasunAnujena karNAvataMsIkRtaminduzubhram ||36|| sa tvaM mahAsattva kathaM kathArha: prauDhopacArakriyayaiva sakhyA: | bhavanti lajjAvijitasvabhAvA vizeSato’gre mahatAM hi kanyakA: ||37|| siddhAnvayAmbhodhisudhAdhikasya vizvAvaso: siddhapate: suteyam | udyAnakelISu karoti yasyA: sarvaiva kAnti: kusumAvabodham ||38|| @571 navamalayajavallarIva tanvI prathamasamudgatapallavAruNoSThI | iyamamRtamayI surAsurANAM malayavatI satatAbhilASabhUmi: ||39|| iti tasyAM bruvANAyAM sthaviro’bhyetya kaJcukI | tvarAgamanasocchavAsa: prAha siddhAdhipAtmajAm ||40|| kalyANamitrAvasunA sahito’nta: purasthita: | tvadvivAhakathAsakta: pitA tvAM draSTumicchati ||41|| ityuktvA sahasA tena saha sakhyA sulocanA | jImUtavAhananyastamAnasA sA zanairyayau ||42|| tasyAM pazcAtsthitasakhIkathAvyAje: puna: puna: | kAntaM nirIkSamANAyAM vrajantyAmalasai: padai: ||43|| tatpathe dattanayana: kumAra: samacintayat | navotkaNThAzrayo dhRtyA tyajyamAna iverSyayA ||44|| aho nu mRgazAvAkSyA vrajantyA piturantikam | sarAgaM tadbhayeneva mayi nyAsIkRtaM mana: ||45|| zvAsAyAsanirodhayatnaniratA ni:zabdasaMvAdinI sotkampA vijane’pi darzanabhayAdatyantazaGkAkulA | tanvI manmathamArgaNAbhipatane vailakSyalInasthiti: no jAne katamena sA mama pathA corI praviSTA mana: ||46|| ciraM vicintyeti zilAtalastha: sa manmathAjJAviSayaM prayAta: | saMkalpavartyA purato’bhilikhya muhurmRgAkSIM stimitekSaNo’bhUt ||47|| athAyayau puSpaparAgareNu- pUrNe vane pAdasarojamudrA: | cakradhvajAGkA vijane’nusRtya tasyAntikaM narmasuhRtsubandhu: ||48|| sa taM vilokyAbhinavAbhilASa- vizeSacintApratibaddhacittam | vikrItadhairyaM smarazAsanena papraccha sAzcaryavikArahetum ||49|| @572 ko’yaM sakhe dhairyanidhestavApi nitAntasaMtApapadopadeSTA | cintAzrayAnnizcalalocanasya vibhAvyate ko’pyadhRtiprakAra: ||50|| iti prayatnapraNayena pRSTo vizrambhadhAmnA suhRdA kumAra: | tamabravInnizvasitAnumeya- sapakSapAtasmarabANapAta: ||51|| sakhe sakhedasya purANasarge varge vidhernUtanarUparekhA | dRSTA mayA kAntimayIva kanyA siddhAnvayAmbhodhisudhAMzulekhA ||52|| indostadvadanAravindavilasallAvaNyaluptadyute: sAraGgasya ca tadvilocanarucipratyastanetrazriya: | manye’haM samadu:khayo: pratinizaM vailakSyalInAtmano- zcintAnizcala eSa zAntayazaso: saMdRzyate saMgama: ||53|| karNAvataMzIkRtanetrakAnti: nave’pi saMdarzanavibhrame sA | vibhAvyamAnAbhinavAbhilASaM mayi svabhAvaM prakaTIcakAra ||54|| tasmin kampataraMgiNivyatikaraM vyAhAriNIM mekhalAM mUkIkRtya susAntvitAmiva bhayAdvastrapradAnairmuhu: | lajjAmaunavatI vinamravadanA sA srastakarNotpalo- daJcaccaJcuracaJcarIkavirutaizcakre mama svAgatam ||55|| vaktre candrazatAni locanayuge nIlotpalAnAM vanaM bAhvorbAlamRNAlikAzcaraNayorutphullapadmAkarA: | nirmANe paramANutAM varatano: kAmena cetprApitA- statkiM vahnimayIva sA dahati me snehAnuviddhaM mana: ||56|| sa kApi kAmakumudAkaracandralekhA dRSTA mayA nayanapadmavikAsahetu: | yatkAntivibhramasudhAtaTinI nipItA mUrcchAM viSoSmapizunAmanizaM tanoti ||57|| @573 vizvAvasorvimalasiddhakulAkhyavArdhi- tArAdhavasya tanayeti mayA zrutA sA | bAlA vilAsajananI kusumAyudhasya lIlAgurormalayavatyabhidhA mRgAkSI ||58|| zrutveti vidyAdhararAjasUno- rvAkyaM navodbhUtamanobhavasya | uvAca gandharvakumArakastaM vizrambhabhUmi: praNayI subandhu: ||59|| diSTyA sakhe tulyaguNAnubhAvAt sthAne tavAyaM prasRto’bhilASa: | bhavatyavazyaM sukRtocitAnAM manoratha: satpathapAntha eva ||60|| dhanyeva lokatrayalakSyabhUtA sA vaijayantI rativallabhasya | surAGganAlokananizcalasya yayA dhRtiste taralA kRteva ||61|| paraM rAjatyekA jagati jayinI pUrNarajanI varaM zyAmAvarge vahati vibhavaM saiva subhagA | yayA hIna: kSINadyutiramRtarazmi: pratinizaM zanairdhatte tanvInatanakhamukhollekhatanutAm ||62|| bhajasva dhairyaM tava vAJchitaM yat tadaprayatnopanataM karAgre | vizvAvaso: siddhapatesvadarthe kanyArthitA tvajjanakena sA hi ||63|| dhanyo’smi yasya tanayA trijagatpriyeNa saMyujyate dyutimatA zazinA nizeva | uktveti siddhapatirAdaraharSapUrNa: kanyAvivAhamahatparatAmavApta: ||64|| prAta: sakhe sa bhavitA vipulotsavaste kAntAsamAgamasudhAsaphalo vivAha: | yasmin samAnaguNasaMgamadarzanena dhAtu: kariSyati jana: sucirAtprazaMsAm ||65|| @574 iti suhRdvacanaM sahasocchala- dvipulaharSamaya: sa nizamya tat | nijapadaM prayayau kalayan dhiyA divasazeSamanekayugopamam ||66|| atha saMdhyAvadhUsaGgAdiva saMkrAntakuGkuma: | jagAma gaganodyAne tigmAMzurgAdharAgatAm ||67|| dinAnte padminIkAnte vizrAnte’stataTAntare | pAdasaMvAhanAsaktA saMdhyA tasyAntike babhau ||68|| tatazca pazcimAmbhodhiM praviSTe vAsarezvare | khamapUryata nakSatraistadutthairiva zIkarai: ||69|| zanai: stokatama:zyAmA zyAmA bhuvanabhAjanAt | saMdhyArAgAsavaM pItvA kSIbevAghUrNata kSaNam ||70|| tata: prAcI zacIkAntavilAsavasati: kakup | AsannendUdayAlokacandanena virAjitA ||71|| athodyayau sudhAsUti: zyAmAmukhavizeSaka: | bhoginAM bhogasaubhAgyalIlAsukhavizeSaka: ||72|| vilAsahAsAbhimukhImindorvIkSya kumudvatIm | manyulIneva nalinI nimimIla galaddyuti: ||73|| pratyagracandratilakA tArAnikaravAhinI | kAmaM jagAma sA zyAmA munisaMyamavAmatAm ||74|| tasyAM nizAyAM sotkaNThA harmye malayavatyatha | jImUtavAhanadhyAnanirnidrA samacintayat ||75|| iyaM mama samAsannavivAhAntaravartinI | na parikSIyate vAmA zatayAmeva yAminI ||76|| aho nu gaganodyAne zazisaMgamanirvRtA | tArakA kusumasmeraM rajanI na vimuJcati ||77|| AyAminI yAminIyaM yAtA me priyavighnatAm | svayaM sukharasAsakta: ko jAnAti paravyathAm ||78|| iti cintAnubandhaina tasyA: saMtApakAriNA | sAnurodheva rajanI jagAmAdarzana zanai: ||79|| athAruNAMzukavatI tvarAsrastendudarpaNA | Asannotsavasajje prabhA prAbhAtikI babhau ||80|| @575 udite padminIkAnte zAnte tamasi zArvare | babhUva sarvabhUtAnAM sukhAya nayanotsava: ||81|| tata: pravRtte padminyA divAkarakaragrahe | udyayurbhRGgalalanAsaGgamaGgalagItaya: ||82|| tata: siddhAdhinAthasya bhavane bhUrisaMpada: | sutApariNayArambhasaMbhAra: samavartata ||83|| atha siddhapuraMdhrIbhirdivyAMzukavibhUSaNai: | dRSTvA prasAdhitAM kanyAmUcurapsaraso mitha: ||84|| hAro’syA: kucayorbhAra: parihAra: paraM ruce: | lAvaNyavyavadhAnena bhUyasA bhUSaNena kim ||85|| tanvaGgyA sakhi kiM kRta: stanataTe ratnAvalIbhirbhara: citraM maNDanamaNDitAsi sudRza: kiM vAJjanenAmunA | ramyAnaJjanadurgraheNa vihitA vakrendubimbe tvayA pazyeyaM kurute kalaGkakalanAM kastUrikAmaJjarI ||86|| sakhIbhiriti saMkalpajalpairAkalpite bhrama: | kalpito maGgalAyaiva svalpo’pyasyA vyarAjata ||87|| athAyayau vimAnena maNimAlAMzumAlinA | hariharmyAyamAnena vyomnA jImUtavAhana: ||88|| jagattrayIpUjyaguNAdareNa siddhAdhinAthena sa pUjyamAna: | vidyAdharazreNizatAnuyAta: sajjIkRtAM maGgalabhUmimApa ||89|| athAyayau ratnavimAnasusthA kanyA manojanmavilAsavallI | vivAhaharSadyutisaMvibhAgai- rvibhUSaNAnIva dizAM dizantI ||90|| sakhIkarAndolitacAmarAgra- visrastakarNotpalapallavena | kapolalagnena babhau kSaNaM sA nyastAGkacandrAbharaNA nizeva ||91|| tata: pravRtte vidhivadvivAha- mahotsave siddhanRpAtmajAyA: | @576 pANigrahasparzanavAmRtena nananda vidyAdhararAjasUnu: ||92|| tau dampatI hAramahArharatna- saMkrAntadehau babhaturvivAhe | prItyeva labdhvA hRdaye'vakAzaM parasparaM svasthatayA praviSTau ||93|| nirvartitodvAhavidhiprabandhau tau gItanRtyocitanAkakAntam | vinyastaratnAsanamarghyabhAjau rAjAGgaNaM jagmaturutsavArham ||94|| athotsavotsAhavizeSanRtta- khinneva pItvA madhu zAtapatram | vizrAntimastAdritaTe niSaNNA bheje zanairaMzumatoM’zumAlA ||95|| tata: samAdAya karAvalambanAM dinazriyaM rAgavatIM ca saMdhyAm | udyAnalobhAdiva razmimAlI merorjagAmAparapArzvabhUmim ||96|| nIlAmbarAdRzyata vAsarAnte vilolatArA rajanI mRgAkSI | vilokayantI bhayasaMbhrameNa muhurdigantAnabhisArikeva ||97|| athodayAdre: zikharaM zazAGka: karAvalIsphATikajAlapaTTam | mahotsave siddhapuraMdhrinRtyaM draSTuM mahAharmyamivAruroha ||98|| prakIrNatArAkSatalAjapuSpe tasminnizAcandramasorvivAhe | abhUnmadhukSIbamadhuvratAnAM ko’pi pramoda: kumudAkarANAm ||99|| mahotsavotsAharase’tha tasmin vilolaphenojjvalamAlyahAra: | @577 nRtyan babhau siddhapuraMdhriloka: candrodayodbhUta ivAmRtAbdhi: ||100|| tata: prabhAte pariMvardhamAne mahotsave mitrasamAgamena | bAlAtape siddhapure babhUva sindUrapUrairiva paurakeli: ||101|| zanai: prayAteSu dineSu SaTsu mahotsavasyAdbhUtaharSabhUme: | girestaTe saptamavAsarAgre cacAra vidyAdhararAjasUnu: ||102|| dadarza tatra sphuTarazmijAla- phaNAmaNisphItakRtaprakAzam | mAtrAnuyAtaM paripUrNacandra- bimbAnanaM nAgakumAramagre ||103|| tasyA: prasarpaddhanabASpabindu- mAlAvakIrNastanamaNDalAyA: | atyugrazokAhatikampitAyA: zuzrAva tAraM karuNapralApam ||104|| hA vatsa pAtAlamaNipradIpa- samIpamApto’si kathaM kSayasya | drakSyAmi krAntaM kva punastaveda- mAnandasaMdohamivAnanAbjam ||105|| asmin priyaprItilatAvasante kiM yauvane manmathasaMdhibhUte | hA bhakSyase bAndhavajIvabhUta kAladvipAkrAnta ivAsi putra ||106|| kasmAttavAyaM ghanadu:khazaMsI mAta: prajAta: prasabhaM pralApa: | kiM tIvramAkampakamasya sAdho: kalyANamUrterabhizaGkayetkam ||107|| vapUMSi kAmaM kuzalocitAni saujanyasaMvAdasukhapradAni | @578 evaMvidhAni pratiyAtanAnAM naivAspadatvaM vipadAM prayAnti ||108|| saMkrAntataddu:khaviSAkulena pRSTeti sA tena dayAmayena | tamabravItkIlitalocaneva viyogabhItyA vadane sutasya ||109|| kiM niSpratIkArasamudgamena zrutena te sadvyasanAnalena | akAlapAtI mama du:saho’yaM duSkarmapAkopanataprakAra: ||110|| vizAlakIrtyujjvalazaGkhapAla- kulAGkure vatsatare mamAsmin | mUlAbhighAtI vidhureNa dhAtrA sajjIkRto’yaM kaThina: kuThAra: ||111|| eka: sadAbhakSaNadIkSitasya tIrkSyasya sarvakSayarakSaNAya | vAreNa nAga: phaNinAyakena visRjyate pATalapaTTacihna: ||112|| yo’yaM tuSArAcalasaMniveza: saMdRzyate rAziradRzyapAra: | sa eSa bhuktojjhitabhogikAya- kaGkAlamAlAkalito’sthikUTa: ||113|| vArakrameNAdya mamAsya sUno: kRtastadadyAntikamAgatasya | prApto’yamasmatkulamUlaghAtI gRhItazoNAMzukazAsanasya ||114|| iti bruvANA vinayena tUrNa- mAzvAsyamAnA tanayena tena | sA taM pidhAyAMzukapallavena cukroza tAraM karuNasvareNa ||115|| hA zaGkhacUDa tvarase kimevaM gantuM jaganmaNDanavadhyabhUmim | @579 uktveti sA kaNThagRhItaputrA tatskandhavinyastamukhI mumoha ||116|| dRSTvAptasaMjJAM zanakai: kumAra- stAM kAtarAM dhenumivaikavatsAm | acintayaddu:khadavAnale’syA nivAraNopAyadhiyA dayArdra: ||117|| aho batAyaM patagezvarasya krauryAnubandhI malina: prayatna: | puSNAti nityaM karuNAvihIna: paropaghAtena zarIrakaM ya: ||118|| viyujyamAnA tanayena neyaM jIvatyavazyaM jananI vivatsA | ayaM kumAra: sukumAramUrti- rmayaiva rakSya: svatanupradena ||119|| kSaNaM vicintyeti sa tAmuvAca mAtarvraja tvaM sasutA svabhUmim | gacchAmyahaM pannagavadhyadhAma prayaccha zoNAMzukacihnametat ||120|| ityuktamAtre sadayena tena sA kampamAnAGgalatA tamUce | na vAcyametadbhavatA viruddhaM tvaM zaGkhacUDAdadhika: suto me ||121|| ahaM tu mohormimagAdhasindhu- mazarmakarmopanataM vizAmi | akAlayantropaladu:sahAni du:khAnyalaM duSkRtina: patanti ||122|| sAdho sudhAsaMnidhirAzritAnAM sattvodadhe svastimatI tanuste | bhUyAjjagallocanajIvabhUtA kalpakSaye’pyakSayasAkSiNIyam ||123|| ityucyamAna: sa tayA prayatnAt baddhAnubandha: svatanupradAne | yadAbhavannizcalacittavRtti- staM zaGkhacUDo’pi tadA jagAda ||124|| @580 tArkSyasya bhakSyA vayamAdisarge siddhA: kimatra kriyate vidhAtu: | mithyaiva niSkAraNavatsalatvA- nna kartumarhasyapade’tra cittam ||125|| idaM guNAlaMkaraNaM vapuste saMpUrNasaujanyasudhAnidhAnam | trailokyajIvairapi rakSaNIyaM tyAjyaM tRNasyeva kathaM mamArthe ||126|| bhavanti nityaM bhavakAnane’smin asmadvidhA: kAzapalAzatulyA: | bhavadvidhasyAmRtasodarasya na pArijAtasya puna: prasUti: ||127|| prasIda janmAntarapuNyapaNyai- rdRSTo’si saujanyasudhAsudhAMzu: | asmadviSAdena mana:prayAsa: sarvAtmanAyaM bhavatA na kArya: ||128|| gatvArNavaM svasvaniviSTamUrti gokarNasattvaM praNipatya tUrNam | pAtAlagehaM jananIM visRjya gacchAmi tAM tArkSyazilAmakhinna: ||129|| uktveti nAga: praNipatya mUrdhnA jImUtavAhaM jananIsahAya: | jagAma gokarNataTaM mahAbdhi- taraMgahastArpitaphenamAlam ||130|| vidyAdharAdhIzasutastu tatra tatprANasaMrakSaNanizcayena | vrajan dadarzAruNapaTTapANi- mAyAntamanta:purikaM purastAt ||131|| sa varSavarya: praNipatya tasmai datvAtha tanmaGgalapaTTayugmam | AgamyatAmutsavasaptarAtra- snAnAya sajjo vidhirityuvAca ||132|| @581 bhadra tvamagre vraja nirvilamba- mavehi mAmAgatameva pazcAt | tUrNaM tamuktveti visRjya harSA- dacintayatsattvadhiyA kumAra: ||133|| diSTyA mayA pannagavadhyacihnaM samIhitaM pATalapaTTayugmam | yatnAdvinAvAptamidaM vrajAmi kSiptAM zilAmeva bhujaMgazatro: ||134|| dhyAtveti cUDAmaNidIptarazmi- puJjopamaM mUrdhni nidhAya paTTam | hRtottarIyapraNaya: pareNa sa tArkSyapAtAGkazilAM jagAma ||135|| AsAdya tAM zoNitazoNapArzvA- mAzyAmalInAhivasAvasekAm | Aruhya tArkSyAgamanAbhikAGkSI tasthau sa saMchAditapUrvakAya: ||136|| atha dravatkAJcanavIciroci- zcaNDastaDitpuJjaghanaprakAza: | samudyayau yena namo babhUva savADavodgAramivArNavAmbha: ||137|| pakSIndo’dRzyatArAdatha taraNikarAkrAntahemAcalAbha: pakSAkSepapravRttapratataparisaranmArutakSobhitAbdhi: | yatsaMpAtAvahelAzakalitasakalAnokahabhraSTabhUbhR- tprAgbhArasphAraghoSavyatikaracakitevAkulA bhUrbabhUva ||138|| bhogIndrazatru: sthiravigrahasya tasyAtha vajrogranakhAGkuzAgra: | ghorAzanisphoTa ivAcalasya papAta pRSThe kaThinaprahAra: ||139|| kumArastArkSyeNa kSatadalitagAtro’pi sahasA paraprANatrANaprabalapulakAlaMkRtatanu: | pradadhyau du:khArtavyasanigaNarakSopakaraNaM zarIraM me bhUyAtsatatamRtamityAyatadhRti: ||140|| nirghAtaghorataraghoSamukhAbhighAta- nirdArite’pyacalasattvadRDhe’tha tasmin | @582 ko’yaM bhujaMga iti tatra vihaMgarAja: saMsaktavismayavinizcayanizcalo’bhUt ||141|| atha punarabhipatyoccaNDamArtaNDamAlA- kapilavipulateja:puJjapiJjIkRtAza: | khagapatiraruNAMzuvyaktaraktapravAha- prakaTamaNimakArSItkhaNDamasyAzu mUrdhna: ||142|| asminnavasare bAlaharicandanakAnane | jImUtaketurAsIna: patnyA sArdhaM snuSAnvita: ||143|| putradarzanasotkaNThazcandrotsuka ivodadhi: | zaGkAviSaNNahRdayazcintAkrAnta ivAbravIt ||144|| aho bata kimadyApi vatso jImUtavAhana: | na dRzyate girivaraprAntAlokanakautukI ||145|| dIptA garuDaveleyaM pravRttAsya girestaTe | yayA vibhAvyate vyoma digdAhodgAradAruNAm ||146|| bhayabhagnAGgabhujagagrAsagRdhra: phaNidviSa: | AviddhApAtanirghAtaghoro’yaM vartate kSaNa: ||147|| ityunmeSiNi sAtaGkazaGkAzAyini saMzaye | tasyAgre nyapatadraktasiktazcUDAmaNirdiva: ||148|| taM nirIkSya pura:kIrNamAMsakesarazoNitam | durnimittamivAsahyaM sahasaiva mumoha sa: ||149|| cUDAmaNiM cyutaM dRSTvA patyurmalayavatyapi | papAta mohabhihatA zvazrvA saha mahItale ||150|| zanai: saMjJAM samAsAdya jAyAmAzvAsya sasnuSAm | uvAca saMzaye dhyAtvA dhImAn vidyAdharAdhipa: ||151|| pazyAmyahaM svayaM gatvA vatsaM nirjanacAriNam | ghorA garuDaveleyaM dehasaMdehadAyinI ||152|| cUDAmaNizcyutazcAyaM nizcayAya na kalpate | eSa saMbhAvyate tArkSyabhakSyamANasya bhogina: ||153|| evaMvidhA: patantyeva maNaya: phaNinAM sadA | utpAtavAtanirghAtataralAstArakA iva ||154|| ityuktvA sahitastAbhyAM sAnuga: kSitibhRttaTIm | vidyAdharendra: prayayau bhogivadhyazilAvatIm ||155|| atrAntare zaGkhacUDa: zoNavadhyapaTAnvita: | gokarNamarNavataTe praNamyAzu samAyayau ||156|| @583 sa dRSTvA garuDAghAtadIrNaM jImUtavAhanam | hA hato vaJcito’smIti papAta vilapan bhuvi ||157|| sa cukroza bhRzaM bASpavigaladgadgadasvara: | kurvan muhurgiriguhA: sapralApA: pratisvanai: ||158|| hA niSkAraNabAndhava vyasaninAM kAruNyapuNyAvadhe keyaM pezalatA parArtizamane prANapradAnonmukhI | hA saujanyanidhe tvayA virahitaM jAtAndhakAraM jagat rAhugrastasudhAmayUkhagaganacchAyAM samAlambate ||159|| prANatrANavidhau pareSu kRpayA hA jIvitatyAgina: saMjAtaiva yazomayI tava tanu: kalpAntarasthAyinI | pApa: pAtakazaGkusaMkulatare ghorApavAdodare kSipta: saMkSayadhAmni nityanidhane kiM zaGkhacUDastvayA ||160|| iti pralApamukhara: prasarpan garuDAntikam | jImUtaketumAyAntamapazyatsAnugaM phaNI ||161|| tasmai nivedya vRtAntaM nAga: zokavizRGkhala: | babhASe bhujamutkSipya sAkSepa: pakSipuMgavam ||162|| alamalamavicAraprAptaparyAptapApa- vyasanasaraNibhAjA sAhasenAmunA te | phaNisamucitacihnaM kiMcidevAnavekSya kSatanirata hata: kiM tArkSya vidyAdharo’yam ||163|| etadAkarNya jImUtaketurdIrNatanu: pura: | jImUtavAhanaM dRSTvA mumoha mahiSIsakha: ||164|| priyaM pataMgarAjograprahAradalitAkRtim | dRSTvA malayavatyagre kaNThaprAptArdhajIvitam ||165|| sthitApyadhazcyutaivAdrerahatApyAhataiva sA | sajIvitApyajIvaivaM samudbhrAntApi nizcalA ||166|| ruddhA sarvAGgamAliGgya gADhaM sakhyeva mUrchayA | muhUrtaM mohavivazA sA viveda na kiMcana ||167|| zanakairlabdhasaMjJeSu sarveSvArtapralApiSu | vairAgyAlakSyavailakSyaviSAdI garuDo’bhavat ||168|| gRhItadhairyastatkAlaM jIvitatyAganizcayAt | Ucaturjanakau srastagAtraM jImUtavAhanam ||169|| @584 parakAruNyazIlasya keyaM putra kaThoratA | tava pravRttA kAye’sminnAvayorjIvahAriNI ||170|| idamApannajanatArakSAratnamarakSatA | zarIraM bhavatA putra kiM nAma sukRtaM kRtam ||171|| iti bruvANau pitarau zira:kampena ni:saha: | sa praNamyoccalatprANa: prakIrNAkSaramabhyadhAt ||172|| tavAjJayA vinA tAta mamedaM kurvata: svayam | apazcima: praNAmo’yaM tvatprasAdanalakSaNa: ||173|| kSaNakSayiNi kAye’sminnalakSyapariNAmini | paropakArasAraiva janmayAtrA zarIriNAm ||174|| javanapavanalIlAvallivallIdalodya- tsalilalavavilolaM dehinAmetadAyu: | sthirapadamamRtAptyA saMtatArtopakAre kRtaparikarabandhaM puNyadhAmni prayAti ||175|| ityuktvA janakau sAsrau pura:prAptaM khagezvaram | Aha tApena mahatA nindantaM nijaduSkRtam ||176|| vairAgyaguruNA sattvapraNayena prasahya sa: | cakAra sthirasaMkalpaM nAgAzananivRttaye ||177|| tata: paryantaviSamazvAsapraskhalitAkSara: | sattvaprakAzazeSo’bhUtsa nimIlitalocana: ||178|| athocitAM suracitAM puSpAMzukacitAM citAm | praveSTuM tatpriyA bahneragrametya samabhyadhAt ||179|| bhaktyA mayA bhagavatI toSitA bhavavallabhA | Adizanme varaM sarvavidyAdhRkcakravartinam ||180|| tadidaM vitathaM kasmAjjAtaM mama satIvaca: | yadahaM saptarAtreNa bAlavaidhavyabhAginI ||181|| janmAntare’pi me bhUyAdayamevocita: pati: | uktveti sAgnau cikSepa mandArakusumAJjalim ||182|| tata: pIyUSakalazavyagrapANisaroruhA | svayamabhyetya girijA prItyA jImUtavAhanam ||183|| ayaM jIvati te putri patirityabhidhAyinI | ajIvayatsudhAsArai: pUritAzAmukhAMzubhi: ||184|| @585 antarhitAyAM pArvatyAM svastho jImUtavAhana: | tArkSyaM yayAce nAgAnAM hatAnAM jIvitaM puna: ||185|| tata: sarve samattasthustatsRSTAmRtavRSTibhi: | sAlokA: phaNina: sphItaphaNAmaNimarIcibhi: ||186|| tata: praharSAdbhatamantharANAM tulyAbhiyogena vighUrNamAnA | samAyayau siddhasutA samIpaM saMcAriNI kalpa(la)teva patyu: ||187|| yAte tamabhyarcya tata: kumAraM khagezvare pakSavatIva merau | jImUtavAhAbhimukhasya dRSTi- rna zaGkhacUDasya jagAma tRptim ||188|| atha surapatikAntApANipadyaprayuktA vikacakusumavRSTirbodhisattvasya mUrdhni | nyapatadamalaratnAsArasaMpUritAzA kRtaguNanutizabdevAkulAlisvanena ||189|| vanditvA pitarau tadaGghrikamalavyAsaktacUDAmaNi: harSAzrusrutibhistayo: suvihita: premAbhiSekotsava: | sattvAbdhi: paripUrNapuNyanivahairjImUtavAha: kSaNA- dratnAni sphuTacakravartikamalAcihnAni sa prAptavAn ||190|| atha surapatinA sametya harSAt praNayavatA svayamAsane’bhiSikta: | zriyamabhajata vandyamAnakIrti: tridazagaNai: sa cirAya cakravartI ||191|| iti svajanmAntaravRttametat puNyopadeze kathitaM jinena | kRtvA mAgryaM kuzalaM yadAptaM tatsarvasattvAbhyudayAya bhUyAt ||192|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM tadAtmajasomendrakRtaM jImUtavAhanAvadAnamaSTottarazatatama: pallava: || @586 prANidhAnam | {1. ##This colophon is contained in the Nepalese manuscripts of the Second Valume, which only was extant in Nepal during king Anant Malla’s reign.##} sarvonnatAya sugatAya guNAnvitAya bhadrAya bhUritaravIryabalakSamAya | unmUlitAkuzalamUlabhavadrumAya tasmai namo bhagavate madavAraNAya ||1|| yAvattArA taruNakaruNAlokinI bhaktibhAjAM kalyANAnAM kulamavikalaM siddhaye saMnidhatte | loke yAvadvimalakuzaladhyAnadhIrlokanAtha: tAvadvauddhI vibudhavadanAmodinIyaM kathAstAm ||2|| yAvadbuddha: sakalabhuvanottAraNAya prabuddho yAvaddharma: sukRtasaraNisvairaratnapradIpa: | yAvatsaMgha: zaraNamanasAM dattakalyANasaMgha: sthIyAttAvajjinaguNakathAkalpavallI naveyam ||3|| yAvadbhUrbhUribhUbhRtsrutasalilacalanmAlikA zeSazIrSe mAyUracchatrazobhAmanubhavati phaNAratnarazmipratAnai: | dhatte yAvatsumeru: kSititalakamale karNikAkArakAntiM zAstustAvatkatheyaM kalayatu jagatAM karNapUrapratiSThAm ||4|| samAptA bodhisattvAvadAnakalpalatA || kRtiriyaM mahAkave: kSemendrasya || * * * netrAkSyabdhiyutAbdake ca samaye rAdhe site pakSake AzAyAM ca tithau divAkaradine vAhadviSaTpakSake | zrImadbuddhasutAvadAnazatakaM vasvaGkitaM mokSadaM rAjye zrImadanantamallanRpaterlakSmyA vyalekhi svayam || lakSmIbhadrakavervidhAya vidhivadvyAkhyAnamatyadbhutaM kSemendreNa kRtaM gabhIramadhuraM buddhAvadAnaM mayA | nepAle bhuvi maJjubhadrasudhiyA yatpuNyamAsAditaM sattvAstena bhavAbdhimadhyapatitA buddhA bhavantu sphuTam || zubhamastu || @587 viSeSanAmasUcI | [sthUlAkSarANi vizeSanAma, sUkSmAkSarANi ca tadarthaM sUcayanti | sthUlAGko’vadAna- saMkhyAM sUkSmAGkazca zlokasaMkhyAM sUcayata: | asyAM sUcyAM bhagavAn, tathAgata:, zAkyasiMha:, jina:, sugata:, ityAdIni pade pade dRzyamAnAni buddhanAmAni naiva nirdiSTAnIti jJeyam |] akalyANa (kumAra)-31. 4 akRtajJa (kumAra)-45. 14, 16. 19, 24, 47, 52 agnimitra (brAhmaNa)-18. 6 aGga (gRhapati)-77. 20 aGgana (gRhapati)-77. 20 ajapatha (parvata)-64. 264 ajAtazatru (rAjA)-9. 53; 11. 61; 28. 3; 44. 3, 14, 25; 95. 8 ajita (tIrthya)-13. 5 ajitodaya (nagara)-80. 88 ajiravatI (nadI)-76. 2 aJjana (yakSa)-66. 50 atighoSA (nagara)-45. 14 atibala (nAga)-46. 5 adInapuNya (rAjA)-52. 4, 9, 34, 39, 53, 71, 72, 73 anaGgana (gRhapatiM)-9. 86, 88, 90, 91, 95 anavatapta (sara:)-50. 3, 9 anAthapiNDada (upAsaka)-17. 2; 19. 2; 21. 5, 9, 12, 21, 34, 56, 60, 71, 75; 35. 2, 32, 39, 42, 48, 63; 36. 37; 93. 2, 7, 50 aniruddha (zAkyakumAra)-22. 63; 26. 64 aniruddha (bhikSu)-93. 65 anupamA (rAjJI)-8. 44, 60 anulomapratiloma (samudra)-6. 68 anuzAkha (kumAra)-32. 4 abhirati (nAgakanyA)-46. 5 amRtA (zAkyakanyA)-26. 23, 26 amRtovana (zAkya)-22. 61; 26. 22, 25 amogha (pAza)-64. 61, 73, 82, 206 amoghA (auSadhi)-6. 69, 75 aya:zaGku (parvata)-6. 86 ariSTA (nagara)-2. 2 aruNa (rAjA)-10. 143 aruNAvatI (nagara)-10. 143 arkazAlA (sabhA)-80. 41 arthada (vaNik)-19. 135 arthadatta (sArthavAha)-50. 53, 55 arthapati (sArthavAha)-95. 3 alolamantra (kumAra)-66. 8 alpAzvAsa (nAga)-77. 10 avairA (buddhavidyA)-6. 82 azoka (rAjA)-32. 3; 54. 23; 59. 2, 4, 90 (a); 69. 2 ; 73. 2; 74. 2 azoka (bhikSu)-80. 68 azvajit (bhikSu)-62. 52 azvadatta (vaNikputra)-89. 122, 125, 144, 179, 186 avanti (deza)-96. 2 aSTAdazavakra (parvata)-6. 87 aSTAdazavakrA (nadI)-6. 87 atita (muni)-24. 19, 40 AjJAtakauNDinya (bhikSu)-93. 57, 59; 102. 3 Adarzamukha (kumAra)-17. 39, 41, 44, 51 Ananda (buddhaziSya)-7. 15, 79; 13. 39; 17. 13; 28. 23, 48, 57, 61, 6; 68; 39. 22; 70. 2; 76. 9; 80. 41, 42, 47, 50, 51; 84. 7, 10, 12; 86. 22; 93. 43, 49 Ananda (zAkya)-26. 25 Ananda (rAjA)-105. 27 AmrapAlI (gaNikA)-20. 51, 98, 102 Avarta (samudra)-6. 70 @588 Avarta (parvata)-6. 71 ASADha (anAthapiNDada)-21. 82 ikSvAku (zAkyarAja)-26. 14 indra (bhikSu)-73. 8, 19 indramAla (guhA)-78. 15 indrasoma (brAhmaNa)-27. 56 uccairgati (pakSI)-51. 23 ujjayinI (nagara)-76. 10; 89. 121 utkarika (=vaNik)-4. 114 uttara (mANava, bhaviSyadbuddha)-50. 121 uttara (buddha)-76. 21 uttarakuru (dvIpa)-4. 50 utpalaka (vyAdha)-64. 65 utpalavarNA (bhikSuNI)-14. 8, 15, 144 utpalAkSa (rAjA)-51. 17 utpalAvatI (nagara)-51. 6, 17 udaka (kumAra)-37. 26 udayana (rAjA)-35. 3, 63; 96. 2 udAyI (bhikSu)-14. 14, 144 udAyI (zAkya)-22. 5, 9, 18 udumba (yakSa)-38. 2 udumbaravana (udyAna)-80. 8, 10, 29 udrAyaNa (rAjA)-40. 4, 10, 24, 36, 64, 76, 98, 182, 190 upaghATa (yakSa)-55. 2 upagupta (vaNikputra, bhikSu)-72. 2, 4, 6, 23, 25, 30, 38, 40, 51, 57, 66, 67, 70 upacailA-20. 24, 25, 37, 40 upatiSya (buddhaziSya)-18. 3 upananda (kumAra)-85. 26, 27, 39 upanandaka (nAma)-33. 5, 23, 25; 34. 2; 50. 16 upasena (bhikSu)-37. 8, 12, 17, 87. 5 upaskIlA (nadI)-6. 86 upariSTa (pratyekabuddha)-50. 58 upAlI (kalpaka, buddhaziSya)-22. 74, 100; 93. 68 upoSadha (rAjA)-4. 2 upoSadha (zAkyarAja)-26. 11 urumuNDa (parvata)-71. 13; 72. 27 urvazI (apsarA)-20. 66 Rddhibala (kumAra)34. 10 ekadhAra (parvata)-64. 266 ekazRGga (kumAra)-65. 18 eSyajit (bhikSu)-93. 67 kakuda (tIrthya)-13. 5 kaGka (ajagara)-102. 9 kaNThaka (azva)-24. 148 kanaka (buddha)-21. 81; 46. 6 kanaka (rAjA)-106. 3, 21 kanakaprabhA (kumArI)-106. 4, 14 kanakamuni (buddha)-56. 28 kanakavatI (nagara)-106. 3 kanakavarNa (rAjA)-42. 3, 23, 24 kanakavarmA (kumAra)-106. 4 kanakA (nagara)-42. 4 kandara (vaNikputra)-44. 56 kandala (dyUtakAra)-43. 18 kapila (muni)-26. 15 kapila (makara)-39. 13, 15, 45, 60, 61, 78, 99 kapila (brAhmaNa)-63. 20, 21, 35 kapila (purohita)-64. 133, 134, 138, 163 kapilapiGgala (cANDAla)-55. 40 kapila-vastu-vAstu (nagara)-7. 2; 10. 2; 11. 2; 26. 2, 16 kaphiNa (muni)-77. 18 kamala (gRhapati)-104. 2 kamala (mAlAkAra)-90. 20 karadaNDI (yogha)-28. 59, 60, 61 karuNarekha (kumAra)-95. 16 @589 kalaGkavatI (rAjJI)-32. 10, 37 kalandakanivAsa (vihAra)—9. 5; 12. 25; 18. 2; 28. 2; 40. 2; 60. 30; 95. 2 kali (rAjA)-38. 9, 20 kaliGga (deza)—8. 27; 32. 3 kalyANakArI (kumAra)-31. 4, 5, 48, 65, 69 kabikumAra (kumAra)-66. 17, 101 kazeru (dvIpa)-14. 36, 77, 104 kAcarA (kapilajananI)-39. 61 kAJcanapura (nagara)-108. 2 kAJcanamAlA (kumArI)-93. 84, 107 kAJcanamAlikA (rAjaputrI)-59. 10, 120 kAtyAyana (=nArada)-24. 50 kAtyAyana (bhikSu)-19. 54, 63, 78, 87, 97, 106, 120, 123; 40. 35, 36, 144, 146, 159, 172, 175, 181, 198; 93. 69 kAntA (brAhmaNI)-11. 41, 42 kAntimatI (rAjJI)-3. 12 kAntimatI (brAhmaNI)-14. 82 kAmabalA (vaNivastrI)-89. 122 kAmarUpa (parvata)-64. 265 kAmasAra (mantriputra)-106. 6 kAmpilya (nagara)-66. 4, 79; 68. 9 kAraNDavA (nadI)-14. 135 kAla (kumAra)-13. 37 kAlapAza (vyAdha)-40. 183 kAlikA (strI)-50. 37 kAzi (deza)-10. 147, 148; 97, 13; 98. 11 kAzipura (=vArANasI)-22. 80; 63. 63; 65. 8; 94. 8; 101. 7 kAzirAja (rAjA)-76. 22 kAzisundara (kumAra)-29. 3, 4, 42 kAzIpura (nagara)-59. 165 kAzInagarI (=vArANasI)-89. 78 kAzmIra (deza)-70. 2; 105. 2 kAzya (rAjA)-66. 8, 69 kAzyapa (buddha)-10. 148; 17. 4; 18. 24; 19. 132; 21. 82; 26. 13; 28. 45; 33. 22, 24 ; 36. 78; 39. 24, 78; 41. 70, 83, 86, 88; 43. 16; 46. 6; 56. 28; 61. 21; 62. 102; 63. 59; 67. 67, 72; 77. 11, 12, 21; 80. 68, 71, 84; 89. 28; 93. 85, 88, 95; 94. 8, 12, 13; 97. 19; 98. 14 kAzyapa (gotra)-63. 22, 59 kAzyapa (rAjarSi)-65. 16, 77 kiSkindhAdri (parvata)-24. 19 kukUla (parvata)-64. 262 kukkuTArAma (vihAra)-74. 7 kuJjarakarNa (rAjA)-59. 59, 90 (a)- kuTilaka (vyAdha)-30. 19, 29, 44, 50 kuTha (gocaura)-105. 35 kuNAla (haMsa)-59. 6 kuNAla (kumAra)-59. 6 kundara (vaNikputra)-44. 54 kumAra (skanda)-3. 31 kurudvIpa (dvIpa)-98. 8 kuvalaya (mAlAkAra)-90. 21 kuzalazIla (tApasa)-98. 11 kuzalAtmA (kumAra)-17. 31 kuzipurI (nagara)-15. 2; 80. 8, 34, 39, 40; 91. 2 kUTAgAraguhA (vihAra)-90. 2 kRki (rAjA)-10. 147; 19. 133; 26. 13; 33. 22; 39. 25; 43. 16; 62. 102; 63. 64; 68. 100; 93. 84 @590 kRtajJa (kumAra)-45. 14, 15, 17, 18, 22, 24, 46, 49, 54 kRSNa (muni)-36. 74 kRSNA (kumArI)-23. 28 ketakI (vaNigbhAryA)-36. 4 kezinI (araNya)-55. 2 kaineyaka (muni)-77. 14, 19 koTamalla (munijAti)-98. 12 koTara (yakSa)-106. 19 kolita (buddhaziSya)-18. 3 kosala (deza)-13. 15; 46. 2, 9, 29; 52. 20 kauNDinya (buddhaziSya)-29. 2, 85 kauzAmbI (nagara)-35. 3, 47, 53 kauzika (brAhmaNa)-79. 45, 61 kauSTila (bhikSu)-73. 70 krakucchanda (buddha)-21. 81; 46. 6; 56. 28; 78. 28; 80. 73; 89. 120 krUra (brahmarAkSasa)-64. 196 krUraka (vyAdha)-53. 27 kSAntirati (muni)-38. 7, 20 kSAntivAdI (= kAzisundara)-29. 42, 51, 61, 62, 73, 85 kSema (rAjA)-89. 62 kSemavatI (nagara)-89. 62 kSemaMkara (buddha)-89. 62 khaNDa (amAtya)-20. 3 khaNDadvIpa (dvIpa)-8. 27 khaNDapoSadha (brAhmaNa)-35. 43 kharvaTa (gRhapati)-50. 35 khAdira (parvata)-64. 270 gaGgapAla-22. 98, 100 gaGgA (nadI)-16. 2 gaGgAdhipatya (nagara)-103. 5 gaNDa (cANDAla)-2. 112 gandhamAdana (pavata)- gavAMpati (kumAra)-62. 88 gupta (vaNik)-72. 2 gRdhrakUTa (parvata)-8. 6; 44. 2; 50. 7, 12 gRhapati (kulAla)-100. 15 gokarNa (tIrtha)-108. 129, 130, 156 gotama (buddha)-21. 31 godAnIya (dvIpa)-4. 50 gopa (amAtyaputra)-20. 10, 26, 29, 31, 70, 76, 80, 84 gopAlaka (nAga)-56. 6 gopA-pikA (zAkyakanyA)-24. 62 gomatikA (brAhmaNI)-101. 8 goviSANa (mantrA)-66. 11, 21, 44 gautama (muni)-3. 168; 36. 74 ghATa (yakSa)-55. 2 ghoSila (gRhapati)-35. 64; 40. 166, 167 caNDAla (grAma)-57. 10 caturaka (suhRt)-63. 15 candanadatta (vaNik)-89. 121 candanadvIpa (dvIpa)-81. 5 candanamAla (prAsAda)-36. 65, 72 candanazrI (buddha)-81. 28 candra (kumAra)-83. 9, 11, 29 candraprabha (rAjA)-2. 110; 5. 6 candraprabha (yakSa)-6. 136 candraprabhA (rAjJI)-30. 4, 20; 40. 5, 40 candrAvaloka (rAjA)-81. 17 capalaka (kumAra)-50. 59 campaka (nAga)-66. 33 cArAyaNa (amAtya)-11. 53, 55, 57 citra (nAga)-64. 33, 39, 60, 64 citra (hastipAla)-88. 2, 5, 13, 35, 39, 44, 73 cIvarakanyA (rAjaputrI)-48. 9, 85, 96 cunda (bhikSu)-35. 54 @591 cunda (zrAvaka)-80. 19 cUDi (suparNa)-77. 10 caitraratha (udyAna)-4. 82 cailA-20. 23, 25, 40 chandaka (sArathi)-24. 148, 152, 167, 174 janakalyANikA (rAjakanyA)-45. 17, 49 jambuka (brAhmaNa)-23. 52 jambudvIpa (dvIpa)-6. 188 jamburavaNa (dvIpa)-4. 45 jayakuMjara (gaja)-23. 12, 36 jayanta (rAjJI)-3. 31 jayaprabhA (rAjJI)-2. 31, 38, 45,131 jayasenA (gRhiNI)-19. 4 jayasenA (gRhapatibhAryA)-82. 2 jalasattva (rAjA)-20. 2 jAlI (kumAra)-23. 28 jAhnavI (nadI)-16. 11 jinarSabha (yakSa)-44. 24 jImUtaketu (vidyAdhara)-108. 2, 143, 161, 164 jImUtavAhana (kumAra)-108. 4, 7, 13, 24, 42, 75, 88, 130, 145, 157, 164, 169, 183, 185, 188, 190 jIvaka (kaumArabhRtya)-9. 30 jIvazarmA (brAhmaNa)-72. 2, 61 jeta (kumAra)-21. 55, 57 jetavana (udyAna)-13. 24; 17. 2; 19. 2, 123; 22. 4; 33. 2; 35. 2; 36. 2, 75, 77; 37. 2; 41. 2, 6; 42. 2; 43. 2, 6; 45. 2, 9; 47. 2; 48. 81; 60. 11, 14; 79. 30; 81. 2; 82. 31, 84. 13, 17, 49, 52; 87. 29; 89. 2, 22, 26, 52; 92. 2; 93. 2, 42, 110; 95. 19; 100. 2. 102. 2 jetA (kumAra)-11. 133 jJAtiputra (tIrthya = mahAvIra)-13. 5 jyotiSka-20. 47 jyotiSka (kumAra)-9. 37, 44, 51, 52, 55, 57, 58, 59, 60, 84, 95 Dambara (yakSa)-57. 9 Dambara (grAma)-57. 9 takSavAsI (brAhmaNa ?)-17. 47 takSazilA (nagara)-59. 59, 61, 75, 89, 90, 90 (a), 140, 164 tagarazikhI (buddha)-63. 63 taralikA (rAjJI)-40. 120 taralikA (brAhmaNI)-79. 4 tAmrAkSa (ajagara)-6. 79 tAmrATavI (araNya)-6. 78 tiktamukha (vaidya)-50. 124 tiSya (zAkya)-26. 24; 45. 7 tiSya (gRhapati)-40. 38, 130, 135, 139, 140 tiSyarakSA (rAjJI)-59. 22, 77, 156 tuTTi (rAjA)-28. 58 trapusa (vaNik)-25. 79 trizaGku (rAjA)-17. 36 trizaGku (parvata)-6. 84 trizaGku (nadI)-6. 86 trizaGku (kaNTaka)-6. 85 daNDa (amAtya)-40. 70, 83, 172 daNDin (brAhmaNa)-17. 46 datta (gRhapati)-21. 2 dadhIca (muni)-4. 61 dazaratha (zAkyarAja)-26. 20 dAnavrata (gRhapati)-89. 36 divaukasa (yakSa)-4. 18 dIpaGkara (buddha)-89. 75 dIrghaGkara (buddha)-89. 75 dIrghadRSTi (vAyasa)-30. 9, 14, 33 dIrghamati (amAtya)-68. 81 @592 durgata (yAcaka)-41. 72, 81, 82, 84, 90 durmati (mantrA)-103. 10, 23 durmukha (muni)-4. 62 duSprasaha (rAjA)-3. 57, 92, 96, 103, 118, 149, 151 du:khamAtRka (=virUDhaka)-11. 48 devadatta (zAkya)-22. 51, 65, 66, 68, 70, 73, 78; 23. 2, 53; 24. 53, 60, 61; 26. 25; 28. 11, 12, 21, 33; 30. 2, 50; 31. 69; 32. 2, 53; 38. 20; 44. 4; 45, 2, 54, 55; 55. 56; 66. 2; 97. 2; 102. 18; 103. 23 devasena (gRhapati)-43. 2 devAtideva (buddhanAma)-24. 39 dyutimAn (kumAra)-10. 149 druma (kinnararAja)-64. 71, 119, 255 droNA (zAkyakanyA)-26. 23, 26 droNodana (zAkya)-22. 61, 63; 26. 22, 24 dvIpa (rAjA)-89, 75, 94, 105 dvIpavatI (nagara)-89. 75, 86, 92, 93 dhana (rAjA)-64. 9, 22, 26, 133 dhana (nAga)-60. 2 dhanapAlaka (gaja)-28. 10 dhanavatI (vaNigbhAryA)-14. 20, 93, 11 dhanavAn (gRhapati)-50. 123 dhanasaMmata (rAjA)-16. 19 dhanAdhipa (=kubera)-77. 5, 13 dhanika (gRhapati)-46. 41; 90. 3, 7, 11, 13, 16, 17, 18, 27 dharmadUta (amAtya)-35. 61 dharmabodhi (upAsaka)-81. 10 dharmaruci (bhikSu)-89. 44, 45, 46, 48, 49, 56, 57, 58, 61, 74, 119, 187 dharmazIla (gRhapati)-89. 63, 65, 72, 74 dhArAmukha (yakSa)-56. 2 dhIra (gRhapati)-41. 2 dhUmanetra (parvata)-6. 88 dhRtarASTra (mahArAja, deva)-77. 5, 6, 13 nagaropama (sUtra)-106. 2, 25 naTa (vaNikputra)-71. 15 naTabhaTa (caitya)-71. 16 nanda (gRhapati)-40. 191 nanda (nAga)-33. 5, 23, 25; 34. 2; 50. 16 nanda (brAhmaNa)-19. 95 nanda (rAjA)-17. 39 nanda (zAkyakumAra)-10. 4, 8, 9, 15, 18, 28, 32, 33, 60, 61, 62, 67, 69, 75, 83, 84, 85, 87, 96, 98, 100, 110, 116, 117, 118, 122, 126, 128, 130, 133, 139, 140, 141, 149, 150, 151; 24. 54; 26. 23; 85. 26 nandabalA (kanyA)-25. 4 nandA (kanyA)-25. 5 nandA (gRhiNI)-87. 32 nalinI (rAjakanyA)-65. 9, 12, 20, 22, 80 nArada (muni)-24. 19, 40, 48, 50 nimi (rAjA)-17. 38 niraJjanA (nadI)-25, 32 niraJjanI (nadI)-25. 28 nirAjanA (nadI)-25. 12 nizitA (sArthavAhastrI)-95. 3 niSThura (kumAra)-19. 96 nIla (yakSa)-6. 131 nIlagrIva (rAkSasa)-6. 74 nIloda (samudra)-6. 73, 74 nRpura (zAkyarAja)-26. 19 nyagrodha (udyAna)-22. 62; 66. 2 @593 nyagrodhakalpa (brAhmaNa)-63. 2, 22, 28, 49 nyagrodhArAma (udyAna)-7. 2; 10. 2; 62. 2; 65. 2 paJcazikha (gandharva)-78. 16 paJcAla (deza)-66. 4 paNDita (kumAra)-41. 3, 20, 23, 30, 36, 37, 57, 65, 90, 91 pataGgA (nadI)-64. 276 padaka (cAra)-66. 34, 36, 41 padmaka (vyAdha)-64. 48 padmaka (kumAra)-87. 2, 21, 23, 28, 30, 36, 37, 39 padmaka (rAjA)-99. 4 padmacUDa (kumAra)-3. 53 padmamukha (kumAra)-14. 44, 45, 63 padmAkara (koSAgArapati)-35. 60 padmAvatI (rAjJI)-3. 52, 72, 87, 90, 126, 169, 185; 59. 5 padmAvatI (munikanyA)-68. 27, 62, 69, 95, 109 padmottara (buddha)-84. 55 parNAda (muni)-89. 91 parvatadvIpa (dvIpa)-12. 34 pala (cANDAla)-2. 112 pallavikA (mAlAkArastrI)-90. 21 pATala (grAma)-57. 13 pATalA (mAlAkArastrI)-90. 21 pATaliputra (nagara)-31. 3; 59. 2, 114; 69. 2; 73. 2; 81. 5 pANDukambala (zilAtala)-14. 2 pArvatI 3. 31 pASANa (parvata)-56. 5; 8; 57. 5 piGgalaka (vyAdha)-66. 53 pippalAyana (kumAra)-63. 5, 31, 39, 48 pilandavatsa (bhikSu)-93. 71 pizuna (brAhmaNa)-105. 4 puNDravardhana (nagara)-93. 4, 10, 44 puNyabala (rAjA)-58. 3, 32 puNyamitra (gRhapati)-94. 2 puNyavatI (nagara)-58. 4 puNyasena (rAjA)-31. 6, 49, 68 puNyasena (vaNik)-81. 9, 21, 26 puraMdara (rAjA)-31. 3 puraMdara (indra)-80. 2 puSkara (purohita)-64. 133, 138, 167 puSkarAvatI (nagara)-32. 34, 40 puSkalAvatI (nagara)-58. 2 puSpadeva (rAjA)-83. 9 puSpasena (mAlAkAra)-87. 37 puSpilA (rAkSasI)-54. 2 puSya (=anAthapiNDada)-21. 80 puSya (gRhapati)-40. 38, 130, 135, 139, 140 pUrNaka (kumAra)-62. 88 pUraNa (tIrthya)-13. 5 pUrNa (dAsIputra)-36. 8, 9, 11, 13, 25, 27, 49, 56, 58, 59, 60, 63, 64, 65, 66, 77, 78, 81, 83 pUrNa (supUrNa maitrAyaNIputra-bhikSu)-93. 48, 66 pUrNamukha (rAjahaMsa)-28. 49, 50, 57 pUrvavideha (dvIpa)-4. 48 potala (rAjA)-27. 3, 21 potala (gRhapati)-57. 13 paulomI (zacI)-3. 31; 62. 34 prabhAsa (rAjA)-1. 7; 100. 5, 16 prabhAvatI (nagarI)-1. 4; 100. 5 prazAkha (kumAra)-32. 4 prasarA (auSadhi)-6. 139 prasenajit (rAjA)-11. 20; 13. 15; 17. 12, 17; 34. 3; 41. 38; 44. 62; 46. 9, 26, 31; 48. 8, 76; 61. 17; 100. 2 @594 priyapiNDa(kumAra)-103. 8, 23 priyasena (vaNik)-6. 35 priyaMkara (yakSiNIputra)-12. 30, 34, 48 badaradvIpa (dvIpa)-6. 63, 65, 95, 107, 113, 127, 187 bandhumatI (nagara)-4. 114; 9, 86; 27. 54; 50. 117 bandhumAn (rAjA)-9. 86; 48. 88 bala (nAga)-46. 5 bala (malla)-50. 138 balasena (gRhapati)-19. 3 bali (rAjA)-4. 61 bahuputra (caitya)-63. 60 bAlasarasvatI (kumArI)-107. 8 bAlAha (azva)-6. 189 bAlokSa (deza)-57. 6 bAlokSIya (stUpa)-57. 8 bimbisAra (rAja)-9. 2, 27; 12. 2; 13. 13; 20. 34, 36, 63, 67, 70, 94, 97; 27. 16; 28. 3; 40. 3, 10, 24, 35, 49, 50, 57, 63; 44. 3, 24, 63, 65; 88. 2; 102. 3 buddharakSita (gRhapati)-67. 2 bRhaspati (=anAthapiNDada)-21. 81 brahmadatta (rAjA)-6. 34, 190; 8. 44; 14. 50, 54; 22. 82, 100; 28. 50; 29. 3, 43; 37. 23; 52. 6, 64, 69, 70, 71; 56. 3; 62. 96; 68. 9, 48, 102; 80. 76; 85. 25; 86. 3, 17; 88. 46; 96. 9; 101. 12; 107. 3 brahmamatI (puSkariNI)-28. 50 brahmaratha (purohita)-3. 81 brahmAvatI (rAjJI)-37. 24 brahmottara (nagara-prAsAda)-92. 35 bhaTa (vaNikputra)-71. 15 bhadra (hastI)-96. 11 bhadraka (zAkya)-22. 61, 64, 69, 73, 76 bhadragiri (gaja)-3. 34, 82, 92 bhadrazilA (nagara)-5. 2, 31 bhadrA (gaNikA)-22. 80, 89; 50. 72, 76, 75, 82, 86, 96, 101, 112 bhadrA (brAhmaNakanyA)-63. 20, 39, 44, 50, 52, 53, 54 bhadrA (gRhiNI)-63. 61 bhadrA (AbhIrI)-83. 30 bhadrika (zAkya)-26. 24 bharadvAja (bhikSu)-50. 62, 70 bhallika (vaNik)-25. 79 bhadrANi (zAkya)-26. 26 bhava (vaNika)-36. 3 bhavadatta (=anAthapiNDada)-21. 81 bhavanandI (kumAra)-36. 4 bhavabhadra (kumAra)-36. 4 bhavabhUti (muni)-3. 35 bhavavarmA (gRhapati)-82. 2, 4, 9 bhavila (kumAra)-36. 4, 50, 55; 64 bhArgava (muni)-3. 57, 168 bhiruka (amAtya)-40. 6, 69, 112, 153, 165, 170 bhiruka (nagara)-40. 170, 199 bhokkAnaka (nagara)-40. 179 makarikA (dAsI)-50. 79 magadha (deza)-6. 4 madha (vaNik)-6. 94, 99, 107, 116, 119 maThara (brAhmaNa)-50. 118 maNicUDa (kumAra)-3. 29, 32, 121, 128 mati (brAhmaNa)-89. 80, 93, 116, 118, 119 matighoSa (rAjA)-45. 17, 32 mathurA (nagara)-71. 2, 13, 15; 72. 2, 39; 87. 7 @595 madalekhA (kanyA)-40. 191 madhuskandha (brAhmaNa)-21. 7, 36 madhurasvara (kumAra)-84. 5, 19, 24, 30 38, 45 madhUdaka (nagara)-52. 4 manasa (brAhmaNa)-19. 75 manoramA (rAjakanyA)-31. 6, 50 manoharA (kinnarakanyA)-64. 71, 76, 84, 98, 159, 168, 187, 192, 198, 226, 232, 286, 292, 293, 296, 315, 329, 330, 332, 335 mantrabalA (cANDAlI)-87. 19, 21 mandara (hastI)-102. 13 marIci-ca (muni)-3. 84, 113, 168, 169, 176 markeTa (hrada)-90. 2 malayamaJjarI-19. 76 malaya (parvata)-108. 6, 12 malayavatI (siddhakanyA)-108. 39, 58, 57, 150, 165 mallA: (kSatriya)-15. 2, 19, 28; 98. 2, 6, 8, 13, 14, 15; 80. 40 mallA: (gaNa)-91. 2 mallikA (dAsI)-36. 6 mallikA (cANDAlI)-57. 10 mahAkAzyapa (buddhaziSya)-17. 3; 93. 62 mahAkAzyapa (muni)-63. 59, 62, 65 mahAcandra (amAtya)-5. 15, 57 mahAdhana (vaNik)-7. 81; 14. 20 mahAdhana (gRhapati)-21. 8; 28. 9 mahAn (grAmaNI)-20. 49 mahAn (zAkyaputra)-7. 5; 11. 2, 32; 22. 63; 24. 157, 165; 26. 24; 44. 62 mahApraNAda (rAjA)-16. 7 mahAmati (kumAra)-18. 14 mahAmAyA (=mAyAdevI)-24. 6 mahAmaudgalyAyana (buddhiziSya)-11. 105 mahArAjakAyika (deva)-4. 73 mahAzvAsa (nAga)-46. 5; 77. 10 mahAsaMmata (zAkyarAja)-26. 10 mahIdhara (amAtya)-5. 17, 57 mahendravatI (nagara)-54. 4 mahendrasena (rAjA)-30. 3; 54. 5; 64. 13, 25; 79. 34, 42, 44, 47, 49, 61 mahezA (devatA)-6. 57, 150 mahezvara (yakSapati)-36. 53 maskarI (tIrthya)-13. 5 mAgadha (grAma)-63. 2 mAThara (vidyAdharamuni)-66. 65 mAdrI (rAjJI)-23. 28, 30, 34, 44 mAdhyantika (bhikSu)-70. 2 mAnava (brAhmaNa)-14. 80 mAnava (gRhapati)-87. 2 mAyAvana (udyAna)-77. 2 mAlatikA (dAsI)-108. 34 mAlatI (udyAnapAlI)-20. 99 mAlika (zAkya)-26. 25 mAlikA (dAsI)-11. 3, 33, 47, 59, 60 mAlAdhara (deva)-4. 72 mAMdhAtA (rAjA)-4. 15, 56, 96, 117; 17. 28; 26. 12 miTisvara (suparNa)-77. 10 mitra (gRhapati)-87. 31, 36 mitrAvasu (siddha)-108. 36, 41 mithilA (nagara)-17. 38; 20. 2; 83. 9 milindra (rAjA)-57. 15 muktAlatA (rAjakanyA)-7. 48, 59, 80, 83 mugdha (gRhapatiputra)-50. 36 mugdha (gRhapatiputra)-50. 36 mugdha (vaNikkumAra)-59. 167 mudgara (amAtya)-40. 70, 83, 172 mudgarApatya (=maudgalyAyanabhikSu)-86. 22 mUkapaGgu (udakakumAra)-37. 32 @596 mUlika (brAhmaNa)-103. 21 mRgajA (zAkyakanyA)-24. 113 mRNAla (viTa)-50. 73,85, 97, 100, 101, 102, 114, 115 medha (pratyantanRpa)-64. 146, 150 menakA (apsaras)-66. 85 meru (rAjA)-103. 5, 11, 17 maitra (brAhmaNa)-10. 144 maitra (gRhapati)-92. 10 maitrakanyaka (vaNika)-92. 12, 41, 48, 49, 56, 63 maitreya (purohita)-16. 14, 15, 16, 29 maitreya (buddha)-21. 83 maudgalya (=maudgalyAyanabhikSu)-22. 52; 18; 93. 64 maudgalyAyana (buddhaziSya)-18. 25; 21. 17; 27. 8; 33. 8, 12; 34. 5; 36. 76; 46. 20, 22, 24; 50. 12, 15, 22 mauryavaMza 59. 90 (a) yantra (parvata)-64. 272 yazas (sthavirabhikSu)-69. 4 yazasvI (kumAra)-62. 102 yaza:kesara (siMha)-102. 13 yazoda (kumAra)-62. 45, 63, 64, 77, 88, 89, 91, 94, 101, 104 yazodharA (bodhisattvapatnI)-24. 56, 124, 139, 144; 64. 3, 7, 335, 65. 3, 7, 80; 68. 3, 8, 109; 83. 7, 33; 89. 119 yazomitra (kumAra)-94. 2, 15, 16 raktAkSa (rAkSasa)-6. 73 raktAkSa (paNDita)-21. 59, 61, 63, 64, 65, 67 rakSa:saMkaTa (parvata)-6. 77 raghu (=anAthapiNDada)-21. 80 ratisoma (rAjA)-45. 14 ratnagarbha (udyAna)-5. 67 ratnacchada (mayUra)-8. 47 ratnadvIpa (nagara)-6. 48, 51, 193 ratnadvIpa (dvIpa)-47. 15 ratnaparvata (parvata)-6. 123 ratnavatI (vaNikpatnI)-7. 81 ramaNaka (nagara)-92. 24 ratnazikhI (buddha)-16. 22, 27, 29 raviprabha (pratyekabuddha)-42. 17 rAkSasadvIpa (dvIpa)-47. 29 rAjagRha (nagara)-8. 2; 9. 2; 11. 61; 12. 2; 13. 2; 18. 2; 20. 34, 99; 21. 7, 8; 27. 2; 28. 2; 40. 2; 44. 2; 88. 2; 95. 2; 97. 2; 98. 2 rAdhA (dAsI)-35. 55 rAmA (rAjJI)-64. 11 rAhula (bodhisattvaputra)-25. 73; 26. 26; 83. 4, 35 rAhulaka (zAkya-bhikSu)-93. 73; 68. 4 rukmavatI (paurAGganA)-51. 6 rukmavAn (=rukmavatI)-51. 18 raivataka (bhikSu)-105. 2, 6, 7, 16, 31, 41 rodinI (nadI)-64. 276 ro-rauruka (nagara)-40. 4, 100 rohikA (nadI)-24. 58 rohikA-tA (dAsI)-7. 30, 80 rohiNI (kumArI)-103. 5 rohita (mahAmatsya)-99. 7, 9, 10 rohitaka (nagara)-6. 93, 98 raudrAkSa (brAhmaNa)-2. 110; 5. 26 lakSaNA (rAjJI)-66. 5, 7, 10 lalitA (gRhapatibhAryA)-62. 43 lAvaNyavatI (rAjakanyA)-88. 50, 64, 67, likhita (RSi)-50. 18, 19, 21, 22 lumbinI (udyAna)-24. 22 vajraka (parvata)-64. 267 vajracaNDa (rAjA)-103. 4 @597 vajrapANi (yakSa)-56. 24 vajravatI (nagara)-103. 4 vaJcA (mANavikA-kanyA)-50. 27 vadAnya (kumAra)-90. 4 varSakAra (brAhmaNa)-40. 15 varSAkArA (rAjJI)-11. 37, 59, 61 valkalAyana (RSi)-64. 47, 203, 249 valgumatI (nadI)-39. 2 vasiSTha (arhat)-50. 61, 64, 67, 68, vasuMdharA (gRhiNI)-92. 10 vAkuDa (maNDala)-11. 119 vAdisiMha (brAhmaNa)-39. 26, 38, 41 vAyuvega (parvata)-64. 263 vArA (nadI)-37. 73; 62. 73, 83, 95; 99. 10 vArANasI (nagara)-6. 31, 190; 7. 81; 8. 44; 14. 20, 48, 49, 80, 88, 111; 19. 132; 24. 50; 25. 2; 28. 50, 58; 29. 3; 30. 3; 33. 22; 35. 58; 37. 23, 37; 39. 25; 41. 70; 43. 16; 44. 5; 46. 41; 50. 18, 71, 72; 53. 3; 62. 2; 65. 68. 99; 79. 34; 80. 68; 85. 25; 86. 3; 88. 46; 90. 20; 92. 10; 93. 84; 96. 9; 99. 4; 103. 21; 105. 35; 107. 3 vAsava (rAjA)-16. 19, 22, 25, 29; 89. 78, 79, 82, 105, 106 vAsavagrAma (nagara)-19. 3, 53, 75, 86, 95 vAsavadattA (gaNikA)-72. 6 vAsuki (nAga)-1. 19 vAhIka (muni)-3. 84 vijayanta (rAjA)-80. 88, 98 vidura (rAjA)-76. 6, 10 videha (deza)-20. 2; 83. 9 vidyAdhara (mantravizArada)- 64. 39 vindhya (parvata)-1. 32 vipazyI (atItabuddha)-4. 115; 9. 87 vipazyI (buddha)-10. 143; 21. 79; 27. 54, 48. 88; 50. 117 vimala (kumAra)-62. 88 virUDha (mahArAjadeva)-77. 6, 13 virUDhaka (kumAra)-11. 47, 49, 60, 92, 97, 108, 123, 131, 133, 134, 151 virUDhaka (zAkyarAja)-26. 14 virUpAkSa (mahArAjadeva)-77. 5, 13 vizAkha (kumAra)-32. 4, 9, 15, 53 vizAlA (nagara)-20. 17, 37, 49, 80 vizvabhU (buddha)-21. 890 vizvaMtara (kumAra)-23. 5, 50, 53 vizvA (nagara)-23. 3 vizvAmitra (muni)-5. 24 vizvAmitra (rAjA)-23. 49, 50 vizvAmitra (nagara)-2. 49 vizvavasu (siddha)-108. 38, 58, 63 vRji (deza)-90. 2 vRSabhadatta (kumAra)-93 4 veNumAlinI (nadI)-30. 11 veNuvana (udyAna)-9. 5; 12. 25; 13. 2; 18. 2; 27. 2, 35; 28. 2, 7; 40. 63; 60. 30; 95. 2, 97. 2; 98. 2 vetrA (nadI)-64. 278 velAma (brAhmaNa)-17. 30; 34. 16 vaijayanta (prAsAda)-4. 77 vairambha (vAyu)-6. 70 vairambha (parvata)-6. 78 vaizAlikA:-24. 52 vaizAlI (zAkya)-26. 26 vaizAlI (nagara)-39. 2; 63. 20; 90. 2, 5, 16 zaGku (sArthavAhaputra)-95. 4 zaGkha (RSi)-50. 18, 19, 20, 22 zaGkha (rAjA)-16. 13, 17, 18, 28, 29 @598 zaGkhacUDa (nAga)-108. 116, 121, 124, 156, 160, 188 zaGkhanAbha (rAkSasaM)-6. 71 zaGkhanAbhi (auSadhi)-6. 72 zaGkhapAla (nAga)-108. 111 zaGkhamukha (zvA)-66. 56, 66, 77 zaziprabhA (zAkyapatnI)-7. 8, 27 zazilekhA (vezyA)-87. 8 zaMpAka (zAkya)-11. 111, 115 zAkya (kSatriyavaMza)-26. 4 zAkyapura ( = kapilavastu)-22. 2 zAkyamuni (buddha)-89. 114; 93. 96 zAkyavardhana (yakSa)-24. 24 zAkha (kumAra)-32. 4 zANavAsI (bhikSu)-71. 2, 4, 5, 6, 12; 72. 3, 40 zANDilya (muni)-68. 15, 27, 67 zAriputra (buddhaziSya)-18. 4, 11, 12, 13, 24; 31. 17, 54, 60, 62, 63, 44, 65, 66, 69, 71; 41. 4, 47, 62, 67; 50. 6, 7, 11, 12, 14, 15, 17, 22; 67. 3, 5, 7; 77. 18; 86. 22; 93. 63; 102. 18, 107. 28 zAriyAna (zAkya)-44. 61 zikhaNDI (kumAra)-40. 5, 67, 81, 198 zikhighoSA (nagara)-85. 6 zikhI (buddha)-21. 80; 62. 95 zibi (rAjA)-2. 109; 85. 6, 40; 91. 6, 32 zirISikA (brAhmaNI)-11. 41 zivavatI (nagara)-91. 6 zIghraga (kumAra)-14. 84, 86, 98, 104, 144 zItavana (zamazAna)-9. 26 zIlavatI (gRhiNI)-90. 4 zuklA (zAkyakanyA)-26. 23, 25 zuklodana (zAkya)-22. 60; 26. 22, 24 zuddhA (zAkyakanyA)-26. 23, 25 zuddhodana (rAjA)-7. 4, 11; 22. 2, 58, 61, 62; 24. 2, 23, 63; 25. 68; 26. 22, 23; 80. 4; 83. 2; 101. 2 zuddhodana (gRhapati)-107. 3, 27 zUrpasama (pratyekabuddha)-18. 7 zUrpAra-ka (nagara)-36. 3, 64 zUrpikA (brAhmaNI)-18. 6 zaMla (muni)-77. 16, 19 zaMlavihAra (vihAra)-105. 2 zailA (bhikSuNI)-40. 35, 40, 145, 165, 167 zobhAvatI (nagara)-78. 28 zyAmaka (amAtyaputra)-40. 164, 178 zyAmAka (kumAra)-101. 8, 13, 37 zyAmAvatI (amAtyakanyA)-40. 165 zrAvastI (nagara)-6. 3; 7. 50; 13. 14; 17. 2; 19. 2, 123; 21. 2, 54; 35. 2, 32, 39 49; 36. 2, 32, 37; 41. 2; 42. 2; 43. 2; 45. 2; 46. 2; 47. 2; 48. 2; 50. 2; 60. 11; 61. 2; 67. 2; 75. 2; 76. 2; 79. 2; 81. 2; 82. 2; 84. 2, 25; 87. 2, 28; 89. 2, 25. 32; 92. 2; 93. 2; 94. 2; 99. 2; 102. 2; 104. 2 zrIgupta (gRhapati)-8. 2, 11, 14, 15, 36, 38, 42, 75, 76, 77, 78 zrImAn (gRhapatiputra)-50. 123 zrImAn (sArthavAha)-93. 4 zrIsena (rAjA)-2. 3, 38 zrutavara (brAhmaNa)-11. 41 zrutavarmA (gRhapati)-82. 2 zroNakoTi (bhikSu)-93. 72 zroNakoTikarNa (kumAra)-19. 6, 39, 44, 51, 52, 87, 94, 107, 124, 131, 137 zroNa-koTi-viMza (kumAra)-27. 6, 12, 18, 19, 21, 30, 36, 39, 48, 53, 58 @599 zroNAparAntaka (deza)-36. 44, 61 zlakSNa (parvata)-6. 87 zvAsa (nAga)-46. 5 satyayAcana (caitya)-62. 9 satyarata (rAjA)-66. 4 satyavatI (gRhiNI)-9. 4; 90. 4 satyavrata (brAhmaNa)-51. 28, 36, 50 satyasena (amAtya)-4. 29 sattvavara (= rukmavatI, rukmavAn)-51. 20 sattvoSadha (kumAra)-54. 7, 21 sadAmatta (deva)-4. 73 sadAmatta (nagara)-92. 31 sandaraka (vaNikputra)-44. 55 sarvavibhu (atItabuddha)-4. 112 sarvadada (rAjA)-55. 5, 56 sarvArthasiddha (vuddhanAma)-24. 23; 25. 17 sarvArthasiddha (nAga-kumAra)-47. 4, 34, 64 sarvAvatI (nagara)-55. 4 sahasrayodhI (yoddhA)-89. 68, 71, 74 saMkAzya (nagara)-14. 7 saMgharakSita (kumAra)-67. 4, 7, 12, 14, 19, 61, 65, 71, 74 saMjaya (rAjA)-23. 4 saMjayI (tIrthya)-13. 5 saMdhidatta (sArvavAhaputra)-95. 4 saMpadI (rAjA)-74. 8 saMyAta (hastyAroha)-1. 20, 21, 24, 27, 35, 39, 46, 49, 54, 56; 100. 7, 10, 11 sAketa (nagara)-3. 2 sAgara (nAga)-47. 4, 19 sAhaJjanI (tapovana)-65. 16 siddhArtha (rAjA)-47. 3 siMha (amAtyaputra)-20. 10, 23, 30 siMhaladvIpa (dvIpa)-7. 47, 50, 63 siMhahanu (zAkyarAja)-26. 21 sukha (haMsa)-28. 49 sujAta (kumAra)-21. 9 sudatta (gRhapati)-34 10, 13, 26, 27, 28 sudatta (=anAthapiNDada)–21. 2 sudatta (zAkya)-45. 9 sudarzana (nagara)-4. 71 sudarzana (rAjA)-17. 29 sudAsa (caNDAla)-66. 55 sudhana (= anAthapiNDada)-21. 83; 35. 4, 13, 47, 5, 52, 57, 64 sudhana (nAga)-60. 4 sudhana (kumAra)-64. 11, 95, 99, 187, 200, 213, 334, 335 sudharmA (rAjJI)-66. 6, 9, 12, 14, 30, 51 sudharmA (devasabhA)-4. 76 sudhA (oSadhi)-64. 217, 260 sudhAzaila (parvata)-6. 92 sudhI: (upAsaka)-80. 84 sudhIra (gRhapati)-84. 2, 9, 52, 56 sunandA (brAhmaNI)-19. 95; 87. 32 sunetrA (gRhiNI)-84. 2 sundara-ka (vaNikputra)-44. 52; 89. 117 sundaraka (daridra)-22. 80, 89 sundaraka (yuvA)-50. 98 sundaraka (bhikSu)-94. 8; sundarI (nandabhAryA)-10. 7, 16, 38, 54, 57, 60, 67, 71, 83, 87, 100, 105, 119, 120, 127, 137; 50. 17 sundarI (viTabhAryA)-82. 6, 19, 22 sundarI (rAjakanyA)-89. 85, 96, 99, 111, 119 sundhAna (gRhapati)-35. 58, 63 suprabuddha (gRhapati)-48. 2; 62. 2, 37, 39, 41, 82 @600 suprabuddha (vaNik)-57. 6, 7 suprabha (sevaka)-62. 96 suprazuddha (zAkya)-26. 25 supriya (vaNik)-6. 36, 97, 100, 103, 106, 114, 121, 149, 156, 159, 193 supriya (gandharvarAja)-80. 2, 4, 12, 13, 14 21, 24, 26, 83, 86, 87 subandhu (brAhmaNa)-101. 8 subandhu (narmasuhRt)-108. 48, 59 subAhu (kumAra)-62. 88 subhaTa (viTa)-82. 6, 10 subhadra (gRhapati)-9. 2, 9, 12, 13, 27, 33, 39, 44 subhadra (yati)-80. 8, 11, 16, 21, 22, 30, 35, 43, 47, 50, 51, 52, 60, 61, 72, 74, 77, 82, 87 subhASitagaveSI (rAjA)-53. 3, 57 sumati (amAtya)-53. 8 sumati (devaputra)-62. 35, 37, 100 sumati (brAhmaNa)-89. 32, 80, 82, 84, 88, 93, 97, 99, 108, 112, 114, 117, 118, 119 sumAgadhA (kumArI)-93. 3, 8, 9, 12, 13, 43, 48, 55, 57, 78, 80, 81, 82, 83, 109 sumukha (pakSI)-14. 38 44 sumeru (parvata)-4. 50 suravatI (nagara)-40. 175 surUpA (brAhmaNI)-63. 3 surUpA (hastipAlastrI)-88. 4 suvarNapArzva (mRga)-30. 5, 13, 50 suvarNabhAsa (mayUra)-8. 45 suvrata (muni)-104. 7, 26 sUrya (kumAra)-83. 9, 11, 12, 22, 29 sena (grAmaNI)-25. 4 senAyanI (grAma)-25. 3 sozumbA (gopakanyA)-14. 61, 105, 117, 122, 126, 127, 134, 142 sauryapatha (ratha)-23. 12 saubhASaNika (ratna)-6. 165 sthAvirA zailagAthA:-36. 33 svastika (brAhmaNa)-61. 2 hariNI (AbhIrakanyA)-83. 30 haridatta (purohita)-88. 46 haridrA(hA)yaNa (purohita)-88. 47, 73 harizikha (purohita)-88. 47, 50, 63, 73 hastaka (kumAra)-48. 3, 96 hastinApura (nagara)-64. 9, 24, 39 haMsa (kumAra)-104. 2, 18, 26 hArItikA (yakSiNI)-12. 24, 39 hAsinI (nadI)-64. 277 hiGgumardana (nagara)-56. 2 hitaiSI (kumAra)-85. 16, 23 himavAn (parvata)-64. 262 hiraNyapANi (kumAra)-43. 3, 19, 21 hiraNyavarmA (rAjA)-52. 20 hiruka (amAtya)-40. 6, 69, 112, 153, 164, 170 hiruka (nagara)-40. 170, 199 hetUttama (buddha)-81. 10, 12, 14, 15, 25, 29 hemacUDa (rAjA)-3. 5 hemaprada (=anAthapiNDada)-21. 84